Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 11

  1 [स]
      भीमसेनं ततॊ दरौणी राजन विव्याध पत्रिणा
      तवरया परया युक्तॊ दर्शयन्न अस्त्रलाघवम
  2 अथैनं पुनर आजघ्ने नवत्या निशितैः शरैः
      सर्वमर्माणि संप्रेक्ष्य मर्मज्ञॊ लघुहस्तवत
  3 भीमसेनः समाकीर्णॊ दरौणिना निशितैः शरैः
      रराज समरे राजन रश्मिवान इव भास्करः
  4 ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः
      दरॊणपुत्रम अवच्छाद्य सिंहनादम अमुञ्चत
  5 शरैः शरांस ततॊ दरौणिः संवार्य युधि पाण्डवम
      ललाटे ऽभयहनद राजन नाराचेन समयन्न इव
  6 ललाटस्थं ततॊ बाणं धारयाम आस पाण्डवः
      यथा शृङ्गं वने दृप्तः खड्गॊ धारयते नृप
  7 ततॊ दरौणिं रणे भीमॊ यतमानं पराक्रमी
      तरिभिर विव्याध नाराचैर ललाटे विस्मयन्न इव
  8 ललाटस्थैस ततॊ बाणैर बराह्मणः स वयरॊचत
      परावृषीव यथा सिक्तस तरिशृङ्गः पर्वतॊत्तमः
  9 ततः शरशतैर दरौणिर मदयाम आस पाण्डवः
      न चैनं कम्पयाम आस मातरिश्वेव पर्वतम
  10 तथैव पाण्डवं युद्धे दरौणिः शरशतैः शितैः
     नाकम्पयत संहृष्टॊ वार्यॊघ इव पर्वतम
 11 ताव अन्यॊन्यं शरैर घॊरैश छादयानौ महारथौ
     रथचर्या गतौ शूरौ शुशुभाते रणॊत्कटौ
 12 आदित्याव इव संदीप्तौ लॊकक्षयकराव उभौ
     सवरश्मिभिर इवान्यॊन्यं तापयन्तौ शरॊत्तमैः
 13 कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे
     कृतप्रतिकृते यत्नं चक्राते ताव अभीतवत
 14 वयाघ्राव इव च संग्रामे चेरतुस तौ महारथौ
     शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ
 15 अभूतां ताव अदृश्यौ च शरजालैः समन्ततः
     मेघजालैर इव चछन्नौ गगने चन्द्रभास्करौ
 16 परकाशौ च मुहूर्तेन तत्रैवास्ताम अरिंदमौ
     विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि
 17 अपसव्यं ततश चक्रे दरौणिस तत्र वृकॊदरम
     किरञ शरशतैर उग्रैर धाराभिर इव पर्वतम
 18 न तु तन ममृषे भीमः शत्रॊर विजयलक्षणम
     परतिचक्रे च तं राजन पाण्डवॊ ऽपय अपसव्यतः
 19 मण्डलानां विभागेषु गतप्रत्यागतेषु च
     बभूव तुमुलं युद्धं तयॊस तत्र महामृधे
 20 चरित्वा विविधान मार्गान मण्डलं सथानम एव च
     शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः
 21 अन्यॊन्यस्य वधे यत्नं चक्रतुस तौ महारथौ
     ईषतुर विरथं चैव कर्तुम अन्यॊन्यम आहवे
 22 ततॊ दरौणिर महास्त्राणि परादुश्चक्रे महारथः
     तान्य अस्त्रैर एव समरे परतिजघ्ने ऽसय पाण्डवः
 23 ततॊ घॊरं महाराज अस्त्रयुद्धम अवर्तत
     गरहयुद्धं यथा घॊरं परजासंहरणे अभूत
 24 ते बाणाः समसज्जन्त कषिप्तास ताभ्यां तु भारत
     दयॊतयन्तॊ दिशः सर्वास तच च सैन्यं समन्ततः
 25 बाणसंघावृतं घॊरम आकाशं समपद्यत
     उक्ला पातकृतं यद्वत परजानां संक्षये नृप
 26 बाणाभिघातात संजज्ञे तत्र भारत पावकः
     स विस्फुलिङ्गॊ दीप्तार्चिः सॊ ऽदहद वाहिनी दवयम
 27 तत्र सिद्धा महाराज संपतन्तॊ ऽबरुवन वचः
     अति युद्धानि सर्वाणि युद्धम एतत ततॊ ऽधिकम
 28 सर्वयुद्धानि चैतस्य कलां नार्हन्ति षॊडशीम
     नैतादृशं पुनर युद्धं न भूतं न भविष्यति
 29 अहॊ जञानेन संयुक्ताव उभौ चॊग्रपराक्रमौ
     अहॊ भीमे बलं भीमम एतयॊश च कृतास्त्रता
 30 अहॊ वीर्यस्य सारत्वम अहॊ सौष्ठवम एतयॊः
     सथिताव एतौ हि समरे कालान्तकयमॊपमौ
 31 रुद्रौ दवाव इव संभूतौ यथा दवाव इव भास्करौ
     यमौ वा पुरुषव्याघ्रौ घॊररूपाव इमौ रणे
 32 शरूयन्ते सम तदा वाचः सिद्धानां वै मुहुर मुहुः
     सिंहनादश च संजज्ञे समेतानां दिवौकसाम
     अद्भुतं चाप्य अचिन्त्यं च दृष्ट्वा कर्म तयॊर मृधे
 33 तौ शूरौ समरे राजन परस्परकृतागसौ
     परस्परम उदैक्षेतां करॊधाद उद्वृत्य चाक्षुषी
 34 करॊधरक्तेक्षणौ तौ तु करॊधात परस्फुरिताधरौ
     करॊधात संदष्ट दशनौ संदष्ट दशनच छदौ
 35 अन्यॊन्यं छादयन्तौ सम शरवृष्ट्या महारथौ
     शराम्बुधारौ समरे शस्त्रविद्युत परकाशिनौ
 36 ताव अन्यॊन्यं धवजौ विद्ध्वा सारथी च महारथौ
     अन्यॊन्यस्य हयान विद्ध्वा बिभिदाते परस्परम
 37 ततः करुद्धौ महाराज बाणौ गृह्य महाहवे
     उभौ चिक्षिपतुस तूर्णम अन्यॊन्यस्य वधैषिणौ
 38 तौ सायकौ महाराज दयॊतमानौ चमूमुखे
     आजघ्राते समासाद्य वज्रवेगौ दुरासदौ
 39 तौ परस्परवेगाच च शराभ्यां च भृशाहतौ
     निपेततुर महावीरौ सवरथॊपस्थयॊस तदा
 40 ततस तु सारथिर जञात्वा दरॊणपुत्रम अचेतनम
     अपॊवाह रणाद राजन सर्वक्षत्रस्य पश्यतः
 41 तथैव पाण्डवं राजन विह्वलन्तं मुहुर मुहुः
     अपॊवाह रथेनाजौ सारथिः शत्रुतापनम
  1 [s]
      bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā
      tvarayā parayā yukto darśayann astralāghavam
  2 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ
      sarvamarmāṇi saṃprekṣya marmajño laghuhastavat
  3 bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ
      rarāja samare rājan raśmivān iva bhāskaraḥ
  4 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ
      droṇaputram avacchādya siṃhanādam amuñcata
  5 śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam
      lalāṭe 'bhyahanad rājan nārācena smayann iva
  6 lalāṭasthaṃ tato bāṇaṃ dhārayām āsa pāṇḍavaḥ
      yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa
  7 tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī
      tribhir vivyādha nārācair lalāṭe vismayann iva
  8 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata
      prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ
  9 tataḥ śaraśatair drauṇir madayām āsa pāṇḍavaḥ
      na cainaṃ kampayām āsa mātariśveva parvatam
  10 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ
     nākampayata saṃhṛṣṭo vāryogha iva parvatam
 11 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau
     rathacaryā gatau śūrau śuśubhāte raṇotkaṭau
 12 ādityāv iva saṃdīptau lokakṣayakarāv ubhau
     svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ
 13 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe
     kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat
 14 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau
     śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau
 15 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ
     meghajālair iva cchannau gagane candrabhāskarau
 16 prakāśau ca muhūrtena tatraivāstām ariṃdamau
     vimuktau meghajālena śaśisūryau yathā divi
 17 apasavyaṃ tataś cakre drauṇis tatra vṛkodaram
     kirañ śaraśatair ugrair dhārābhir iva parvatam
 18 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam
     praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ
 19 maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca
     babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe
 20 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca
     śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
 21 anyonyasya vadhe yatnaṃ cakratus tau mahārathau
     īṣatur virathaṃ caiva kartum anyonyam āhave
 22 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ
     tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ
 23 tato ghoraṃ mahārāja astrayuddham avartata
     grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt
 24 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata
     dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ
 25 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata
     uklā pātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa
 26 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ
     sa visphuliṅgo dīptārciḥ so 'dahad vāhinī dvayam
 27 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ
     ati yuddhāni sarvāṇi yuddham etat tato 'dhikam
 28 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm
     naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati
 29 aho jñānena saṃyuktāv ubhau cograparākramau
     aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā
 30 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ
     sthitāv etau hi samare kālāntakayamopamau
 31 rudrau dvāv iva saṃbhūtau yathā dvāv iva bhāskarau
     yamau vā puruṣavyāghrau ghorarūpāv imau raṇe
 32 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ
     siṃhanādaś ca saṃjajñe sametānāṃ divaukasām
     adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe
 33 tau śūrau samare rājan parasparakṛtāgasau
     parasparam udaikṣetāṃ krodhād udvṛtya cākṣuṣī
 34 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau
     krodhāt saṃdaṣṭa daśanau saṃdaṣṭa daśanac chadau
 35 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau
     śarāmbudhārau samare śastravidyut prakāśinau
 36 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau
     anyonyasya hayān viddhvā bibhidāte parasparam
 37 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave
     ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau
 38 tau sāyakau mahārāja dyotamānau camūmukhe
     ājaghrāte samāsādya vajravegau durāsadau
 39 tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau
     nipetatur mahāvīrau svarathopasthayos tadā
 40 tatas tu sārathir jñātvā droṇaputram acetanam
     apovāha raṇād rājan sarvakṣatrasya paśyataḥ
 41 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ
     apovāha rathenājau sārathiḥ śatrutāpanam


Next: Chapter 12