Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 144

  1 [स]
      नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
      अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत
  2 कृतवैरॊ तु तौ वीराव अन्यॊन्यवधकाङ्क्षिणौ
      शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः
  3 यथैव सौबलः कषिप्रं शरवर्षाणि मुञ्चति
      तथैव नकुलॊ राजञ शिक्षां संदर्शयन युधि
  4 ताव उभौ समरे शूरौ शरकण्टकिनौ तदा
      वयराजेतां महाराज कण्टकैर इव शाल्मली
  5 सुजिह्मं परेक्षमाणौ च राजन विवृतलॊचनौ
      करॊधसंरक्तनयनौ निर्दहन्तौ परस्परम
  6 सयालस तु तव संक्रुद्धॊ माद्रीपुत्रं हसन्न इव
      कर्णिनैकेन विव्याध हृदये निशितेन ह
  7 नकुलस तु भृशं विद्धः सयालेन तव धन्विना
      निषसाद रथॊपस्थे कश्मलं चैनम आविशत
  8 अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम
      ननाद शकुनी राजंस तपान्ते जलदॊ यथा
  9 परतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः
      अभ्ययात सौबलं भूयॊ वयात्तानन इवान्तकः
  10 संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ
     पुनश चैव शतेनैव नाराचानां सतनान्तरे
 11 ततॊ ऽसय स शरं चापं मुष्टिदेशे स चिच्छिदे
     धवजं च तवरितं छित्त्वा रथाद भूमाव अपातयत
 12 सॊ ऽतिविद्धॊ महाराज रथॊपस्थ उपाविशत
     तं विसंज्ञं निपतितं दृष्ट्वा सयालं तवानघ
     अपॊवाह रथेनाशु सारथिर धवजिनीमुखात
 13 ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः
     निर्जित्य च रणे शत्रून नकुलः शत्रुतापनः
     अब्रवीत सारथिं करुद्धॊ दरॊणानीकाय मां वह
 14 तस्य तद वचनं शरुत्वा माद्रीपुत्रस्य धीमतः
     परायात तेन रणे राजन्येन दरॊणॊ ऽनवयुध्यत
 15 शिखण्डिनं तु समरे दरॊण परेप्सुं विशां पते
     कृपः शारद्वतॊ यत्तः परत्युद्गच्छत सुवेगितः
 16 गौतमं दरुतम आयान्तं दरॊणान्तिकम अरिंदमम
     विव्याध नवभिर भल्लैः शिखण्डी परहसन्न इव
 17 तम आचर्यॊ महाराज विद्ध्वा पञ्चभिर आशुगैः
     पुनर विव्याध विंशत्या पुत्राणां परियकृत तव
 18 महद युद्धं तयॊर आसीद घॊररूपं विशां पते
     यथा देवासुरे युद्धे शम्बरामर राजयॊः
 19 शरजालावृतं वयॊम चक्रतुस तौ महारथौ
     परकृत्या घॊररूपं तद आसीद घॊरतरं पुनः
 20 रात्रिश च भरतश्रेष्ठ यॊधानां युद्धशालिनाम
     कालरात्रि निभा हय आसीद घॊररूपा भयावहा
 21 शिखण्डी तु महाराज गौतमस्य महद धनुः
     अर्धचन्द्रेण चिच्छेद सज्यं स विशिखं तदा
 22 तस्य करुद्धः कृपॊ राजञ शक्तिं चिक्षेप दारुणाम
     सवर्णदण्डाम अकुण्ठाग्रां कर्मार परिमार्जिताम
 23 ताम आपतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः
     सापतन मेदिनीं दीप्ता भसयन्ती महाप्रभा
 24 अथान्यद धनुर आदाय गौतमॊ रथिनां वरः
     पराच्छादयच छितैर बाणैर महाराज शिखण्डिनम
 25 स छाद्यमानः समरे गौतमेन यशस्विना
     वयषीदत रथॊपस्थे शिखण्डी रथिनां वरः
 26 सीदन्तं चैनम आलॊक्य कृपः शारद्वतॊ युधि
     आजघ्ने बहुभिर बाणैर जिघांसन्न इव भारत
 27 विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम
     पाञ्चालाः सॊमकाश चैव परिवव्रुः समन्ततः
 28 तथैव तव पुत्राश च परिवव्रुर दविजॊत्तमम
     महत्या सेनया सार्धं ततॊ युद्धम अभूत पुनः
 29 रथानां च रणे राजन्न अन्यॊन्यम अभिधावताम
     बभूव तुमुलः शब्दॊ मेघानां नदताम इव
 30 दरवतां सादिनां चैव गजानां च विशां पते
     अन्यॊन्यम अभितॊ राजन करूरम आयॊधनं बभौ
 31 पत्तीनां दरवतां चैव पदशब्देन मेदिनी
     अकम्पत महाराज भयत्रस्तेव चाङ्गना
 32 रथा रथान समासाद्य परद्रुता वेगवत्तरम
     नयगृह्णन बहवॊ राजञ शलभान वायसा इव
 33 तथा गजान परभिन्नांश च सुप्रभिन्ना महागजाः
     तस्मिन्न एव पदे यत्ता निगृह्णन्ति सम भारत
 34 सादी सादिनम आसाद्य पदाती च पदातिनम
     समासाद्य रणे ऽनयॊन्यं संरब्धा नातिचक्रमुः
 35 धावतां दरवतां चैव पुनरावर्तनाम अपि
     बभूव तत्र सैन्यानां शब्दः सुतुमुलॊ निशि
 36 दीप्यमानाः परदीपाश च रथवारणवाजिषु
     अदृश्यन्त महाराज महॊल्का इव खाच चयुताः
 37 सा निशा भरतश्रेष्ठ परदीपैर अवभासिता
     दिवसप्रतिमा राजन बभूव रणमूर्धनि
 38 आदित्येन यथा वयाप्तं तमॊ लॊके परणश्यति
     तथा नष्टं तमॊ घॊरं दीपैर दीप्तैर अलंकृतम
 39 शस्त्राणां कवचानां च मणीनां च महात्मनाम
     अन्तर्दधुः परभाः सर्वा दीपैस तैर अवभासिताः
 40 तस्मिन कॊलाहले युद्धे वर्तमाने निशामुखे
     अवधीत समरे पुत्रं पिता भरतसत्तम
 41 पुत्रश च पितरं मॊहात सखायं च सखा तथा
     संबन्धिनंच संबन्धी सवस्रीयं चापि मातुलः
 42 सवे सवान परे परांश चापि निजघ्नुर इतरेतरम
     निर्मर्यादम अभूद युद्धं रात्रौ घॊरं भयावहम
  1 [s]
      nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava
      abhyayāt saubalaḥ kruddhas tiṣṭha tiṣṭheti cābravīt
  2 kṛtavairo tu tau vīrāv anyonyavadhakāṅkṣiṇau
      śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
  3 yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati
      tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi
  4 tāv ubhau samare śūrau śarakaṇṭakinau tadā
      vyarājetāṃ mahārāja kaṇṭakair iva śālmalī
  5 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau
      krodhasaṃraktanayanau nirdahantau parasparam
  6 syālas tu tava saṃkruddho mādrīputraṃ hasann iva
      karṇinaikena vivyādha hṛdaye niśitena ha
  7 nakulas tu bhṛśaṃ viddhaḥ syālena tava dhanvinā
      niṣasāda rathopasthe kaśmalaṃ cainam āviśat
  8 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam
      nanāda śakunī rājaṃs tapānte jalado yathā
  9 pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ
      abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ
  10 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha
     punaś caiva śatenaiva nārācānāṃ stanāntare
 11 tato 'sya sa śaraṃ cāpaṃ muṣṭideśe sa cicchide
     dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāv apātayat
 12 so 'tividdho mahārāja rathopastha upāviśat
     taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha
     apovāha rathenāśu sārathir dhvajinīmukhāt
 13 tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ
     nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ
     abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha
 14 tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ
     prāyāt tena raṇe rājanyena droṇo 'nvayudhyata
 15 śikhaṇḍinaṃ tu samare droṇa prepsuṃ viśāṃ pate
     kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ
 16 gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam
     vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva
 17 tam ācaryo mahārāja viddhvā pañcabhir āśugaiḥ
     punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava
 18 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate
     yathā devāsure yuddhe śambarāmara rājayoḥ
 19 śarajālāvṛtaṃ vyoma cakratus tau mahārathau
     prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ
 20 rātriś ca bharataśreṣṭha yodhānāṃ yuddhaśālinām
     kālarātri nibhā hy āsīd ghorarūpā bhayāvahā
 21 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ
     ardhacandreṇa ciccheda sajyaṃ sa viśikhaṃ tadā
 22 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām
     svarṇadaṇḍām akuṇṭhāgrāṃ karmāra parimārjitām
 23 tām āpatantīṃ ciccheda śikhaṇḍī bahubhiḥ śaraiḥ
     sāpatan medinīṃ dīptā bhasayantī mahāprabhā
 24 athānyad dhanur ādāya gautamo rathināṃ varaḥ
     prācchādayac chitair bāṇair mahārāja śikhaṇḍinam
 25 sa chādyamānaḥ samare gautamena yaśasvinā
     vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ
 26 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi
     ājaghne bahubhir bāṇair jighāṃsann iva bhārata
 27 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham
     pāñcālāḥ somakāś caiva parivavruḥ samantataḥ
 28 tathaiva tava putrāś ca parivavrur dvijottamam
     mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ
 29 rathānāṃ ca raṇe rājann anyonyam abhidhāvatām
     babhūva tumulaḥ śabdo meghānāṃ nadatām iva
 30 dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate
     anyonyam abhito rājan krūram āyodhanaṃ babhau
 31 pattīnāṃ dravatāṃ caiva padaśabdena medinī
     akampata mahārāja bhayatrasteva cāṅganā
 32 rathā rathān samāsādya pradrutā vegavattaram
     nyagṛhṇan bahavo rājañ śalabhān vāyasā iva
 33 tathā gajān prabhinnāṃś ca suprabhinnā mahāgajāḥ
     tasminn eva pade yattā nigṛhṇanti sma bhārata
 34 sādī sādinam āsādya padātī ca padātinam
     samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ
 35 dhāvatāṃ dravatāṃ caiva punarāvartanām api
     babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi
 36 dīpyamānāḥ pradīpāś ca rathavāraṇavājiṣu
     adṛśyanta mahārāja maholkā iva khāc cyutāḥ
 37 sā niśā bharataśreṣṭha pradīpair avabhāsitā
     divasapratimā rājan babhūva raṇamūrdhani
 38 ādityena yathā vyāptaṃ tamo loke praṇaśyati
     tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam
 39 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām
     antardadhuḥ prabhāḥ sarvā dīpais tair avabhāsitāḥ
 40 tasmin kolāhale yuddhe vartamāne niśāmukhe
     avadhīt samare putraṃ pitā bharatasattama
 41 putraś ca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā
     saṃbandhinaṃca saṃbandhī svasrīyaṃ cāpi mātulaḥ
 42 sve svān pare parāṃś cāpi nijaghnur itaretaram
     nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham


Next: Chapter 145