Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 116

  1 [स]
      तद उद्यतं महाबाहुं दुःशासन रथं परति
      तवरितं तवरणीयेषु धनंजय हितैषिणम
  2 तरिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
      सेना समुद्रम आविष्टम आनर्तं पर्यवारयन
  3 अथैनं रथवंशेन सर्वतः संनिवार्य ते
      अवाकिरञ शरव्रातैः करुद्धाः परमधन्विनः
  4 अजयद राजपुत्रांस तान यतमानान महारणे
      एकः पञ्चाशतं शत्रून सात्यकिः सत्यविक्रमः
  5 संप्राप्य भारतीमध्यं तलघॊषसमाकुलम
      असि शक्तिगदा पूर्णम अप्लवं सलिलं यथा
  6 तत्राद्भुतम अपश्याम शैनेय चरितं रणे
      परतीच्यां दिशि तं दृष्ट्वा पराच्यां पश्याम लाघवात
  7 उदीचीं दक्षिणां पराचीं परतीचीं परसृतस तथा
      नृत्यन्न इवाचरच छूरॊ यथा रथशतं तथा
  8 तद दृष्ट्वा चरितं तस्य सिंहविक्रान्त गामिनः
      तरिगर्ताः संन्यवर्तन्त संतप्ताः सवजनं परति
  9 तम अन्ये शूरसेनानां शूराः संख्ये नयवारयन
      नियच्छन्तः शरव्रातैर मत्तं दविपम इवाङ्कुशैः
  10 तन नयवारयद आयस्तान मुहूर्तम इव सात्यकिः
     ततः कलिङ्गैर युयुधे सॊ ऽचिन्त्यबलविक्रमः
 11 तां च सेनाम अतिक्रम्य कलिङ्गानां दुरत्ययाम
     अथ पार्थं महाबाहुर धनंजयम उपासदत
 12 तरन्न इव जले शरान्तॊ यथा सथलम उपेयिवान
     तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत
 13 तम आयान्तम अभिप्रेक्ष्य केशवॊ ऽरजुनम अब्रवीत
     असाव आयाति शैनेयस तव पार्थ पदानुगः
 14 एष शिष्यः सखा चैव तव सत्यपराक्रमः
     सर्वान यॊधांस तृणी कृत्यविजिग्ये पुरुषर्षभः
 15 एष कौरव यॊधानां कृत्वा घॊरम उपद्रवम
     तव पराणैः परियतरः किरीटिन नेति सात्यकिः
 16 एष दरॊणं तथा भॊजं कृतवर्माणम एव च
     कदर्थी कृत्यविशिकैः फल्गुनाभ्येति सात्यकिः
 17 धर्मराज परियान्वेषी हत्वा यॊधान वरान वरान
     शूरश चैव कृतास्त्रश च फल्गुनाभ्येति सात्यकिः
 18 कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
     तव दर्शनम अन्विच्छन पाण्डवाभ्येति सात्यकिः
 19 बहून एकरथेनाजौ यॊधयित्वा महारथान
     आचार्य परमुखान पार्थ आयात्य एष हि सात्यकिः
 20 सवबाहुबलम आश्रित्य विदार्य च वरूथिनीम
     परेषितॊ धर्मपुत्रेण पर्थैषॊ ऽभयेति सात्यकिः
 21 यस्य नासित समॊ यॊधः कौरवेषु कथंचनन
     सॊ ऽयम आयाति कौन्तेय सात्यकिः सत्यविक्रमः
 22 कुरुसैन्याद विमुक्तॊ वै सिंहॊ मध्याद गवाम इव
     निहत्य बहुलाः सेनाः पार्थैषॊ ऽभयेति सात्यकिः
 23 एष राजसहस्राणां वक्त्रैः पङ्कज संनिभैः
     आस्तीर्य वसुधां पार्थ कषिप्रम आयाति सात्यकिः
 24 एष दुर्यॊधनं जित्वा भरातृभिः सहितं रणे
     निहत्य जलसंधं च कषिप्रम आयाति सात्यकिः
 25 रुधिरौघवतीं कृत्वा नदीं शॊणितकर्दमाम
     तृणवन नयस्य कौरव्यान एष आदाति सात्यकिः
 26 ततॊ ऽपरहृष्टः कौन्तेयः केशवं वाक्यम अब्रवीत
     न मे परियं महाबाहॊ यन माम अभ्येति सात्यकिः
 27 न हि जानामि वृत्तान्तं धर्मराजस्य केशव
     सात्वतेन विहीनः स यदि जीवति वान वा
 28 एतेन हि महाबाहॊ रक्षितव्यः स पार्थिवः
     तम एष कथम उत्सृज्य मम कृष्ण पदानुगः
 29 राजा दरॊणाय चॊत्सृष्टः सैन्धवश चानिपातितः
     परत्युद्यातश च शैनेयम एष भूरिश्रवा रणे
 30 सॊ ऽयं गुरुतरॊ भारः सैन्धवान मे समाहितः
     जञातव्यश च हि मे राजा रक्षितव्यश च सात्यकिः
 31 जयद्रथश च हन्तव्यॊ लम्बते च दिवाकरः
     शरान्तश चैष महाबाहुर अल्पप्राणश च सांप्रतम
 32 परिश्रान्ता हयाश चास्य हययन्ता च माधव
     न च भूरिश्रवाः शरान्तः स सहायश च केशव
 33 अपीदानीं भवेद अस्य कषेमम अस्मिन समागमे
     कच चिन न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः
     गॊष्पदं पराप्य सीदेत महौजाः शिनिपुंगवः
 34 अपि कौरव मुख्येन कृतास्त्रेण महात्मना
     समेत्य भूरिश्रवसा सवस्तिमान सात्यकिर भवेत
 35 वयतिक्रमम इमं मन्ये धर्मराजस्य केशव
     आचार्याद भयम उत्सृज्य यः परेषयति सात्यकिम
 36 गरहणं धर्मराजस्य खगः शयेन इवामिषम
     नित्यम आशंसते दरॊणः कच चित सयात कुशली नृपः
  1 [s]
      tad udyataṃ mahābāhuṃ duḥśāsana rathaṃ prati
      tvaritaṃ tvaraṇīyeṣu dhanaṃjaya hitaiṣiṇam
  2 trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
      senā samudram āviṣṭam ānartaṃ paryavārayan
  3 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te
      avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ
  4 ajayad rājaputrāṃs tān yatamānān mahāraṇe
      ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ
  5 saṃprāpya bhāratīmadhyaṃ talaghoṣasamākulam
      asi śaktigadā pūrṇam aplavaṃ salilaṃ yathā
  6 tatrādbhutam apaśyāma śaineya caritaṃ raṇe
      pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt
  7 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtas tathā
      nṛtyann ivācarac chūro yathā rathaśataṃ tathā
  8 tad dṛṣṭvā caritaṃ tasya siṃhavikrānta gāminaḥ
      trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati
  9 tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan
      niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ
  10 tan nyavārayad āyastān muhūrtam iva sātyakiḥ
     tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ
 11 tāṃ ca senām atikramya kaliṅgānāṃ duratyayām
     atha pārthaṃ mahābāhur dhanaṃjayam upāsadat
 12 tarann iva jale śrānto yathā sthalam upeyivān
     taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat
 13 tam āyāntam abhiprekṣya keśavo 'rjunam abravīt
     asāv āyāti śaineyas tava pārtha padānugaḥ
 14 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ
     sarvān yodhāṃs tṛṇī kṛtyavijigye puruṣarṣabhaḥ
 15 eṣa kaurava yodhānāṃ kṛtvā ghoram upadravam
     tava prāṇaiḥ priyataraḥ kirīṭin neti sātyakiḥ
 16 eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca
     kadarthī kṛtyaviśikaiḥ phalgunābhyeti sātyakiḥ
 17 dharmarāja priyānveṣī hatvā yodhān varān varān
     śūraś caiva kṛtāstraś ca phalgunābhyeti sātyakiḥ
 18 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ
     tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ
 19 bahūn ekarathenājau yodhayitvā mahārathān
     ācārya pramukhān pārtha āyāty eṣa hi sātyakiḥ
 20 svabāhubalam āśritya vidārya ca varūthinīm
     preṣito dharmaputreṇa parthaiṣo 'bhyeti sātyakiḥ
 21 yasya nāsit samo yodhaḥ kauraveṣu kathaṃcanan
     so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ
 22 kurusainyād vimukto vai siṃho madhyād gavām iva
     nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ
 23 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkaja saṃnibhaiḥ
     āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ
 24 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe
     nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ
 25 rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām
     tṛṇavan nyasya kauravyān eṣa ādāti sātyakiḥ
 26 tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt
     na me priyaṃ mahābāho yan mām abhyeti sātyakiḥ
 27 na hi jānāmi vṛttāntaṃ dharmarājasya keśava
     sātvatena vihīnaḥ sa yadi jīvati vāna vā
 28 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ
     tam eṣa katham utsṛjya mama kṛṣṇa padānugaḥ
 29 rājā droṇāya cotsṛṣṭaḥ saindhavaś cānipātitaḥ
     pratyudyātaś ca śaineyam eṣa bhūriśravā raṇe
 30 so 'yaṃ gurutaro bhāraḥ saindhavān me samāhitaḥ
     jñātavyaś ca hi me rājā rakṣitavyaś ca sātyakiḥ
 31 jayadrathaś ca hantavyo lambate ca divākaraḥ
     śrāntaś caiṣa mahābāhur alpaprāṇaś ca sāṃpratam
 32 pariśrāntā hayāś cāsya hayayantā ca mādhava
     na ca bhūriśravāḥ śrāntaḥ sa sahāyaś ca keśava
 33 apīdānīṃ bhaved asya kṣemam asmin samāgame
     kac cin na sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ
     goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ
 34 api kaurava mukhyena kṛtāstreṇa mahātmanā
     sametya bhūriśravasā svastimān sātyakir bhavet
 35 vyatikramam imaṃ manye dharmarājasya keśava
     ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim
 36 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam
     nityam āśaṃsate droṇaḥ kac cit syāt kuśalī nṛpaḥ


Next: Chapter 117