Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 126

  1 [धृ]
      सिन्धुराजे हते तात समरे सव्यसाचिना
      तथैव भूरिश्रवसि किम आसीद वॊ मनस तदा
  2 दुर्यॊधनेन च दरॊणस तथॊक्तः कुरुसंसदि
      किम उक्तवान परं तस्मात तन ममाचक्ष्व संजय
  3 [स]
      निष्टानकॊ महान आसीत सैन्यानां तव भारत
      सैन्धवं निहतं दृष्ट्वा भूरिश्रवसम एव च
  4 मन्त्रितं तव पुत्रस्य ते सर्वम अवमेनिरे
      येन मन्त्रेण निहताः शतशः कषत्रियर्षभाः
  5 दरॊणस तु तद वचः शरुत्वा पुत्रस्य तव दुर्मनाः
      मुहूर्तम इव तु धयात्वा भृशम आर्तॊ ऽभयभाषत
  6 दुर्यॊधन किम एवं मां वाक्शरैर अभिकृन्तसि
      अजय्यं समरे नित्यं बरुवाणं सव्यसाचिनम
  7 एतेनैवार्जुनं जञातुम अलं कौरव संयुगे
      यच छिखण्ड्य अवधीद भीष्मं पाल्यमानः किरीटिना
  8 अवध्यं निहतं दृष्ट्वा संयुगे देव मानुषैः
      तदैवाज्ञासिषम अहं नेयम अस्तीति भारती
  9 यं पुंसां तरिषु लॊकेषु सर्वशूरम अमंस्महि
      तस्मिन विनिहते शूरे किं शेषं पर्युपास्महे
  10 यान सम तान गलहते तातः शकुनिः कुरुसंसदि
     अक्षान न ते ऽकषा निशिता बाणास ते शत्रुतापनाः
 11 त एते घनन्ति नस तात विशिखा जय चॊदिताः
     यांस तदा खयाप्यमानांस तवं विदुरेण न बुध्यसे
 12 तास ता विलपतश चापि विदुरस्य महात्मनः
     धीरस्य वाचॊ नाश्रौषीः कषेमाय वदतः शिवाः
 13 तद इदं वर्तते घॊरम आगतं वैशसं महत
     तस्यावमानाद वाक्यस्य दुर्यॊधनकृते तव
 14 यच च नः परेक्षमाणानां कृष्णाम आनाययः सभाम
     अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम
 15 तस्याधर्मस्य गान्धारे फलं पराप्तम इदं तवया
     नॊ चेत पापं परे लॊके तवम अर्च्छेथास ततॊ ऽधिकम
 16 यच च तान पाण्डवान दयूते विषमेण विजित्य ह
     पराव्राजयस तदारण्ये रौरवाजिनवाससः
 17 पुत्राणाम इव चैतेषां धर्मम आचरतां सदा
     दरुह्येत कॊ नु नरॊ लॊके मद अन्यॊ बराह्मण बरुवः
 18 पाण्डवानाम अयं कॊपस तवया शकुनिना सह
     आहृतॊ धृतराष्ट्रस्य संमते कुरुसंसदि
 19 दुःशासनेन संयुक्तः कर्णेन परिवर्धितः
     कषत्तुर वाक्यम अनादृत्य तवयाभ्यस्तः पुनः पुनः
 20 यत तत सर्वे पराभूय पर्यवारयतार्जुनिम
     सिन्धुराजानम आश्रित्य स वॊ मध्ये कथं हतः
 21 कथं तवयि च कर्णे च कृपे शल्ये च जीवति
     अश्वत्थाम्नि च कौरव्य निधनं सैन्धवॊ ऽगमत
 22 यद वस तत सर्वराजानस तेजस तिग्मम उपासते
     सिन्धुराजं परित्रातुं स वॊ मध्ये कथं हतः
 23 मय्य एव हि विशेषेण तथा दुर्यॊधन तवयि
     आशंसत परित्राणम अर्जुनात स महीपतिः
 24 ततस तस्मिन परित्राणम अलब्धवति फल्गुनात
     न किं चिद अनुपश्यामि जीवितत्राणम आत्मनः
 25 मज्जन्तम इव चात्मानं दृष्टद्युम्नस्य किल्बिषे
     पश्याम्य अहत्वा पाञ्चालान सह तेन शिखण्डिना
 26 तन मा किम अभितप्यन्तं वाक्शरैर अभिकृन्तसि
     अशक्तः सिन्धुराजस्य भूत्वा तराणाय भारत
 27 सौवर्णं सत्यसंधस्य धवजम अक्लिष्टकर्मणः
     अपश्यन युधि भीष्मस्य कथम आशंससे जयम
 28 मध्ये महारथानां च यत्राहन्यत सैन्धवः
     हतॊ भूरिश्रवाश चैव किं शेषं तत्र मन्यसे
 29 कृप एव च दुर्धर्षॊ यदि जीवति पार्थिव
     यॊ नागात सिन्धुराजस्य वर्त्म तं पूजयाम्य अहम
 30 यच चापश्यं हतं भीष्मं पश्यतस ते ऽनुजस्य वै
     दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम
     अवध्यकल्पं संग्रामे देवैर अपि स वासवैः
 31 न ते वसुंधरास्तीति तद अहं चिन्तये नृप
     इमानि पाण्डवानां च सृञ्जयानां च भारत
     अनीकान्य आद्रवन्ते मां सहितान्य अद्य मारिष
 32 नाहत्वा सर्वपाञ्चालान कवचस्य विमॊक्षणम
     कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव
 33 राजन बरूयाः सुतं मे तवम अश्वत्थामानम आहवे
     न सॊमकाः परमॊक्तव्या जीवितं परिरक्षता
 34 यच च पित्रानुशिष्टॊ ऽसि तद वचः परिपालय
     आनृशंस्ये दमे सत्ये आर्जवे च सथिरॊ भव
 35 धर्मार्थकामकुशलॊ धर्मार्थाव अप्य अपीडयन
     धर्मप्रधानः कार्याणि कुर्याश चेति पुनः पुनः
 36 चक्षुर मनॊभ्यां संतॊष्या विप्राः सेव्याश च शक्तितः
     न चैषां विप्रियं कार्यं ते हि वह्नि शिखॊपमाः
 37 एष तव अहम अनीकानि परविशाम्य अरिसूदन
     रणाय महते राजंस तवया वाक्शल्य पीडितः
 38 तवं च दुर्यॊधन बलं यदि शक्नॊषि धारय
     रात्राव अपि हि यॊत्स्यन्ते संरब्धाः कुरुसृञ्जयाः
 39 एवम उक्त्वा ततः परायाद दरॊणः पाण्डव सृञ्जयान
     मुष्णन कषत्रिय तेजांसि नक्षत्राणाम इवांशुमान
  1 [dhṛ]
      sindhurāje hate tāta samare savyasācinā
      tathaiva bhūriśravasi kim āsīd vo manas tadā
  2 duryodhanena ca droṇas tathoktaḥ kurusaṃsadi
      kim uktavān paraṃ tasmāt tan mamācakṣva saṃjaya
  3 [s]
      niṣṭānako mahān āsīt sainyānāṃ tava bhārata
      saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca
  4 mantritaṃ tava putrasya te sarvam avamenire
      yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ
  5 droṇas tu tad vacaḥ śrutvā putrasya tava durmanāḥ
      muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata
  6 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi
      ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam
  7 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge
      yac chikhaṇḍy avadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā
  8 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge deva mānuṣaiḥ
      tadaivājñāsiṣam ahaṃ neyam astīti bhāratī
  9 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi
      tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe
  10 yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi
     akṣān na te 'kṣā niśitā bāṇās te śatrutāpanāḥ
 11 ta ete ghnanti nas tāta viśikhā jaya coditāḥ
     yāṃs tadā khyāpyamānāṃs tvaṃ vidureṇa na budhyase
 12 tās tā vilapataś cāpi vidurasya mahātmanaḥ
     dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ
 13 tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat
     tasyāvamānād vākyasya duryodhanakṛte tava
 14 yac ca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām
     anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm
 15 tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā
     no cet pāpaṃ pare loke tvam arcchethās tato 'dhikam
 16 yac ca tān pāṇḍavān dyūte viṣameṇa vijitya ha
     prāvrājayas tadāraṇye rauravājinavāsasaḥ
 17 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā
     druhyet ko nu naro loke mad anyo brāhmaṇa bruvaḥ
 18 pāṇḍavānām ayaṃ kopas tvayā śakuninā saha
     āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi
 19 duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ
     kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ
 20 yat tat sarve parābhūya paryavārayatārjunim
     sindhurājānam āśritya sa vo madhye kathaṃ hataḥ
 21 kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati
     aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat
 22 yad vas tat sarvarājānas tejas tigmam upāsate
     sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ
 23 mayy eva hi viśeṣeṇa tathā duryodhana tvayi
     āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ
 24 tatas tasmin paritrāṇam alabdhavati phalgunāt
     na kiṃ cid anupaśyāmi jīvitatrāṇam ātmanaḥ
 25 majjantam iva cātmānaṃ dṛṣṭadyumnasya kilbiṣe
     paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā
 26 tan mā kim abhitapyantaṃ vākśarair abhikṛntasi
     aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata
 27 sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ
     apaśyan yudhi bhīṣmasya katham āśaṃsase jayam
 28 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ
     hato bhūriśravāś caiva kiṃ śeṣaṃ tatra manyase
 29 kṛpa eva ca durdharṣo yadi jīvati pārthiva
     yo nāgāt sindhurājasya vartma taṃ pūjayāmy aham
 30 yac cāpaśyaṃ hataṃ bhīṣmaṃ paśyatas te 'nujasya vai
     duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram
     avadhyakalpaṃ saṃgrāme devair api sa vāsavaiḥ
 31 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa
     imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata
     anīkāny ādravante māṃ sahitāny adya māriṣa
 32 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam
     kartāsmi samare karma dhārtarāṣṭra hitaṃ tava
 33 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave
     na somakāḥ pramoktavyā jīvitaṃ parirakṣatā
 34 yac ca pitrānuśiṣṭo 'si tad vacaḥ paripālaya
     ānṛśaṃsye dame satye ārjave ca sthiro bhava
 35 dharmārthakāmakuśalo dharmārthāv apy apīḍayan
     dharmapradhānaḥ kāryāṇi kuryāś ceti punaḥ punaḥ
 36 cakṣur manobhyāṃ saṃtoṣyā viprāḥ sevyāś ca śaktitaḥ
     na caiṣāṃ vipriyaṃ kāryaṃ te hi vahni śikhopamāḥ
 37 eṣa tv aham anīkāni praviśāmy arisūdana
     raṇāya mahate rājaṃs tvayā vākśalya pīḍitaḥ
 38 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya
     rātrāv api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ
 39 evam uktvā tataḥ prāyād droṇaḥ pāṇḍava sṛñjayān
     muṣṇan kṣatriya tejāṃsi nakṣatrāṇām ivāṃśumān


Next: Chapter 127