Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8

Chapter 1

  1 [व]
      ततॊ दरॊणे हते राजन दुर्यॊधनमुखा नृपाः
      भृशम उद्विग्नमनसॊ दरॊणपुत्रम उपागमन
  2 ते दरॊणम उपशॊचन्तः कश्मलाभिहतौजसः
      पर्युपासन्त शॊकार्तास ततः शारद्वती सुतम
  3 मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः
      रात्र्यागमे महीपालाः सवानि वेश्मानि भेजिरे
  4 विशेषतः सूतपुत्रॊ राजा चैव सुयॊधनः
      दुःशासनॊ ऽथ शकुनिर न निद्राम उपलेभिरे
  5 ते वेश्मस्व अपि कौरव्य पृथ्वीशा नाप्नुवन सुखम
      चिन्तयन्तः कषयं तीव्रं निद्रां नैवॊपलेभिरे
  6 सहितास ते निशायां तु दुर्यॊधन निवेशने
      अतिप्रचण्डाद विद्वेषात पाण्डवानां महात्मनाम
  7 यत तद दयूतपरिक्लिष्टां कृष्णाम आनिन्यिरे सभाम
      तत समरन्तॊ ऽनवतप्यन्त भृशम उद्विग्नचेतसः
  8 चिन्तयन्तश च पार्थानां तान कलेशान दयूतकारितान
      कृच्छ्रेण कषणदां राजन निन्युर अब्द शतॊपमाम
  9 ततः परभाते विमले सथिता दिष्टस्य शासने
      चक्रुर आवश्यकं सर्वे विधिदृष्टेन कर्मणा
  10 ते कृत्वावश्य कार्याणि समाश्वस्य च भारत
     यॊगम आज्ञापयाम आसुर युद्धाय च विनिर्ययुः
 11 कर्णं सेनापतिं कृत्वा कृतकौतुक मङ्गलाः
     वाचयित्वा दविजश्रेष्ठान दधि पात्रघृताक्षतैः
 12 निष्कैर गॊभिर हिरण्येन वासॊभिश च महाधनैः
     वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः
 13 तथैव पाण्डवा राजन कृतसर्वाह्णिक करियाः
     शिबिरान निर्ययू राजन युद्धाय कृतनिश्चयाः
 14 ततः परववृते युद्धं तुमुलं रॊमहर्षणम
     कुरूणां पाण्डवानां च परस्परवधैषिणाम
 15 तयॊर दवे दिवसे युद्धं कुरुपाण्डवसेनयॊः
     कर्णे सेनापतौ राजन्न अभूद अद्भुतदर्शनम
 16 ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः
     पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः
 17 ततस तत संजयः सर्वं गत्वा नागाह्वयं पुरम
     आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले
 18 [ज]
     आपगेयं हतं शरुत्वा दरॊणं च समरे परैः
     यॊ जगाम पराम आर्तिं वृद्धॊ राजाम्बिका सुतः
 19 स शरुत्वा निहतं कर्णं दुर्यॊधनहितैषिणम
     कथं दविज वरप्राणान अधारयत दुःखितः
 20 यस्मिञ जयाशां पुत्राणाम अमन्यत स पार्थिवः
     तस्मिन हते स कौरव्यः कथं पराणान अधारयत
 21 दुर्मरं बत मन्ये ऽहं नृषां कृच्छ्रे ऽपि वर्तताम
     यत्र कर्णं हतं शरुत्वा नात्यजज जीवितं नृपः
 22 तथा शांतनवं वृद्धं बरह्मन बाह्लिकम एव च
     दरॊणं च सॊमदत्तं च भूरिश्रवसम एव च
 23 तथैव चान्यान सुहृदः पुत्रपौत्रांश च पातितान
     शरुत्वा यन नाजहात पराणांस तन मन्ये दुष्करं दविज
 24 एतन मे सर्वम आचक्ष्व विस्तरेण तपॊधन
     न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत
 25 [व]
     हते कर्णे महाराज निशि गावल्गणिस तदा
     दीनॊ ययौ नागपुरम अश्वैर वातसमैर जवे
 26 स हास्तिनपुरं गत्वा भृशम उद्विग्नमानसः
     जगाम धृतराष्ट्रस्य कषयं परक्षीणबान्धवम
 27 स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम
     ववन्दे पराञ्जलिर भूत्वा मूर्ध्ना पादौ नृपस्य ह
 28 संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम
     हा कष्टम इति चॊक्त्वा स ततॊ वचनम आददे
 29 संजयॊ ऽहं कषितिपते कच चिद आस्ते सुखं भवान
     सवदॊषेणापदं पराप्य कच चिन नाद्य विमुह्यसि
 30 हितान्य उक्तानि विदुर दरॊण गाङ्गेय केशवैः
     अगृहीतान्य अनुस्मृत्य कच चिन न कुरुषे वयथाम
 31 राम नारद कण्वैश च हितम उक्तं सभा तले
     न गृहीतम अनुस्मृत्य कच चिन न कुरुषे वयथाम
 32 सुहृदस तवद्धिते युक्तान भीष्मद्रॊणमुखान परैः
     निहतान युधि संस्मृत्य कच चिन न कुरुषे वयथाम
 33 तम एवं वादिनं राजा सूतपुत्रं कृताञ्जलिम
     सुदीर्घम अभिनिःश्वस्य दुःखार्त इदम अब्रवीत
 34 गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय
     दरॊणे च परमेष्वासे भृशं मे वयथितं मनः
 35 यॊ रथानां सहस्राणि दंशितानां दशैव हि
     अहन्य अहनि तेजस्वी निजघ्ने वसु संभवः
 36 स हतॊ यज्ञसेनस्य पुत्रेणेह शिखण्डिना
     पाण्डवेयाभिगुप्तेन भृशं मे वयथितं मनः
 37 भार्गवः परददौ यस्मै परमास्त्रं महात्मने
     साक्षाद रामेण यॊ बाल्ये धनुर्वेद उपाकृतः
 38 यस्य परसादात कौन्तेया राजपुत्रा महाबलाः
     महारथत्वं संप्राप्तास तथान्ये वसुधाधिपाः
 39 तं दरॊणं निहतं शरुत्वा धृष्टद्युम्नेन संयुगे
     सत्यसंधं महेष्वासं भृशं मे वयथितं मनः
 40 तरैलॊक्ये यस्य शास्त्रेषु न पुमान विद्यते समः
     तं दरॊणं निहतं शरुत्वा किम अकुर्वत मामकाः
 41 संशप्तकानां च बले पाण्डवेन महात्मना
     धनंजयेन विक्रम्य गमिते यमसादनम
 42 नारायणास्त्रे निहते दरॊणपुत्रस्य धीमतः
     हतशेषेष्व अनीकेषु किम अकुर्वत मामकाः
 43 विप्रद्रुतान अहं मन्ये निमग्नः शॊकसागरे
     परवमानान हते दरॊणे सन्ननौकान इवार्णवे
 44 दुर्यॊधनस्य कर्णस्य भॊजस्य कृतवर्मणः
     मद्रराजस्य शल्यस्य दरौणेश चैव कृपस्य च
 45 मत पुत्र शेषस्य तथा तथान्येषां च संजय
     विप्रकीर्णेष्व अनीकेषु मुखवर्णॊ ऽभवत कथम
 46 एतत सर्वं यथावृत्तं तत्त्वं गावल्गणे रणे
     आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः
 47 [स]
     पाण्डवेयैर हि यद्वृत्तं कौरवेयेषु मारिष
     तच छरुत्वा मा वयथां कार्षीद इष्टे न वयथते मनः
 48 यस्माद अभावी भावी वा भवेद अर्थॊ नरं परति
     अप्राप्तौ तस्य वा पराप्तौ न कश चिद वयथते बुधः
 49 [धृ]
     न वयथा शृण्वतः का चिद विद्यते मम संजय
     दिष्टम एतत पुरा मन्ये कथयस्व यथेच्छकम
  1 [v]
      tato droṇe hate rājan duryodhanamukhā nṛpāḥ
      bhṛśam udvignamanaso droṇaputram upāgaman
  2 te droṇam upaśocantaḥ kaśmalābhihataujasaḥ
      paryupāsanta śokārtās tataḥ śāradvatī sutam
  3 muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ
      rātryāgame mahīpālāḥ svāni veśmāni bhejire
  4 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ
      duḥśāsano 'tha śakunir na nidrām upalebhire
  5 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham
      cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire
  6 sahitās te niśāyāṃ tu duryodhana niveśane
      atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām
  7 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām
      tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ
  8 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān
      kṛcchreṇa kṣaṇadāṃ rājan ninyur abda śatopamām
  9 tataḥ prabhāte vimale sthitā diṣṭasya śāsane
      cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā
  10 te kṛtvāvaśya kāryāṇi samāśvasya ca bhārata
     yogam ājñāpayām āsur yuddhāya ca viniryayuḥ
 11 karṇaṃ senāpatiṃ kṛtvā kṛtakautuka maṅgalāḥ
     vācayitvā dvijaśreṣṭhān dadhi pātraghṛtākṣataiḥ
 12 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ
     vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ
 13 tathaiva pāṇḍavā rājan kṛtasarvāhṇika kriyāḥ
     śibirān niryayū rājan yuddhāya kṛtaniścayāḥ
 14 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam
     kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām
 15 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ
     karṇe senāpatau rājann abhūd adbhutadarśanam
 16 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ
     paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ
 17 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram
     ācakhyau dhṛtarāṣṭrāya yadvṛttaṃ kurujāṅgale
 18 [j]
     āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ
     yo jagāma parām ārtiṃ vṛddho rājāmbikā sutaḥ
 19 sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam
     kathaṃ dvija varaprāṇān adhārayata duḥkhitaḥ
 20 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ
     tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat
 21 durmaraṃ bata manye 'haṃ nṛṣāṃ kṛcchre 'pi vartatām
     yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ
 22 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca
     droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca
 23 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān
     śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija
 24 etan me sarvam ācakṣva vistareṇa tapodhana
     na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
 25 [v]
     hate karṇe mahārāja niśi gāvalgaṇis tadā
     dīno yayau nāgapuram aśvair vātasamair jave
 26 sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ
     jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam
 27 sa samudvīkṣya rājānaṃ kaśmalābhihataujasam
     vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha
 28 saṃpūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim
     hā kaṣṭam iti coktvā sa tato vacanam ādade
 29 saṃjayo 'haṃ kṣitipate kac cid āste sukhaṃ bhavān
     svadoṣeṇāpadaṃ prāpya kac cin nādya vimuhyasi
 30 hitāny uktāni vidura droṇa gāṅgeya keśavaiḥ
     agṛhītāny anusmṛtya kac cin na kuruṣe vyathām
 31 rāma nārada kaṇvaiś ca hitam uktaṃ sabhā tale
     na gṛhītam anusmṛtya kac cin na kuruṣe vyathām
 32 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ
     nihatān yudhi saṃsmṛtya kac cin na kuruṣe vyathām
 33 tam evaṃ vādinaṃ rājā sūtaputraṃ kṛtāñjalim
     sudīrgham abhiniḥśvasya duḥkhārta idam abravīt
 34 gāṅgeye nihate śūre divyāstravati saṃjaya
     droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ
 35 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi
     ahany ahani tejasvī nijaghne vasu saṃbhavaḥ
 36 sa hato yajñasenasya putreṇeha śikhaṇḍinā
     pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ
 37 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane
     sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ
 38 yasya prasādāt kaunteyā rājaputrā mahābalāḥ
     mahārathatvaṃ saṃprāptās tathānye vasudhādhipāḥ
 39 taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge
     satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ
 40 trailokye yasya śāstreṣu na pumān vidyate samaḥ
     taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ
 41 saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā
     dhanaṃjayena vikramya gamite yamasādanam
 42 nārāyaṇāstre nihate droṇaputrasya dhīmataḥ
     hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ
 43 vipradrutān ahaṃ manye nimagnaḥ śokasāgare
     pravamānān hate droṇe sannanaukān ivārṇave
 44 duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ
     madrarājasya śalyasya drauṇeś caiva kṛpasya ca
 45 mat putra śeṣasya tathā tathānyeṣāṃ ca saṃjaya
     viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham
 46 etat sarvaṃ yathāvṛttaṃ tattvaṃ gāvalgaṇe raṇe
     ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ
 47 [s]
     pāṇḍaveyair hi yadvṛttaṃ kauraveyeṣu māriṣa
     tac chrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ
 48 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati
     aprāptau tasya vā prāptau na kaś cid vyathate budhaḥ
 49 [dhṛ]
     na vyathā śṛṇvataḥ kā cid vidyate mama saṃjaya
     diṣṭam etat purā manye kathayasva yathecchakam


Next: Chapter 2