Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 9

  1 [स]
      ततः कर्णॊ महेष्वासः पाण्डवानाम अनीकिनीम
      जघान समरे शूरः शरैः संनतपर्वभिः
  2 तथैव पाण्डवा राजंस तव पुत्रस्य वाहिनीम
      कर्णस्य परमुखे करुद्धा विनिजघ्नुर महारथाः
  3 कर्णॊ राजन महाबाहुर नयवधीत पाण्डवीं चमूम
      नाराचैर अर्करश्म्य आभैः कर्मार परिमार्जितैः
  4 तत्र भारत कर्णेन नाराचैस ताडिता गजाः
      नेदुः सेदुश च मम्लुश च बभ्रमुश च दिशॊ दश
  5 वध्यमाने बले तस्मिन सूतपुत्रेण मारिष
      नकुलॊ ऽभयद्रवत तूर्णं सूतपुत्रं महारणे
  6 भीमसेनस तथा दरौणिं कुर्वाणं कर्म दुष्करम
      विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत
  7 शरुतकर्माणम आयान्तं चित्रसेनॊ महीपतिः
      परतिविन्ध्यं तथा चित्रश चित्रकेतन कार्मुकः
  8 दुर्यॊधनस तु राजानं धर्मपुत्रं युधिष्ठिरम
      संशप्तक गणान करुद्धॊ अभ्यधावद धनंजयः
  9 धृष्टद्युम्नः कृपं चाथ तस्मिन वीरवरक्षये
      शिखण्डी कृतवर्माणं समासादयद अच्युतम
  10 शरुतकीर्तिस तथा शल्यं माद्रीपुत्रः सुतं तव
     दुःशासनं महाराज सहदेवः परतापवान
 11 केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता
     सात्यकिः केकयौ चैव छादयाम आस भारत
 12 ताव एनं भारतौ वीरं जघ्नतुर हृदये भृशम
     विषाणाभ्यां यथा नागौ परतिनागं महाहवे
 13 शरसंभिन्न वर्माणौ ताव उभौ भरातरौ रणे
     सात्यकिं सत्यकर्माणं राजन विव्यधतुः शरैः
 14 तौ सात्यकिर महाराज परहसन सर्वतॊदिशम
     छादयञ शरवर्षेण वारयाम आस भारत
 15 वार्यमाणॊ ततस तौ तु शैनेय शरवृष्टिभिः
     शैनेयस्य रथं तूर्णं छादयाम आसतुः शरैः
 16 तयॊस तु धनुषी चित्रे छित्त्वा शौरिर महाहवे
     अथ तौ सायकैस तीक्ष्णैश छादयाम आस दुःसहैः
 17 अथान्ये धनुषी मृष्टे परगृह्य च महाशरान
     सात्यकिं पूरयन्तौ तौ चेरतुर लघु सुष्ठु च
 18 ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिण वाससः
     दयॊतयन्तॊ दिशः सर्वाः संपेतुः सवर्णभूषणाः
 19 बाणान्ध कारम अभवत तयॊ राजन महाहवे
     अन्यॊन्यस्य धनुश चैव चिच्छिदुस ते महारथाः
 20 ततः करुद्धॊ महाराज सात्वतॊ युद्धदुर्मदः
     धनुर अन्यत समादाय स जयं कृत्वा च संयुगे
     कषुरप्रेण सुतीक्ष्णेन अनुविन्द शिरॊ ऽहरत
 21 तच्छिरॊ नयपतद भूमौ कुण्डलॊत्पीडितं महत
     शम्बरस्य शिरॊ यद्वन निहतस्य महारणे
     शॊषयन केकयान सर्वाञ जगामाशु वसुंधराम
 22 तं दृष्ट्वा निहतं शूरं भराता तस्य महारथः
     स जयम अन्यद धनुः कृत्वा शैनेयं परत्यवारयत
 23 स शक्त्या सात्यकिं विद्ध्वा सवर्णपुङ्खैः शिलाशितैः
     ननाद बलवन नादं तिष्ठ तिष्ठेति चाब्रवीत
 24 स सात्यकिं पुनः करुद्धः केकयानां महारथः
     शरैर अग्निशिखाकारैर बाह्वॊर उरसि चार्दयत
 25 स शरैः कषतसर्वाङ्गः सात्वतः सत्त्वकॊविदः
     रराज समरे राजन स पत्र इव किंशुकः
 26 सात्यकिः समरे विद्धः केकयेन महात्मना
     केकयं पञ्चविंशत्या विव्याध परहसन्न इव
 27 शतचन्द्र चिते गृह्य चर्मणी सुभुजौ तु तौ
     वयरॊचेतां महारङ्गे निस्त्रिंशवरधारिणौ
     यथा देवासुरे युद्धे जम्भ शक्रौ महाबलौ
 28 मण्डलानि ततस तौ च विचरन्तौ महारणे
     अन्यॊन्यम असिभिस तूर्णं समाजघ्नतुर आहवे
 29 केकयस्य ततश चर्म दविधा चिच्छेद सात्वतः
     सात्यकेश च तथैवासौ चर्म चिच्छेद पार्थिवः
 30 चर्म छित्त्वा तु कैकेयस तारागणशतैर वृतम
     चचार मण्डलान्य एव गतप्रत्यागतानि च
 31 तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम
     अपहस्तेन चिच्छेद शैनेयस तवरयान्वितः
 32 स वर्मा केकयॊ राजन दविधा छिन्नॊ महाहवे
     निपपात महेष्वासॊ वज्रनुन्न इवाचलः
 33 तं निहत्य रणे शूरः शैनेयॊ रथसत्तमः
     युधामन्यॊ रथं तूर्णम आरुरॊह परंतपः
 34 ततॊ ऽनयं रथम आस्थाय विधिवत कल्पितं पुनः
     केकयानां महत सैन्यं वयधमत सात्यकिः शरैः
 35 सा वध्यमाना समरे केकयस्य महाचमूः
     तम उत्सृज्य रथं शत्रुं परदुद्राव दिशॊ दश
  1 [s]
      tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm
      jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
  2 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm
      karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ
  3 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm
      nārācair arkaraśmy ābhaiḥ karmāra parimārjitaiḥ
  4 tatra bhārata karṇena nārācais tāḍitā gajāḥ
      neduḥ seduś ca mamluś ca babhramuś ca diśo daśa
  5 vadhyamāne bale tasmin sūtaputreṇa māriṣa
      nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe
  6 bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram
      vindānuvindau kaikeyau sātyakiḥ samavārayat
  7 śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ
      prativindhyaṃ tathā citraś citraketana kārmukaḥ
  8 duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram
      saṃśaptaka gaṇān kruddho abhyadhāvad dhanaṃjayaḥ
  9 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye
      śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam
  10 śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava
     duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān
 11 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā
     sātyakiḥ kekayau caiva chādayām āsa bhārata
 12 tāv enaṃ bhāratau vīraṃ jaghnatur hṛdaye bhṛśam
     viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave
 13 śarasaṃbhinna varmāṇau tāv ubhau bhrātarau raṇe
     sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ
 14 tau sātyakir mahārāja prahasan sarvatodiśam
     chādayañ śaravarṣeṇa vārayām āsa bhārata
 15 vāryamāṇo tatas tau tu śaineya śaravṛṣṭibhiḥ
     śaineyasya rathaṃ tūrṇaṃ chādayām āsatuḥ śaraiḥ
 16 tayos tu dhanuṣī citre chittvā śaurir mahāhave
     atha tau sāyakais tīkṣṇaiś chādayām āsa duḥsahaiḥ
 17 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān
     sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca
 18 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇa vāsasaḥ
     dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ
 19 bāṇāndha kāram abhavat tayo rājan mahāhave
     anyonyasya dhanuś caiva cicchidus te mahārathāḥ
 20 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ
     dhanur anyat samādāya sa jyaṃ kṛtvā ca saṃyuge
     kṣurapreṇa sutīkṣṇena anuvinda śiro 'harat
 21 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat
     śambarasya śiro yadvan nihatasya mahāraṇe
     śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām
 22 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ
     sa jyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat
 23 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
     nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt
 24 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ
     śarair agniśikhākārair bāhvor urasi cārdayat
 25 sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ
     rarāja samare rājan sa patra iva kiṃśukaḥ
 26 sātyakiḥ samare viddhaḥ kekayena mahātmanā
     kekayaṃ pañcaviṃśatyā vivyādha prahasann iva
 27 śatacandra cite gṛhya carmaṇī subhujau tu tau
     vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau
     yathā devāsure yuddhe jambha śakrau mahābalau
 28 maṇḍalāni tatas tau ca vicarantau mahāraṇe
     anyonyam asibhis tūrṇaṃ samājaghnatur āhave
 29 kekayasya tataś carma dvidhā ciccheda sātvataḥ
     sātyakeś ca tathaivāsau carma ciccheda pārthivaḥ
 30 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam
     cacāra maṇḍalāny eva gatapratyāgatāni ca
 31 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam
     apahastena ciccheda śaineyas tvarayānvitaḥ
 32 sa varmā kekayo rājan dvidhā chinno mahāhave
     nipapāta maheṣvāso vajranunna ivācalaḥ
 33 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ
     yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ
 34 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ
     kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ
 35 sā vadhyamānā samare kekayasya mahācamūḥ
     tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa


Next: Chapter 10