Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 96

  1 [स]
      जित्वा यवनकाम्बॊजान युयुधानस ततॊ ऽरजुनम
      जगाम तव सैन्यस्य मध्येन रथिनां वरः
  2 शरदंष्ट्रॊ नरव्याघ्रॊ विचित्रकवचच्छविः
      मृगान वयाघ्रजिवाजिघ्रंस तव सैन्यम अभीषयत
  3 स रथेन चरन मार्गान धनुर अभ्रामयद भृशम
      रुक्मपृष्ठं महावेगं रुक्मचन्द्रक संकुलम
  4 रुक्माङ्गद शिरस तराणॊ रुक्मवर्म समावृतः
      रुक्मध्वजवरः शूरॊ मेरुशृङ्ग इवाबभौ
  5 स दनुर मण्डलः संख्ये तेजॊ भास्वररश्मिवान
      शरदीवॊदितः सूर्यॊ नृसूर्यॊ विरराज ह
  6 वृषभस्कन्धविक्रान्तॊ वृषभाक्षॊ नरर्षभः
      तावकानां बभौ मध्ये गवां मध्ये यथा वृषः
  7 मत्तद्विरदसंकाशं मत्तद्विरदगामिनम
      परभिन्नम इव मातङ्गं यूथमध्ये वयवस्थितम
      वयाघ्रा इव जिघांसन्तस तवदीयाभ्यद्रवद रणे
  8 दरॊणानीकम अतिक्रान्तं भॊजानीकं च दुस्तरम
      जलसंधार्णवं तीर्त्वा काम्बॊजानां च वाहिनीम
  9 हार्दिक्य मकरान मुक्तं तीर्णं वै सैन्यसागरम
      परिवव्रुः सुसंक्रुद्धास तवदीयाः सात्यकिं रथाः
  10 दुर्यॊधनश चित्रसेनॊ दुःशासनविविंशती
     शकुनिर दुःसहश चैव युवा दुर्मर्षणः करथः
 11 अन्ये च बहवः शूराः शस्त्रवन्तॊ दुरासदाः
     पृष्ठतः सात्यकिं यान्तम अन्वधावन्न अमर्षिताः
 12 अथ शब्दॊ महान आसीत तव सैन्यस्य मारिष
     मारुतॊद्धूत वेगस्य सागरस्येव पर्वणि
 13 तान अभिद्रवतः सर्वान समीक्ष्य शिनिपुंगवः
     शनैर याहीति यन्तारम अब्रवीत परहसन्न इव
 14 इदम एति समुद्धूतं धार्तराष्ट्रस्य यद बलम
     माम एवाभिमुखं तूर्णं गजाश्वरथपत्तिमत
 15 नादयन वै दिशः सर्वा रथघॊषेण सारथे
     पृथिवीं चान्तरिक्षं च कम्पयन सागरान अपि
 16 एतद बलार्णवं तात वारयिष्ये महारणे
     पौर्णमास्याम इवॊद्धूतं वेलेव सलिलाशयम
 17 पश्य मे सूत विक्रान्तम इन्द्रस्येव महामृधे
     एष सैन्यानि शत्रूणां विधमानि शितैः शरैः
 18 निहतान आहवे पश्य पदात्यश्वरथद्विपान
     मच्छरैर अग्निसंकाशैर विदेहासून सहस्रशः
 19 इत्य एवं बरुवतस तस्य सात्यकेर अमितौजसः
     समीपं सैनिकास ते तु शीघ्रम ईयुर युयुत्सवः
     जह्य आद्रवस्व तिष्ठेति पश्य पश्येति वादिनः
 20 तान एवं बरुवतॊ वीरान सात्यकिर निशितैः शरैः
     जघान तरिशतान अश्वान कुञ्जरांश च चतुःशतान
 21 स संप्रहारस तुमुलस तस्य तेषां च धन्विनाम
     देवासुररणप्रख्यः परावर्तत जनक्षयः
 22 मेघजालनिभं सैन्यं तव पुत्रस्य मारिष
     परत्यगृह्णाच छिनेः पौत्रः शरैर आशीविषॊपमैः
 23 परच्छाद्यमानः समरे शरजालैः स वीर्यवान
     असंभ्रमं महाराज तावकान अवहीद बहून
 24 आश्चर्यं तत्र राजेन्द्र सुमहद दृष्टवान अहम
     न मॊघः सायकः कश चित सात्यकेर अभवत परभॊ
 25 रथनागाश्वकलिलः पदात्यूर्मि समाकुलः
     शैनेय वेलाम आसाद्य सथितः सैन्यमहार्णवः
 26 संभ्रान्तनरनागाश्वम आवर्तत मुहुर मुहुः
     तत सैन्यम इषुभिस तेन वध्यमानं समन्ततः
     बभ्राम तत्र तत्रैव गावः शीतार्दिता इव
 27 पदातिनं रथं नागं सादिनं तुरगं तथा
     अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः
 28 न तादृक कदनं राजन कृतवांस तत्र फल्गुनः
     यादृक कषयम अनीकानाम अकरॊत सात्यकिर नृप
     अत्यर्जुनं शिनेः पौत्रॊ युध्यते भरतर्षभ
 29 ततॊ दुर्यॊधनॊ राजा सात्वतस्य तरिभिः शरैः
     विव्याध सूतं निशितैश चतुर्भिश चतुरॊ हयान
 30 सात्यकिं च तरिभिर विद्ध्वा पुनर विव्याध सॊ ऽषटभिः
     दुःशासनः षॊडशभिर विव्याध शिनि पुंगवम
 31 शकुनिः पञ्चविंशत्या चित्रसेनश चपञ्चभिः
     दुःसहः पञ्चदशभिर विव्याधॊरसि सात्यकिम
 32 उत्स्मयन वृष्णिशार्दूलस तथा बाणैः समाहतः
     तान अविध्यन महाराज सर्वान एव तरिभिस तरिभिः
 33 गाढविद्धान अरीक कृत्वा मार्गणैः सॊ ऽतितेजनैः
     शैनेयः शयेनवत संख्ये वयचरल लघुविक्रमः
 34 सौबलस्य धनुश छित्त्वा हस्तावापं निकृत्य च
     दुर्यॊधनं तरिभिर बाणैर अभ्यविध्यत सतनान्तरे
 35 चित्रसेनं शतेनैव दशभिर दुःसहं तथा
     दुःशासनं च विंशत्या विव्याध शिनिपुंगवः
 36 अथान्यद धनुर आदाय सयालस तव विशां पते
     अष्टभिः सात्यकिं विद्ध्वा पुनर विव्याध पञ्चभिः
 37 दुःशासनश च दशभिर दुःसहश च तरिभिः शरैः
     दुर्मुखश च दवादशभी राजन विव्याध सात्यकिम
 38 दुर्यॊधनस तरिसप्तत्या विद्ध्वा भारत माधवम
     ततॊ ऽसय निशितैर बाणैस तरिभिर विव्याध सारथिम
 39 तान सर्वान सहिताञ शूरान यतमानान महारथान
     पञ्चभिः पञ्चभिर बाणैः पुनर विव्याध सात्यकिः
 40 ततः स रथिनां शरेष्ठस तव पुत्रस्य सारथिम
     आजघानाशु भल्लेन स हतॊ नयपतद भुवि
 41 पातिते सारथौ तस्मिंस तव पुत्र रथः परभॊ
     वातायमानैस तैर अश्वैर अपानीयत संगरात
 42 ततस तव सुता राजन सैनिकाश च विशां पते
     राज्ञॊ रथम अभिप्रेक्ष्य विद्रुताः शतशॊ ऽभवन
 43 विद्रुतं तत्र तत सैन्यं दृष्ट्वा भारत सात्यकिः
     अवाकिरच छैरैस तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः
 44 विद्राव्य सर्वसैन्यानि तावकानि समन्ततः
     परययौ सात्यकी राजञ शवेताश्वस्य रथं परति
 45 तं शरान आददानं च रक्षमाणं च सारथिम
     आत्मानं मॊचयन्तं च तावकाः समपूजयन
  1 [s]
      jitvā yavanakāmbojān yuyudhānas tato 'rjunam
      jagāma tava sainyasya madhyena rathināṃ varaḥ
  2 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ
      mṛgān vyāghrajivājighraṃs tava sainyam abhīṣayat
  3 sa rathena caran mārgān dhanur abhrāmayad bhṛśam
      rukmapṛṣṭhaṃ mahāvegaṃ rukmacandraka saṃkulam
  4 rukmāṅgada śiras trāṇo rukmavarma samāvṛtaḥ
      rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau
  5 sa danur maṇḍalaḥ saṃkhye tejo bhāsvararaśmivān
      śaradīvoditaḥ sūryo nṛsūryo virarāja ha
  6 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ
      tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ
  7 mattadviradasaṃkāśaṃ mattadviradagāminam
      prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam
      vyāghrā iva jighāṃsantas tvadīyābhyadravad raṇe
  8 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram
      jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm
  9 hārdikya makarān muktaṃ tīrṇaṃ vai sainyasāgaram
      parivavruḥ susaṃkruddhās tvadīyāḥ sātyakiṃ rathāḥ
  10 duryodhanaś citraseno duḥśāsanaviviṃśatī
     śakunir duḥsahaś caiva yuvā durmarṣaṇaḥ krathaḥ
 11 anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ
     pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ
 12 atha śabdo mahān āsīt tava sainyasya māriṣa
     mārutoddhūta vegasya sāgarasyeva parvaṇi
 13 tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ
     śanair yāhīti yantāram abravīt prahasann iva
 14 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam
     mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat
 15 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe
     pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api
 16 etad balārṇavaṃ tāta vārayiṣye mahāraṇe
     paurṇamāsyām ivoddhūtaṃ veleva salilāśayam
 17 paśya me sūta vikrāntam indrasyeva mahāmṛdhe
     eṣa sainyāni śatrūṇāṃ vidhamāni śitaiḥ śaraiḥ
 18 nihatān āhave paśya padātyaśvarathadvipān
     maccharair agnisaṃkāśair videhāsūn sahasraśaḥ
 19 ity evaṃ bruvatas tasya sātyaker amitaujasaḥ
     samīpaṃ sainikās te tu śīghram īyur yuyutsavaḥ
     jahy ādravasva tiṣṭheti paśya paśyeti vādinaḥ
 20 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ
     jaghāna triśatān aśvān kuñjarāṃś ca catuḥśatān
 21 sa saṃprahāras tumulas tasya teṣāṃ ca dhanvinām
     devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ
 22 meghajālanibhaṃ sainyaṃ tava putrasya māriṣa
     pratyagṛhṇāc chineḥ pautraḥ śarair āśīviṣopamaiḥ
 23 pracchādyamānaḥ samare śarajālaiḥ sa vīryavān
     asaṃbhramaṃ mahārāja tāvakān avahīd bahūn
 24 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham
     na moghaḥ sāyakaḥ kaś cit sātyaker abhavat prabho
 25 rathanāgāśvakalilaḥ padātyūrmi samākulaḥ
     śaineya velām āsādya sthitaḥ sainyamahārṇavaḥ
 26 saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ
     tat sainyam iṣubhis tena vadhyamānaṃ samantataḥ
     babhrāma tatra tatraiva gāvaḥ śītārditā iva
 27 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā
     aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ
 28 na tādṛk kadanaṃ rājan kṛtavāṃs tatra phalgunaḥ
     yādṛk kṣayam anīkānām akarot sātyakir nṛpa
     atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha
 29 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ
     vivyādha sūtaṃ niśitaiś caturbhiś caturo hayān
 30 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ
     duḥśāsanaḥ ṣoḍaśabhir vivyādha śini puṃgavam
 31 śakuniḥ pañcaviṃśatyā citrasenaś capañcabhiḥ
     duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim
 32 utsmayan vṛṣṇiśārdūlas tathā bāṇaiḥ samāhataḥ
     tān avidhyan mahārāja sarvān eva tribhis tribhiḥ
 33 gāḍhaviddhān arīk kṛtvā mārgaṇaiḥ so 'titejanaiḥ
     śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ
 34 saubalasya dhanuś chittvā hastāvāpaṃ nikṛtya ca
     duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare
 35 citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā
     duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ
 36 athānyad dhanur ādāya syālas tava viśāṃ pate
     aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ
 37 duḥśāsanaś ca daśabhir duḥsahaś ca tribhiḥ śaraiḥ
     durmukhaś ca dvādaśabhī rājan vivyādha sātyakim
 38 duryodhanas trisaptatyā viddhvā bhārata mādhavam
     tato 'sya niśitair bāṇais tribhir vivyādha sārathim
 39 tān sarvān sahitāñ śūrān yatamānān mahārathān
     pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ
 40 tataḥ sa rathināṃ śreṣṭhas tava putrasya sārathim
     ājaghānāśu bhallena sa hato nyapatad bhuvi
 41 pātite sārathau tasmiṃs tava putra rathaḥ prabho
     vātāyamānais tair aśvair apānīyata saṃgarāt
 42 tatas tava sutā rājan sainikāś ca viśāṃ pate
     rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan
 43 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ
     avākirac chairais tīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ
 44 vidrāvya sarvasainyāni tāvakāni samantataḥ
     prayayau sātyakī rājañ śvetāśvasya rathaṃ prati
 45 taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim
     ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan


Next: Chapter 97