Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 146

  1 [स]
      ततस ते पराद्रवन सर्वे तवरिता युद्धदुर्मदाः
      अमृष्यमाणाः संरब्धा युयुधान रथं परति
  2 ते रथैः कल्पितै राजन हेमरूप्य विभूषितैः
      सादिभिश च गजैश चैव परिवव्रुः सम सात्वतम
  3 अथैनं कॊष्ठकी कृत्यसर्वतस ते महारथाः
      सिंहनादांस तदा चक्रुस तर्जयन्तः सम सात्यकिम
  4 ते ऽभयवर्षञ शरैस तीक्ष्णैः सात्यकिं सत्यविक्रमम
      तवरमाणा महावीर्या माधवस्य वधैषिणः
  5 तान दृष्ट्वा पततस तूर्कं शैनेयः परवीहराः
      परत्यगृह्णान महाबाहुः परमुञ्चन विशिखान बहून
  6 तत्र वीरॊ महेष्वासः सात्यकिर युद्धदुर्मदः
      निचकर्त शिरांस्य उग्रैः शरैः संनतपर्वभिः
  7 हस्तिहस्तान हयग्रीवान बाहून अपि च सायुधान
      कषुरप्रैः पातयाम आस तावकानां स माधवः
  8 पतितैश चामरैश चैव शवेतच छत्रैश च भारत
      बभूव धरणी पूर्णा नक्षत्रैर दयौर इव परभॊ
  9 तेषां तु युयुधानेन युध्यतां युधि भारत
      बभूव तुमुलः शब्दः परेतानाम इव करन्दताम
  10 तेन शब्देन महता पूरितासीद वसुंधरा
     रात्रिः समभवच चैव तीव्ररूपा भयावहा
 11 दीर्यमाणं बलं दृष्ट्वा युयुधान शराहतम
     शरुत्वा च विपुलं नादं निशीथे लॊमहर्षणम
 12 सुतस तवाब्रवीद राजन सारथिं रथिनां वरः
     यत्रैष शब्दस तत्राश्वांश चॊदयेति पुनः पुनः
 13 तेन संचॊद्यमानस तु तत तांस तुरगॊत्तमान
     सूतः संचॊदयाम आस युयुधान रथं परथि
 14 ततॊ दुर्यॊधनः करुद्धॊ दृढधन्वा जितक्लमः
     शीघ्रहस्तश चित्रयॊधी युयुधानम उपाद्रवत
 15 ततः पूर्णायतॊत्सृष्टैर मांसशॊणितभॊजनैः
     दुर्यॊधनं दवादशभिर माधवः पत्यविध्यत
 16 दुर्यॊधनस तेन तथा पूर्वम एवार्दितः शरैः
     शैनेयं दशभिर बाणैः परत्यविध्यद अमर्षितः
 17 ततः समभवद युद्धम आकुलं भरतर्षभ
     पाञ्चालानां च सर्वेषां भारतानां च दारुणम
 18 शैनेयस तु रणे करुद्धस तव पुत्रं महारथम
     सायकानाम अशीत्या तु विव्याधॊरसि भारत
 19 ततॊ ऽसय वाहान समरे शरैर निन्ये यमक्षयम
     सारथिं च रथात तूर्णं पातयाम आस पत्रिणा
 20 हताश्वे तु रथे तिष्ठन पुत्रस तव विशां पते
     मुमॊच निशितान बाणाञ शैनेयस्य रथं परति
 21 शरान पञ्चाशतस तांस तु शैनेयः कृतहस्तवत
     चिच्छेद समरे राजन परेषितांस तनयेन ते
 22 अथापरेण भल्लेन मुष्टिदेशे महद धनुः
     चिच्छेद रभसॊ युद्धे तव पुत्रस्य मारिष
 23 विरथॊ विधनुष्कश च सर्वलॊकेश्वरः परभुः
     आरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः
 24 दुर्यॊधने परावृत्ते शैनेयस तव वाहिनीम
     दरावयाम आस विशिखैर निशा मध्ये विशां पते
 25 शकुनिश चार्जुनं राजन परिवार्य समन्तथ
     रथैर अनेकसाहस्रैर गजैश चैव सहस्रशः
     तथा हयसहस्रैश च तुमुलं सर्वतॊ ऽकरॊत
 26 ते महास्त्राणि दिव्यानि विकिरन्तॊ ऽरजुनं परति
     अर्जुनं यॊधयन्ति सम कषत्रियाः कालचॊदिताः
 27 तान्य अर्जुनः सहस्राणि रथवारणवाजिनाम
     परत्यवारयद आयस्तः परकुर्वन विपुलं कषयम
 28 ततस तु समरे शूरः शकुनिः सौबलस तदा
     विव्याध निशितैर बाणैर अर्जुनं परहसन्न इव
 29 पुनश चैव शतेनास्य संरुरॊध महारथम
     तम अर्जुनस तु विंशत्या विव्याध युधि भारत
 30 अथेतरान महेष्वासांस तरिभिस तरिभिर अविध्यत
     संवार्य तान बाणगणैर युधि राजन धनंजयः
     अवधीत तावकान यॊधान वज्रपाणिर इवासुरान
 31 भुजैश छिन्नैर महाराज शरीरैश च सहस्रशः
     समास्तीर्णा धरा तत्र बभौ पुष्पैर इवाचिताः
 32 स विद्ध्वा शकुनिं भूयः पञ्चभिर नतपर्वभिः
     उलूकं तरिभिर आजघ्ने तरिभिर एव महायसैः
 33 तम उलूकस तथा विद्ध्वा वासुदेवम अताडयत
     ननाद च महानादं पूरयन वसुधातलम
 34 अर्जुनस तु दरुतं गत्वा शकुनेर धनुर आच्छिनत
     निन्ये च चतुरॊ वाहान यमस्य सदनं परति
 35 ततॊ रथाद अवप्लुत्य सौबलॊ भरतर्षभ
     उलूकस्य रथं तूर्णम आरुरॊह विशां पते
 36 ताव एकरथम आरूढौ पिता पुत्रौ महारथौ
     पार्थं सिषिचतुर बाणैर गिरिं मेघाव इवॊत्थितौ
 37 तौ तु विद्ध्वा महाराज पाण्डवॊ निशितैः शरैः
     विद्रावयंस तव चमूं शतशॊ वयधमच छरैः
 38 अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः
     विच्छिन्नानि तथा राजन बलान्य आसन विशां पते
 39 तद बलं भरतश्रेष्ठ वध्यमानं तथा निशि
     परदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम
 40 उत्सृज्य वाहान समरे चॊदयन्तस तथापरे
     संभ्रान्ताः पर्यधावन्त तस्मिंस तमसि दारुणे
 41 विजित्य समरे यॊधांस तावकान भरतर्षभ
     दध्मतुर मुदितौ शङ्खौ वासुदेवधनंजयौ
 42 धृष्टद्युम्नॊ महाराज दरॊणं विद्ध्वा तरिभिः शरैः
     चिच्छेद धनुषस तूर्णं जयां शरेण शितेन ह
 43 तन निधाय धनुर नीडे दरॊणः कषत्रिय मर्दनः
     आददे ऽनयद धनुः शूरॊ वेगवत सारवत्तरम
 44 धृष्टद्युम्नं ततॊ दरॊणॊ विद्ध्वा सप्तभिर आशुगैः
     सारथिं पञ्चभिर बाणै राजन विव्याध संयुगे
 45 तं निवार्य शरैस तूर्णं धृष्टद्युम्नॊ महारथः
     वयधमत कौरवीं सेनां शतशॊ ऽथ सहस्रशः
 46 वध्यमाने बले तस्मिंस तव पुत्रस्य मारिष
     परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी
 47 उभयॊः सेनयॊर मध्ये नराश्वद्विपवाहिनी
     यथा वैतरणी राजन यम राष्ट्रपुरं परति
 48 दरवयित्वा तु तत सैन्यं धृष्टद्युम्नः परतापवान
     अत्यराजत तेजस्वी शक्रॊ देवगणेष्व इव
 49 अथ दध्मुर महाशङ्खान धृष्टद्युम्न शिखण्डिनौ
     यमौ च युयुधानश च पाण्डवश च वृकॊदरः
 50 जित्वा रथसहस्राणि तावकानां महारथाः
     सिंहनाद रवांश चक्रुः पाण्डवा जितकाशिनः
 51 पश्यतस तव पुत्रस्य कर्णस्य च मदॊत्कटाः
     तथा दरॊणस्य शूरस्य दरौणेश चैव विशां पते
  1 [s]
      tatas te prādravan sarve tvaritā yuddhadurmadāḥ
      amṛṣyamāṇāḥ saṃrabdhā yuyudhāna rathaṃ prati
  2 te rathaiḥ kalpitai rājan hemarūpya vibhūṣitaiḥ
      sādibhiś ca gajaiś caiva parivavruḥ sma sātvatam
  3 athainaṃ koṣṭhakī kṛtyasarvatas te mahārathāḥ
      siṃhanādāṃs tadā cakrus tarjayantaḥ sma sātyakim
  4 te 'bhyavarṣañ śarais tīkṣṇaiḥ sātyakiṃ satyavikramam
      tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ
  5 tān dṛṣṭvā patatas tūrkaṃ śaineyaḥ paravīharāḥ
      pratyagṛhṇān mahābāhuḥ pramuñcan viśikhān bahūn
  6 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ
      nicakarta śirāṃsy ugraiḥ śaraiḥ saṃnataparvabhiḥ
  7 hastihastān hayagrīvān bāhūn api ca sāyudhān
      kṣurapraiḥ pātayām āsa tāvakānāṃ sa mādhavaḥ
  8 patitaiś cāmaraiś caiva śvetac chatraiś ca bhārata
      babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho
  9 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata
      babhūva tumulaḥ śabdaḥ pretānām iva krandatām
  10 tena śabdena mahatā pūritāsīd vasuṃdharā
     rātriḥ samabhavac caiva tīvrarūpā bhayāvahā
 11 dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhāna śarāhatam
     śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam
 12 sutas tavābravīd rājan sārathiṃ rathināṃ varaḥ
     yatraiṣa śabdas tatrāśvāṃś codayeti punaḥ punaḥ
 13 tena saṃcodyamānas tu tata tāṃs turagottamān
     sūtaḥ saṃcodayām āsa yuyudhāna rathaṃ prathi
 14 tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ
     śīghrahastaś citrayodhī yuyudhānam upādravat
 15 tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ
     duryodhanaṃ dvādaśabhir mādhavaḥ patyavidhyata
 16 duryodhanas tena tathā pūrvam evārditaḥ śaraiḥ
     śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ
 17 tataḥ samabhavad yuddham ākulaṃ bharatarṣabha
     pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam
 18 śaineyas tu raṇe kruddhas tava putraṃ mahāratham
     sāyakānām aśītyā tu vivyādhorasi bhārata
 19 tato 'sya vāhān samare śarair ninye yamakṣayam
     sārathiṃ ca rathāt tūrṇaṃ pātayām āsa patriṇā
 20 hatāśve tu rathe tiṣṭhan putras tava viśāṃ pate
     mumoca niśitān bāṇāñ śaineyasya rathaṃ prati
 21 śarān pañcāśatas tāṃs tu śaineyaḥ kṛtahastavat
     ciccheda samare rājan preṣitāṃs tanayena te
 22 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ
     ciccheda rabhaso yuddhe tava putrasya māriṣa
 23 viratho vidhanuṣkaś ca sarvalokeśvaraḥ prabhuḥ
     āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ
 24 duryodhane parāvṛtte śaineyas tava vāhinīm
     drāvayām āsa viśikhair niśā madhye viśāṃ pate
 25 śakuniś cārjunaṃ rājan parivārya samantatha
     rathair anekasāhasrair gajaiś caiva sahasraśaḥ
     tathā hayasahasraiś ca tumulaṃ sarvato 'karot
 26 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati
     arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ
 27 tāny arjunaḥ sahasrāṇi rathavāraṇavājinām
     pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam
 28 tatas tu samare śūraḥ śakuniḥ saubalas tadā
     vivyādha niśitair bāṇair arjunaṃ prahasann iva
 29 punaś caiva śatenāsya saṃrurodha mahāratham
     tam arjunas tu viṃśatyā vivyādha yudhi bhārata
 30 athetarān maheṣvāsāṃs tribhis tribhir avidhyata
     saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ
     avadhīt tāvakān yodhān vajrapāṇir ivāsurān
 31 bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ
     samāstīrṇā dharā tatra babhau puṣpair ivācitāḥ
 32 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ
     ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ
 33 tam ulūkas tathā viddhvā vāsudevam atāḍayat
     nanāda ca mahānādaṃ pūrayan vasudhātalam
 34 arjunas tu drutaṃ gatvā śakuner dhanur ācchinat
     ninye ca caturo vāhān yamasya sadanaṃ prati
 35 tato rathād avaplutya saubalo bharatarṣabha
     ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate
 36 tāv ekaratham ārūḍhau pitā putrau mahārathau
     pārthaṃ siṣicatur bāṇair giriṃ meghāv ivotthitau
 37 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ
     vidrāvayaṃs tava camūṃ śataśo vyadhamac charaiḥ
 38 anilena yathābhrāṇi vicchinnāni samantataḥ
     vicchinnāni tathā rājan balāny āsan viśāṃ pate
 39 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi
     pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam
 40 utsṛjya vāhān samare codayantas tathāpare
     saṃbhrāntāḥ paryadhāvanta tasmiṃs tamasi dāruṇe
 41 vijitya samare yodhāṃs tāvakān bharatarṣabha
     dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau
 42 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ
     ciccheda dhanuṣas tūrṇaṃ jyāṃ śareṇa śitena ha
 43 tan nidhāya dhanur nīḍe droṇaḥ kṣatriya mardanaḥ
     ādade 'nyad dhanuḥ śūro vegavat sāravattaram
 44 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ
     sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge
 45 taṃ nivārya śarais tūrṇaṃ dhṛṣṭadyumno mahārathaḥ
     vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ
 46 vadhyamāne bale tasmiṃs tava putrasya māriṣa
     prāvartata nadī ghorā śoṇitaughataraṅgiṇī
 47 ubhayoḥ senayor madhye narāśvadvipavāhinī
     yathā vaitaraṇī rājan yama rāṣṭrapuraṃ prati
 48 dravayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān
     atyarājata tejasvī śakro devagaṇeṣv iva
 49 atha dadhmur mahāśaṅkhān dhṛṣṭadyumna śikhaṇḍinau
     yamau ca yuyudhānaś ca pāṇḍavaś ca vṛkodaraḥ
 50 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ
     siṃhanāda ravāṃś cakruḥ pāṇḍavā jitakāśinaḥ
 51 paśyatas tava putrasya karṇasya ca madotkaṭāḥ
     tathā droṇasya śūrasya drauṇeś caiva viśāṃ pate


Next: Chapter 147