Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 149

  1 [स]
      दृष्ट्वा घटॊत्कचं राजन सूतपुत्र रथं परति
      परयान्तं तवयरा युक्तं जिघांसुं कर्णम आहवे
  2 अब्रवीत तव पुत्रस तु दुःशासनम इदं वचः
      एतद रक्षॊरणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम
  3 अभियाति दरुतं कर्णं तद वारय महारथम
      वृतः सैन्येन महता याहि यत्र महाबलः
  4 कर्णॊ वैकर्तनॊ युद्धे राक्षसेन युयुत्सति
      रक्ष कर्णं रणे यत्तॊ वृतः सैन्येन मानद
  5 एतस्मिन्न अन्तरे राजञ जटासुरसुतॊ बली
      दुर्यॊधनम उपागम्य पराह परहरतां वरः
  6 दुर्यॊधन तवामित्रान परख्यातान युद्धदुर्मदान
      पाण्डवान हन्तुम इच्छामि तवयाज्ञप्तः सहानुगान
  7 जटासुरॊ मम पिता रक्षसाम अग्रणीः पुरा
      परयुज्य कर्म रक्षॊघ्नं कषुद्रैः पार्थैर निपातितः
      तस्यापचितिम इच्छामि तवद दिष्टॊ गन्तुम ईश्वर
  8 तम अब्रवीत ततॊ राजा परीयमाणः पुनः पुनः
      दरॊणकर्णादिभिः सार्धं पर्याप्तॊ ऽहं दविषद वधे
      तवं तु गच्छ मयाज्ञप्तॊ जहि युद्धं घटॊक्तचम
  9 तथेत्य उक्त्वा महाकायः समाहूय घटॊत्कचम
      जटासुरिर भैमसेनिं नाना शस्तैर अवाकिरत
  10 अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम
     हैडिम्बः परममाथैकॊ महावातॊ ऽमबुदान इव
 11 ततॊ मायामयं दृष्ट्वा रथं तूर्णम अलम्बलः
     घटॊत्कचं शरव्रातैर नाना लिङ्गैः समार्दयत
 12 विद्ध्वा च बहुभिर बाणैर भैमसेनिम अलम्बलः
     वयद्रावयच छरव्रातैः पाण्डवानाम अनीकिनीम
 13 तेन विद्राव्यमाणानि पाणु सैन्यानि मारिष
     निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव
 14 घटॊत्कच शरैर नुन्ना तथैव कुरु वाहिनी
     निशीथे पराद्रवद राजन्न उत्सृज्यॊल्काः सहस्रशः
 15 अलम्बलस ततः करुद्धॊ भैमसेनिं महामृधे
     आजघ्ने निशितैर बाणैस तॊत्त्रैर इव महाद्विपम
 16 तिलशस तस्य तद यानं सूतं सर्वायुधानि च
     घटॊत्कचः परचिच्छेद पराणदच चातिदारुणम
 17 ततः कर्णं शरव्रातैः कुरून अन्यान सहस्रशः
     अलम्बलं चाभ्यवर्षन मेघॊमेरुम इवाचलम
 18 ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम
     उपर्य उपरि चान्यॊन्यं चतुरङ्गं ममर्द ह
 19 जटासुरिर महाराज विरथॊ हतसारथिः
     घटॊत्कचं रणे करुद्धॊ मुष्टिनाभ्यहनद दृढम
 20 मुष्टिनाभिहतस तेन परचचाल घटॊत्कचः
     कषितिकम्पे यथा शैलः स वृक्षगणगुल्मवान
 21 ततः स परिघाभेन दविट संघघ्नेन बाहुना
     जटासुरिं भैमसेनिर अवधीन मुष्टिना भृशम
 22 तं परमथ्य तथ करुद्धस तूर्णं हैडिम्बिर आक्षिपत
     दॊर्भ्याम इन्द्रध्वजाहाभ्यां निष्पिपेष महीतले
 23 अलम्बलॊ ऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम
     घटॊत्कचं रणे रॊषान निष्पिपेष महीतले
 24 तयॊः समभवद युद्धं गर्जतॊर अतिकाययॊः
     घटॊत्कचालम्बलयॊस तुमुलं लॊमहर्षणम
 25 विशेषयन्ताव अन्यॊन्यं मायाभिर अतिमायिनौ
     युयुधाते महावीर्याव इन्द्र वैरॊचनाव इव
 26 पावकाम्बुनिधी भूत्वा पुनर गरुड तक्षकौ
     पुनर मेघमहावातौ पुनर वज्रमहाचलौ
     पुनः कुञ्जरशार्दूलौ पुनः सवर्भानु भास्करौ
 27 एवं माया शतसृजाव अन्यॊन्यवधकाङ्क्षिणौ
     भृशं चित्रम अयुध्येताम अलम्बल घटॊत्कचौ
 28 परिघैश च गदाभिश च परासमुद्गर पट्टिशैः
     मुसलैः परताग्रैश च ताव अन्यॊन्यं निजघ्नतुः
 29 हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः
     युयुधाते महामायौ राक्षस परवरौ युधि
 30 ततॊ घटॊत्कचौ राजन्न अलम्बल वधेप्सया
     उत्पपात भृशं करुद्धः शयेनवन निपपात ह
 31 गृहीत्वा च महाकायं राक्षसेन्द्रम अलम्बलम
     उद्यम्य नयवधीद भूमौ मयं विष्णुर इवाहवे
 32 ततॊ घटॊत्कचः खड्गम उद्गृह्याद्भुत दर्शनम
     चकर्त कायाद धि शिरॊ भीमं विकृतदर्शनम
 33 तच्छिरॊ रुधिराभ्यक्तं गृह्य केशेषु राक्षसः
     घटॊत्कचॊ ययाव आशु दुर्यॊधन रथं परति
 34 अभ्येत्य च महाबाहुः समयमानः स राक्षसः
     रथे ऽसय निक्षिप्य शिरॊ विकृताननमूर्धजम
     पराणदद भैरवं नादं परावृषीव बलाहकः
 35 अब्रवीच च ततॊ राजन दुर्यॊधनम इदं वचः
     एष ते निहतॊ बन्धुस तवया दृष्टॊ ऽसय विक्रमः
     पुनर दरष्टासि कर्णस्य निष्ठाम एतां तथात्मनः
 36 एवम उक्त्वा ततः परायात कर्णं परति जनेश्वर
     किरञ शरशतांस तीक्ष्णान विमुञ्चन कर्ण मूर्धनि
 37 ततः समभवद युद्धं घॊररूपं भयानकम
     विस्मापनं महाराज नरराक्षसयॊर मृधे
  1 [s]
      dṛṣṭvā ghaṭotkacaṃ rājan sūtaputra rathaṃ prati
      prayāntaṃ tvayarā yuktaṃ jighāṃsuṃ karṇam āhave
  2 abravīt tava putras tu duḥśāsanam idaṃ vacaḥ
      etad rakṣoraṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam
  3 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham
      vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ
  4 karṇo vaikartano yuddhe rākṣasena yuyutsati
      rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada
  5 etasminn antare rājañ jaṭāsurasuto balī
      duryodhanam upāgamya prāha praharatāṃ varaḥ
  6 duryodhana tavāmitrān prakhyātān yuddhadurmadān
      pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān
  7 jaṭāsuro mama pitā rakṣasām agraṇīḥ purā
      prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ
      tasyāpacitim icchāmi tvad diṣṭo gantum īśvara
  8 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ
      droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣad vadhe
      tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭoktacam
  9 tathety uktvā mahākāyaḥ samāhūya ghaṭotkacam
      jaṭāsurir bhaimaseniṃ nānā śastair avākirat
  10 alambalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram
     haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva
 11 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alambalaḥ
     ghaṭotkacaṃ śaravrātair nānā liṅgaiḥ samārdayat
 12 viddhvā ca bahubhir bāṇair bhaimasenim alambalaḥ
     vyadrāvayac charavrātaiḥ pāṇḍavānām anīkinīm
 13 tena vidrāvyamāṇāni pāṇu sainyāni māriṣa
     niśīthe viprakīryante vātanunnā ghanā iva
 14 ghaṭotkaca śarair nunnā tathaiva kuru vāhinī
     niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ
 15 alambalas tataḥ kruddho bhaimaseniṃ mahāmṛdhe
     ājaghne niśitair bāṇais tottrair iva mahādvipam
 16 tilaśas tasya tad yānaṃ sūtaṃ sarvāyudhāni ca
     ghaṭotkacaḥ praciccheda prāṇadac cātidāruṇam
 17 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ
     alambalaṃ cābhyavarṣan meghomerum ivācalam
 18 tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam
     upary upari cānyonyaṃ caturaṅgaṃ mamarda ha
 19 jaṭāsurir mahārāja viratho hatasārathiḥ
     ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham
 20 muṣṭinābhihatas tena pracacāla ghaṭotkacaḥ
     kṣitikampe yathā śailaḥ sa vṛkṣagaṇagulmavān
 21 tataḥ sa parighābhena dviṭ saṃghaghnena bāhunā
     jaṭāsuriṃ bhaimasenir avadhīn muṣṭinā bhṛśam
 22 taṃ pramathya tatha kruddhas tūrṇaṃ haiḍimbir ākṣipat
     dorbhyām indradhvajāhābhyāṃ niṣpipeṣa mahītale
 23 alambalo 'pi vikṣipya samutkṣipya ca rākṣasam
     ghaṭotkacaṃ raṇe roṣān niṣpipeṣa mahītale
 24 tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ
     ghaṭotkacālambalayos tumulaṃ lomaharṣaṇam
 25 viśeṣayantāv anyonyaṃ māyābhir atimāyinau
     yuyudhāte mahāvīryāv indra vairocanāv iva
 26 pāvakāmbunidhī bhūtvā punar garuḍa takṣakau
     punar meghamahāvātau punar vajramahācalau
     punaḥ kuñjaraśārdūlau punaḥ svarbhānu bhāskarau
 27 evaṃ māyā śatasṛjāv anyonyavadhakāṅkṣiṇau
     bhṛśaṃ citram ayudhyetām alambala ghaṭotkacau
 28 parighaiś ca gadābhiś ca prāsamudgara paṭṭiśaiḥ
     musalaiḥ paratāgraiś ca tāv anyonyaṃ nijaghnatuḥ
 29 hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ
     yuyudhāte mahāmāyau rākṣasa pravarau yudhi
 30 tato ghaṭotkacau rājann alambala vadhepsayā
     utpapāta bhṛśaṃ kruddhaḥ śyenavan nipapāta ha
 31 gṛhītvā ca mahākāyaṃ rākṣasendram alambalam
     udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave
 32 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhuta darśanam
     cakarta kāyād dhi śiro bhīmaṃ vikṛtadarśanam
 33 tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ
     ghaṭotkaco yayāv āśu duryodhana rathaṃ prati
 34 abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ
     rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam
     prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ
 35 abravīc ca tato rājan duryodhanam idaṃ vacaḥ
     eṣa te nihato bandhus tvayā dṛṣṭo 'sya vikramaḥ
     punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ
 36 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara
     kirañ śaraśatāṃs tīkṣṇān vimuñcan karṇa mūrdhani
 37 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam
     vismāpanaṃ mahārāja nararākṣasayor mṛdhe


Next: Chapter 150