Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 112

  1 [स]
      भीमसेनस्य राधेयः शरुत्वा जयातलनिस्वनम
      नामृष्यत यथामत्तॊ गजः परतिगज सवनम
  2 अपक्रम्य स भीमस्य मुहूर्तं शरगॊचरात
      तव चाधिरथिर दृष्ट्वा सयन्दनेभ्यश चयुतान सुतान
  3 भीमसेनेन निहतान विमना दुःखितॊ ऽभवत
      निःश्वस्न दीर्घम उष्णं च पुनः पाण्डवम अभ्ययात
  4 स ताम्रनयनः करॊधाच छवसन्न इव महॊरगः
      बभौ कर्णः शरान अस्यन रश्मिवान इव भास्करः
  5 रश्मिजालैर इवार्कस्य विततैर भरतर्षभः
      कर्ण चापच्युतैर बाणैः पराच्छाद्यत वृकॊदरः
  6 कर्ण चापच्युताश चित्राः शरा बर्हिणवाससः
      विविशुः सर्वतः पार्थं वासायेवाण्डजा दरुमम
  7 कर्ण चापच्युता बाणाः संपतन्तस ततस ततः
      रुक्मपुङ्खा वयराजन्त हंसाः शरेणी कृता इव
  8 चापध्वजॊपस्करेभ्यश छत्राद ईषा मुखाद युगात
      परभवन्तॊ वयदृश्यन्त राजन्न आधिरथेः शराः
  9 खं पूरयन महावेगान खगमान खग वाससः
      सुवर्णविकृतांश चित्रान मुमॊचाधिरथिः शरान
  10 तम अन्तकम इवायस्तम आपतन्तं वृकॊदरः
     तयक्त्वा पराणान अभिक्रुध्य विव्याध नवभिः शरैः
 11 तस्य वेगम असंसह्यं दृष्ट्वा कर्णस्य पाण्डवः
     महतश च शरौघांस तान नैवाव्यथत वीर्यवान
 12 ततॊ विधम्याधिरथेः शरजालानि पाण्डवः
     विव्याध कर्णं विंशत्या पुनर अन्यैः शितैः शरैः
 13 यथैव हि शरैः पार्थः सूतपुत्रेण छादितः
     तथैव कर्णं समरे छादयाम आस पाण्डवः
 14 दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
     अभ्यनन्दंस तदीयाश च संप्रहृष्टाश च चारणाः
 15 भूरिश्रवाः कृपॊ दरौणिर मद्रराजॊ जयद्रथः
     उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ
 16 कुरुपाण्डवानां परवरा दश राजन महारथाः
     साधु साध्व इति वेगेन सिंहनादम अथानदन
 17 तस्मिंस तु तुमुले शब्दे परवृत्ते लॊमहर्षणे
     अभ्यभाषत पुत्रांस ते राजन दुर्यॊधनस तवरन
 18 राज्ञश च राजपुत्रांश च सॊदर्यांश च विशेषतः
     कर्णं गच्छत भद्रं वः परीप्सन्तॊ वृकॊदरात
 19 पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः
     ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे
 20 दुर्यॊधन समादिष्टाः सॊदर्याः सप्त मारिषः
     भीमसेनम अभिद्रुत्य संरब्धाः पर्यवारयन
 21 ते समासाद्य कौन्तेयम आवृण्वञ शरवृष्टिभिः
     पर्वतं वारिधाराभिः परावृषीव बलाहकाः
 22 ते ऽपीडयन भीमसेनं करुद्धाः सप्त महारथाः
     परजासंहरणे राजन सॊमं सप्त गरहा इव
 23 ततॊ वामेन कौनेयः पीडयित्वा शरासनम
     मुष्टिना पाण्डवॊ राजन दृढेन सुपरिष्कृतम
 24 मनुष्यसमतां जञात्वा सप्त संधाय सायकान
     तेभ्यॊ वयसृजद आयस्तः सूर्यरश्मि निभान परभुः
 25 निरस्यन्न इव देहेभ्यस तनयानाम असूंस तव
     भीमसेनॊ महाराज पूर्ववैरम अनुस्मरन
 26 ते कषिप्ता भीमसेनेन शरा भारत भारतान
     विदार्य खं समुत्पेतुः सवर्णपुङ्खाः शिलाशिताः
 27 तेषां विदार्य चेतांसि शरा हेमविभूषिताः
     वयराजन्त महाराज सुपर्णा इव खेचराः
 28 शॊणितादिग्ध वाजाग्राः सप्त हेमपरिष्कृताः
     पुत्राणां तव राजेन्द्र पीत्वा शॊणितम उद्गताः
 29 ते शरैर भिन्नमर्माणॊ रथेभ्यः परापतन कषितौ
     गिरिसानु रुहा भग्ना दविपेनेव महाद्रुमाः
 30 शत्रुंजयः शत्रुसहश चित्रश चित्रायुधॊ दृढः
     चित्रसेनॊ विकर्णश च सप्तैते विनिपातिताः
 31 तान निहत्य महाबाहू राधेयस्यैव पश्यतः
     सिंहनाद रवं घॊरम असृजत पाण्डुनन्दनः
 32 स रवस तस्य शूरस्य धर्मराजस्य भारत
     आचख्याव इव तद युद्धं विजयं चात्मनॊ महत
 33 तं शरुत्वा सुमहानादं भीमसेनस्य धन्विनः
     बभूव परमा परीतिर धर्मराजस्य संयुगे
 34 ततॊ हृष्टॊ महाराज वादित्राणां महास्वनैः
     भीमसेनरवं पार्थः परतिजग्राह सर्वशः
 35 अभ्ययाच चैव समरे दरॊणम अस्त्रभृतां वरम
     हर्षेण महता युक्तः कृतसंज्ञे वृकॊदरे
 36 एकत्रिंशन महाराज पुत्रांस तव महारथान
     हतान दुर्यॊधनॊ दृष्ट्वा कषत्तुः सस्मार तद वचः
 37 तद इदं समनुप्राप्तं कषत्तुर हितकरं वचः
     इति संचिन्त्य राजासौ नॊत्तरं परत्यपद्यत
 38 यद दयूतकाले दुर्बुद्धिर अब्रवीत तनयस तव
     यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः
 39 परमुखे पाण्डुपुत्राणां तव चैव विशां पते
     कौरवाणां च सर्वेषाम आचार्यस्य च संनिधौ
 40 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
     पतिम अन्यं वृणीष्वेति तस्येदं फलम आगतम
 41 यः सम तां पौरुषाण्य आहुः सभाम आनाय्य दरौपदीम
     पाण्डवान उग्रधनुषः करॊधयन्तस तवात्मजाः
 42 तं भीमसेनः करॊधाग्निं तरयॊदश समाः सथितम
     विसृजंस तव पुत्राणाम अन्तं गच्छति कौरव
 43 विलपंश च बहु कषत्ता शमं नालभत तवयि
     सपुत्रॊ भरतश्रेष्ठ तस्य भुङ्क्ष्व फलॊदयम
     इतॊ विकर्णॊ राजेन्द्र चित्रसेनश्च वीर्यवान
 44 परवरान आत्मजानां ते सुतांश चान्यान महारथान
     यान यांश च ददृशे भीमश चक्षुर्विषयम आगतान
     पुत्रांस तव महाबाहॊ तवरया ताञ जघान ह
 45 तवत्कृते हय अहम अद्राक्षं दह्यमानां वरूथिनीम
     सहस्रशः शरैर मुक्तैः पाण्डवेन वृषेण च
  1 [s]
      bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam
      nāmṛṣyata yathāmatto gajaḥ pratigaja svanam
  2 apakramya sa bhīmasya muhūrtaṃ śaragocarāt
      tava cādhirathir dṛṣṭvā syandanebhyaś cyutān sutān
  3 bhīmasenena nihatān vimanā duḥkhito 'bhavat
      niḥśvasna dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt
  4 sa tāmranayanaḥ krodhāc chvasann iva mahoragaḥ
      babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ
  5 raśmijālair ivārkasya vitatair bharatarṣabhaḥ
      karṇa cāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ
  6 karṇa cāpacyutāś citrāḥ śarā barhiṇavāsasaḥ
      viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam
  7 karṇa cāpacyutā bāṇāḥ saṃpatantas tatas tataḥ
      rukmapuṅkhā vyarājanta haṃsāḥ śreṇī kṛtā iva
  8 cāpadhvajopaskarebhyaś chatrād īṣā mukhād yugāt
      prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ
  9 khaṃ pūrayan mahāvegān khagamān khaga vāsasaḥ
      suvarṇavikṛtāṃś citrān mumocādhirathiḥ śarān
  10 tam antakam ivāyastam āpatantaṃ vṛkodaraḥ
     tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ
 11 tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ
     mahataś ca śaraughāṃs tān naivāvyathata vīryavān
 12 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ
     vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ
 13 yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ
     tathaiva karṇaṃ samare chādayām āsa pāṇḍavaḥ
 14 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata
     abhyanandaṃs tadīyāś ca saṃprahṛṣṭāś ca cāraṇāḥ
 15 bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ
     uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau
 16 kurupāṇḍavānāṃ pravarā daśa rājan mahārathāḥ
     sādhu sādhv iti vegena siṃhanādam athānadan
 17 tasmiṃs tu tumule śabde pravṛtte lomaharṣaṇe
     abhyabhāṣata putrāṃs te rājan duryodhanas tvaran
 18 rājñaś ca rājaputrāṃś ca sodaryāṃś ca viśeṣataḥ
     karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt
 19 purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ
     te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe
 20 duryodhana samādiṣṭāḥ sodaryāḥ sapta māriṣaḥ
     bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan
 21 te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ
     parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ
 22 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ
     prajāsaṃharaṇe rājan somaṃ sapta grahā iva
 23 tato vāmena kauneyaḥ pīḍayitvā śarāsanam
     muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam
 24 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān
     tebhyo vyasṛjad āyastaḥ sūryaraśmi nibhān prabhuḥ
 25 nirasyann iva dehebhyas tanayānām asūṃs tava
     bhīmaseno mahārāja pūrvavairam anusmaran
 26 te kṣiptā bhīmasenena śarā bhārata bhāratān
     vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ
 27 teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ
     vyarājanta mahārāja suparṇā iva khecarāḥ
 28 śoṇitādigdha vājāgrāḥ sapta hemapariṣkṛtāḥ
     putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ
 29 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau
     girisānu ruhā bhagnā dvipeneva mahādrumāḥ
 30 śatruṃjayaḥ śatrusahaś citraś citrāyudho dṛḍhaḥ
     citraseno vikarṇaś ca saptaite vinipātitāḥ
 31 tān nihatya mahābāhū rādheyasyaiva paśyataḥ
     siṃhanāda ravaṃ ghoram asṛjat pāṇḍunandanaḥ
 32 sa ravas tasya śūrasya dharmarājasya bhārata
     ācakhyāv iva tad yuddhaṃ vijayaṃ cātmano mahat
 33 taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ
     babhūva paramā prītir dharmarājasya saṃyuge
 34 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ
     bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ
 35 abhyayāc caiva samare droṇam astrabhṛtāṃ varam
     harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare
 36 ekatriṃśan mahārāja putrāṃs tava mahārathān
     hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ
 37 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ
     iti saṃcintya rājāsau nottaraṃ pratyapadyata
 38 yad dyūtakāle durbuddhir abravīt tanayas tava
     yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
 39 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate
     kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau
 40 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
     patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam
 41 yaḥ sma tāṃ pauruṣāṇy āhuḥ sabhām ānāyya draupadīm
     pāṇḍavān ugradhanuṣaḥ krodhayantas tavātmajāḥ
 42 taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam
     visṛjaṃs tava putrāṇām antaṃ gacchati kaurava
 43 vilapaṃś ca bahu kṣattā śamaṃ nālabhata tvayi
     saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam
     ito vikarṇo rājendra citrasenaśca vīryavān
 44 pravarān ātmajānāṃ te sutāṃś cānyān mahārathān
     yān yāṃś ca dadṛśe bhīmaś cakṣurviṣayam āgatān
     putrāṃs tava mahābāho tvarayā tāñ jaghāna ha
 45 tvatkṛte hy aham adrākṣaṃ dahyamānāṃ varūthinīm
     sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca


Next: Chapter 113