Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 152

  1 [स]
      तम आगतम अभिप्रेक्ष्य भीमकर्माणम आहवे
      हर्षम आहारयां चक्रुः कुरवः सर्व एव ते
  2 तथैव तव पुत्रास ते दुर्यॊधन पुरॊगमाः
      अप्लवाः पलवम आसाद्य तर्तुकामा इवार्णवम
  3 पुनर्जातम इवात्मानं मन्वानाः पार्थिवास तदा
      अलायुधं राक्षसेन्द्रं सवागतेनाभ्यपूजयन
  4 तस्मिंस तव अमानुषे युद्धे वर्तमाने भयावहे
      कर्ण राक्षसयॊर नक्तं दारुणप्रतिदर्शने
  5 उपप्रैक्षन्त पाञ्चालाः समयमानाः सराजकाः
      तथैव तावका राजन घूर्णमानास ततस ततः
  6 चुक्रुशुर नेदम अस्तीति दरॊण दरौणिकृपादयः
      तत कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे
  7 सर्वम आविघ्नम अभवद धाहा भूतम अचेतनम
      तव सैन्यं महाराज निराशं कर्ण जीविते
  8 दुर्यॊधनस तु संप्रेक्ष्य कर्णम आर्तिं परां गतम
      अलायुधं राक्षसेन्द्रम आहूयेदम अथाब्रवीत
  9 एष वैकर्तनः कर्णॊ हैडिम्बेन समागतः
      कुरुते कर्म सुमहद यद अस्यौपयिकं मृधे
  10 पश्यैतान पार्थिवाञ शूरान निहतान भैमसेनिना
     नानाशस्त्रैर अभिहतान पादपान इव दन्तिना
 11 तवैष भागः समरे राजमध्ये मया कृतः
     तवैवानुमते वीर तं विक्रम्य निबर्हय
 12 पुरा वैकर्तनं कर्णम एष पापॊ घटॊत्कचः
     मायाबलम उपाश्रित्य कर्शयत्य अरिकर्शनः
 13 एवम उक्तः स राज्ञा तु राक्षसस तीव्रविक्रमः
     तथेत्य उक्त्वा महाबाहुर घटॊत्कचम उपाद्रवत
 14 ततः कर्णं समुत्सृज्य भैमसेनिर अपि परभॊ
     परत्यमित्रम उपायान्तं मर्दयाम आस मार्गणैः
 15 तयॊः समभवद युद्धं करुद्धयॊ राक्षसेन्द्रयॊः
     मत्तयॊर वाशिता हेतॊर दविपयॊर इव कानने
 16 रक्षसा विप्रमुक्तस तु कर्णॊ ऽपि रथिनां वरः
     अभ्यद्रवद भीमसेनं रथेनादित्यवर्चसा
 17 तम आयान्तम अनादृत्य दृष्ट्वा गरस्तं घटॊत्कचम
     अलायुधेन समरे सिंहेनेव गवां पतिम
 18 रथेनादित्यवपुषा भीमः परहरतां वरः
     किरञ शरौघान परययाव अलायुध रथं परति
 19 तम आयान्तम अभिप्रेक्ष्य स तदालायुधः परभॊ
     घटॊत्कचं समुत्सृज्य भीमसेनं समाह्वयत
 20 तं भीमः सहसाभ्येत्य राक्षसान्त करः परभॊ
     सगणं राक्षसेन्द्रं तं शरवर्षैर अवाकिरत
 21 तथैवालायुधॊ राजञ शिला धौतैर अजिह्मगैः
     अभ्यवर्षत कौन्तेयं पुनः पुनर अरिंदमः
 22 तथा ते राक्षसाः सर्वे भीमसेनम उपाद्रवन
     नानाप्रहरणा भीमास तवत्सुतानां जयैषिणः
 23 स ताड्यमानॊ बलिभिर भीमसेनॊ महाबलः
     पञ्चभिः पञ्चभिः सर्वांस तान अविध्यच छितैः शरैः
 24 ते वध्यमाना हीमेन राक्षसाः खरयॊनयः
     विनेदुस तुमुलान नादान दुद्रुवुश च दिशॊ दश
 25 तांस तरास्यमानान भीमेन दृष्ट्वा रक्षॊ महाबलम
     अभिदुद्राव वेगेन शरैश चैनम अवाकिरत
 26 तं भीमसेनः समरे तीक्ष्णाग्रैर अक्षिणॊच छरैः
     अलायुधस तु तान अस्तान भीमेन विशिखान रणे
     चिच्छेद कांश चित समरे तवरया कांश चिद अग्रहीत
 27 स तं दृष्ट्वा राक्षसेन्द्रं भीमॊ भीमपराक्रमः
     गदां चिक्षेप वेगेन वज्रपातॊपमां तदा
 28 ताम आपतन्तीं वेगेन गदां जवालाकुलां ततः
     गदया ताडयाम आस सा गदा भीमम आव्रजत
 29 स राक्षसेन्द्रं कौन्तेयः शरवर्षैर अवाकिरत
     तान अप्य अस्याकरॊन मॊघान राक्षसॊ निशितैः शरैः
 30 ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
     शासनाद राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान
 31 पाञ्चालाः सृञ्जयाश चैव वाजिनः परमद्विपाः
     न शान्तिं लेभिरे तत्र रक्षसैर भृशपीडिताः
 32 तं तु दृष्ट्वा महाघॊरं वर्तमानं महाहवे
     अब्रवीत पुरुषश्रेष्ठॊ धनंजयम इदं वचः
 33 पश्यं भीमं महाबाहॊ राक्षसेन्द्र वशंगतम
     पदवीम अस्य गच्छ तवं मा विचारय पाण्डव
 34 धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
     सहिता दरौपदेयाश च कर्णं यान्तु महारथाः
 35 नकुलः सहदेवश च युयुधानश च वीर्यवान
     इतरान राक्षसान घनन्तु शासनात तव पाण्डव
 36 तवम अपीमां महाबाहॊ चमूं दरॊण पुरस्कृताम
     वारयस्व नरव्याघ्र महद धि भयम आगतम
 37 एवम उक्ते तु कृष्णेन यथॊद्दिष्टा महारथाः
     जग्मुर वैकर्तनं कर्णं राक्षसांश चेतरान रणे
 38 अथ पूर्णायतॊत्सृष्टैः शरैर आशीविषॊपमैः
     धनुश चिच्छेद भीमस्य राक्षसेन्द्रः परतापवान
 39 हयांश चास्य शितैर बाणैः सारथिं च महाबलः
     जघान मिषतः संख्ये भीमसेनस्य भारत
 40 सॊ ऽवतीर्य रथॊपस्थाद धताश्वॊ हतसारथिः
     तस्मै गुर्वीं गदां घॊरां स विनद्यॊत ससर्ज ह
 41 ततस तां भीमनिर्घॊषाम आपतन्तीं महागदाम
     गदया राक्षसॊ घॊरॊ निजघान ननाद च
 42 तद दृष्ट्वा राक्षसेन्द्रस्य घॊरं कर्म भयावहम
     भीमसेनः परहृष्टात्मा गदाम आशु परामृशत
 43 तयॊः समभवद युद्धं तुमुलं नररक्षसॊः
     गदा निपातसंह्रादैर भुवं कम्पयतॊर भृशम
 44 गदा विमुक्तौ तौ भूयः समासद्येतरेतरम
     मुष्टिभिर वज्रसंह्रादैर अन्यॊन्यम अभिजघ्नतुः
 45 रथचक्रैर युगैर अक्षैर अधिष्ठानैर उपस्करैः
     यथासन्नम उपादाय निजघ्नतुर अमर्षणौ
 46 तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम
     मत्ताव इव महानागाव अकृष्येतां पुनः पुनः
 47 तम अपश्यद धृषीकेशः पाण्डवानां हिते रतः
     स भीमसेन रक्षार्थं हैडिम्बं परत्यचॊदयत
  1 [s]
      tam āgatam abhiprekṣya bhīmakarmāṇam āhave
      harṣam āhārayāṃ cakruḥ kuravaḥ sarva eva te
  2 tathaiva tava putrās te duryodhana purogamāḥ
      aplavāḥ plavam āsādya tartukāmā ivārṇavam
  3 punarjātam ivātmānaṃ manvānāḥ pārthivās tadā
      alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan
  4 tasmiṃs tv amānuṣe yuddhe vartamāne bhayāvahe
      karṇa rākṣasayor naktaṃ dāruṇapratidarśane
  5 upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ
      tathaiva tāvakā rājan ghūrṇamānās tatas tataḥ
  6 cukruśur nedam astīti droṇa drauṇikṛpādayaḥ
      tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire
  7 sarvam āvighnam abhavad dhāhā bhūtam acetanam
      tava sainyaṃ mahārāja nirāśaṃ karṇa jīvite
  8 duryodhanas tu saṃprekṣya karṇam ārtiṃ parāṃ gatam
      alāyudhaṃ rākṣasendram āhūyedam athābravīt
  9 eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ
      kurute karma sumahad yad asyaupayikaṃ mṛdhe
  10 paśyaitān pārthivāñ śūrān nihatān bhaimaseninā
     nānāśastrair abhihatān pādapān iva dantinā
 11 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ
     tavaivānumate vīra taṃ vikramya nibarhaya
 12 purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ
     māyābalam upāśritya karśayaty arikarśanaḥ
 13 evam uktaḥ sa rājñā tu rākṣasas tīvravikramaḥ
     tathety uktvā mahābāhur ghaṭotkacam upādravat
 14 tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho
     pratyamitram upāyāntaṃ mardayām āsa mārgaṇaiḥ
 15 tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ
     mattayor vāśitā hetor dvipayor iva kānane
 16 rakṣasā vipramuktas tu karṇo 'pi rathināṃ varaḥ
     abhyadravad bhīmasenaṃ rathenādityavarcasā
 17 tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam
     alāyudhena samare siṃheneva gavāṃ patim
 18 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ
     kirañ śaraughān prayayāv alāyudha rathaṃ prati
 19 tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho
     ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat
 20 taṃ bhīmaḥ sahasābhyetya rākṣasānta karaḥ prabho
     sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat
 21 tathaivālāyudho rājañ śilā dhautair ajihmagaiḥ
     abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ
 22 tathā te rākṣasāḥ sarve bhīmasenam upādravan
     nānāpraharaṇā bhīmās tvatsutānāṃ jayaiṣiṇaḥ
 23 sa tāḍyamāno balibhir bhīmaseno mahābalaḥ
     pañcabhiḥ pañcabhiḥ sarvāṃs tān avidhyac chitaiḥ śaraiḥ
 24 te vadhyamānā hīmena rākṣasāḥ kharayonayaḥ
     vinedus tumulān nādān dudruvuś ca diśo daśa
 25 tāṃs trāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam
     abhidudrāva vegena śaraiś cainam avākirat
 26 taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoc charaiḥ
     alāyudhas tu tān astān bhīmena viśikhān raṇe
     ciccheda kāṃś cit samare tvarayā kāṃś cid agrahīt
 27 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ
     gadāṃ cikṣepa vegena vajrapātopamāṃ tadā
 28 tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ
     gadayā tāḍayām āsa sā gadā bhīmam āvrajat
 29 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat
     tān apy asyākaron moghān rākṣaso niśitaiḥ śaraiḥ
 30 te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ
     śāsanād rākṣasendrasya nijaghnū rathakuñjarān
 31 pāñcālāḥ sṛñjayāś caiva vājinaḥ paramadvipāḥ
     na śāntiṃ lebhire tatra rakṣasair bhṛśapīḍitāḥ
 32 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave
     abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ
 33 paśyaṃ bhīmaṃ mahābāho rākṣasendra vaśaṃgatam
     padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava
 34 dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau
     sahitā draupadeyāś ca karṇaṃ yāntu mahārathāḥ
 35 nakulaḥ sahadevaś ca yuyudhānaś ca vīryavān
     itarān rākṣasān ghnantu śāsanāt tava pāṇḍava
 36 tvam apīmāṃ mahābāho camūṃ droṇa puraskṛtām
     vārayasva naravyāghra mahad dhi bhayam āgatam
 37 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ
     jagmur vaikartanaṃ karṇaṃ rākṣasāṃś cetarān raṇe
 38 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ
     dhanuś ciccheda bhīmasya rākṣasendraḥ pratāpavān
 39 hayāṃś cāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ
     jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata
 40 so 'vatīrya rathopasthād dhatāśvo hatasārathiḥ
     tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyot sasarja ha
 41 tatas tāṃ bhīmanirghoṣām āpatantīṃ mahāgadām
     gadayā rākṣaso ghoro nijaghāna nanāda ca
 42 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham
     bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat
 43 tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ
     gadā nipātasaṃhrādair bhuvaṃ kampayator bhṛśam
 44 gadā vimuktau tau bhūyaḥ samāsadyetaretaram
     muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ
 45 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ
     yathāsannam upādāya nijaghnatur amarṣaṇau
 46 tau vikṣarantau rudhiraṃ samāsādyetaretaram
     mattāv iva mahānāgāv akṛṣyetāṃ punaḥ punaḥ
 47 tam apaśyad dhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ
     sa bhīmasena rakṣārthaṃ haiḍimbaṃ pratyacodayat


Next: Chapter 153