Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 83

  1 [स]
      दरौपदेयान महेष्वासान सौमदत्तिर महायशाः
      एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः
  2 ते पीडिता भृशं तेन रौद्रेण सहसा विभॊ
      परमूढा नैव विविदुर मृधे कृत्यं सम किं चन
  3 नाकुलिस तु शतानीकः सौमदत्तिं नरर्षभम
      दवाभ्यां विद्ध्वानदद धृष्टः शराभ्यां शत्रुतापनः
  4 तथेतरे रणे यत्तस तरिभिस तरिभिर अजिह्मगैः
      विव्यधुः समरे तूर्णं सौमदत्तिम अमर्षणम
  5 स तान परति महाराज चिक्षिपे पञ्च सायकान
      एकैकं हृदि चाजघ्ने एकैकेन महायशाः
  6 ततस ते भरातरः पञ्च शरैर विद्धा महात्मना
      परिवार्य रथैर वीरैं विव्यधुः सायकैर भृशम
  7 आर्जुनिस तु हयांस तस्य चतुर्भिर निशितैः शरैः
      परेषयाम आस संक्रुद्धॊ यमस्य सदनं परति
  8 भैमसेनिर धनुश छित्त्वा सौमदत्तेर महात्मनः
      ननाद बलवन नादं विव्याध च शितैः शरैः
  9 यौधिष्ठिरॊ धवजं तस्य छित्त्वा भूमाव अपातयत
      नाकुलिश चाश्वयन्तारमं रथनीडाद अपाहरत
  10 साहदेविस तु तं जञात्वा भरातृभिर विमुखीकृतम
     कषुरप्रेण शिरॊ राजन निचकर्त महामनाः
 11 तच्छिरॊ नयपतद भूमौ तपनीयविभूषितम
     भराजयन्तं रणॊद्देशं बालसूर्यसमप्रभम
 12 सौमदत्तेः शिरॊ दृष्ट्वा निपतत तन महात्मनः
     वित्रस्तास तावका राजन परदुद्रुवुर अनेकधा
 13 अलम्बुसस तु समरे भीमसेनं महाबलम
     यॊधयाम आस संक्रुद्धॊ लक्ष्मणं रावणिर यथा
 14 संप्रयुद्धौ रणे दृष्ट्वा ताव उभौ नरराक्षसौ
     विस्मयः सर्वभूतानां परहर्षश चाभवत तदा
 15 आर्ष्यशृङ्गिं ततॊ भीमॊ नवभिर निशितैः शरैः
     विव्याध परहसन राजन राक्षसेन्द्रम अमर्षणम
 16 तद रक्षः समरे विद्धं कृत्वा नादं भयावहम
     अभ्यद्रवत ततॊ भीमं ये च तस्य पदानुगाः
 17 स भीमं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः
     भीमानुगाञ जघानाशु रथांस तरिंशद अरिंदमः
     पुनश चतुःशतान हत्वा भीमं विव्याध पत्रिणा
 18 सॊ ऽतिविद्धस तदा भीमॊ राक्षसेन महाबलः
     निषसाद रथॊपस्थे मूर्छयाभिपरिप्लुतः
 19 परतिलभ्य ततः संज्ञां मारुतिः करॊधमूर्छितः
     विकृष्य कार्मुकं घॊरं भारसाधनम उत्तमम
     अलम्बुसं शरैस तीक्ष्णैर अर्दयाम आस सर्वतः
 20 स विद्धॊ बहुभिर बाणैर नीलाञ्जनचयॊपमः
     शुशुभे सर्वतॊ राजन परदीप्त इव किंशुकः
 21 स वध्यमानः समरे भीमचापच्युतैः शरैः
     समरन भरातृवधं चैव पाण्डवेन महात्मना
 22 घॊरं रूपम अथॊ कृत्वा भीमसेनम अभाषत
     तिष्ठेदानीं रणे पार्थ पश्य मे ऽदय पराक्रमम
 23 बकॊ नाम सुदुर्बुद्धे राक्षस परवरॊ बली
     परॊक्षं मम तद्वृत्तं यद भराता मे हतस तवया
 24 एवम उक्त्वा ततॊ भीमम अन्तर्धानगतस तदा
     महाता शरवर्षेण भृशं तं समवाकिरत
 25 भीमस तु समरे राजन्न अदृश्ये राक्षसे तदा
     आकाशं पूरयाम आस शरैः संनतपर्वभिः
 26 स वध्यमानॊ भीमेन निमेषाद रथम आस्थितः
     जगाम धरणीं कषुद्रः खं चैव सहसागमत
 27 उच्चावचानि रूपाणि चकार सुबहूनि च
     उच्चावचास तथा वाचॊ वयाजहार समन्ततः
 28 तेन पाण्डवसैन्यानां मृदिता युधि वारणाः
     हयाश च बहवॊ राजन पत्तयश च तथा पुनः
     रथेभ्यॊ रथिनः पेतुस तस्य नुन्नाः सम सायकैः
 29 शॊणितॊदां रथावर्तां हस्तिग्राहसमाकुलाम
     छत्रहंसां कर्दमिनीं बाहुपन्नग संकुलाम
 30 नदीं परवर्तयाम आस रक्षॊगणसमाकुलाम
     वहन्तीं बहुधा राजंश चेदिपाञ्चालसृञ्जयान
 31 तं तथा समरे राजन विचरन्तम अभीतवत
     पाण्डवा भृशसंविग्नाः परापश्यंस तत्स्य विक्रमम
 32 तावकानां तु सैन्यानां परहर्षः समजायत
     वादित्रनिनदश चॊग्रः सुमहाँल लॊमहर्षणः
 33 तं शरुत्वा निनदंघॊरं तव सैन्यस्य पाण्डवः
     नामृष्यत यथा नागस तलशब्दं समीरितम
 34 ततः करॊधाभिताम्राक्षॊ निर्दहन्न इव पावकः
     संदधे तवाष्ट्रम अस्त्रं स सवयं तवष्टेव मारिष
 35 ततः शरसहस्राणि परादुरासन समन्ततः
     तैः शरैस तव सैन्यस्य विद्रावः सुमहान अभूत
 36 तद अस्त्रं परेषितं तेन भीमसेनेन संयुगे
     राक्षसस्य महामायां हत्वा राक्षसम आर्दयत
 37 स वध्यमानॊ बहुधा भीमसेनेन राक्षसः
     संत्यज्य संयुगे भीमं दरॊणानीकम उपाद्रवत
 38 तस्मिंस तु निर्जिते राजन राक्षसेन्द्रे महात्मना
     अनादयन सिंहनादैः पाण्डवाः सर्वतॊदिशम
 39 अपूजयन मारुतिंच संहृष्टास ते महाबलम
     परह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः
  1 [s]
      draupadeyān maheṣvāsān saumadattir mahāyaśāḥ
      ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
  2 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho
      pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃ cana
  3 nākulis tu śatānīkaḥ saumadattiṃ nararṣabham
      dvābhyāṃ viddhvānadad dhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ
  4 tathetare raṇe yattas tribhis tribhir ajihmagaiḥ
      vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam
  5 sa tān prati mahārāja cikṣipe pañca sāyakān
      ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ
  6 tatas te bhrātaraḥ pañca śarair viddhā mahātmanā
      parivārya rathair vīraiṃ vivyadhuḥ sāyakair bhṛśam
  7 ārjunis tu hayāṃs tasya caturbhir niśitaiḥ śaraiḥ
      preṣayām āsa saṃkruddho yamasya sadanaṃ prati
  8 bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ
      nanāda balavan nādaṃ vivyādha ca śitaiḥ śaraiḥ
  9 yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāv apātayat
      nākuliś cāśvayantāramṃ rathanīḍād apāharat
  10 sāhadevis tu taṃ jñātvā bhrātṛbhir vimukhīkṛtam
     kṣurapreṇa śiro rājan nicakarta mahāmanāḥ
 11 tacchiro nyapatad bhūmau tapanīyavibhūṣitam
     bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham
 12 saumadatteḥ śiro dṛṣṭvā nipatat tan mahātmanaḥ
     vitrastās tāvakā rājan pradudruvur anekadhā
 13 alambusas tu samare bhīmasenaṃ mahābalam
     yodhayām āsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā
 14 saṃprayuddhau raṇe dṛṣṭvā tāv ubhau nararākṣasau
     vismayaḥ sarvabhūtānāṃ praharṣaś cābhavat tadā
 15 ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ
     vivyādha prahasan rājan rākṣasendram amarṣaṇam
 16 tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham
     abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ
 17 sa bhīmaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
     bhīmānugāñ jaghānāśu rathāṃs triṃśad ariṃdamaḥ
     punaś catuḥśatān hatvā bhīmaṃ vivyādha patriṇā
 18 so 'tividdhas tadā bhīmo rākṣasena mahābalaḥ
     niṣasāda rathopasthe mūrchayābhipariplutaḥ
 19 pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ
     vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam
     alambusaṃ śarais tīkṣṇair ardayām āsa sarvataḥ
 20 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ
     śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ
 21 sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ
     smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā
 22 ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata
     tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam
 23 bako nāma sudurbuddhe rākṣasa pravaro balī
     parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatas tvayā
 24 evam uktvā tato bhīmam antardhānagatas tadā
     mahātā śaravarṣeṇa bhṛśaṃ taṃ samavākirat
 25 bhīmas tu samare rājann adṛśye rākṣase tadā
     ākāśaṃ pūrayām āsa śaraiḥ saṃnataparvabhiḥ
 26 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ
     jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat
 27 uccāvacāni rūpāṇi cakāra subahūni ca
     uccāvacās tathā vāco vyājahāra samantataḥ
 28 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ
     hayāś ca bahavo rājan pattayaś ca tathā punaḥ
     rathebhyo rathinaḥ petus tasya nunnāḥ sma sāyakaiḥ
 29 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām
     chatrahaṃsāṃ kardaminīṃ bāhupannaga saṃkulām
 30 nadīṃ pravartayām āsa rakṣogaṇasamākulām
     vahantīṃ bahudhā rājaṃś cedipāñcālasṛñjayān
 31 taṃ tathā samare rājan vicarantam abhītavat
     pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃs tatsya vikramam
 32 tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata
     vāditraninadaś cograḥ sumahāṁl lomaharṣaṇaḥ
 33 taṃ śrutvā ninadaṃghoraṃ tava sainyasya pāṇḍavaḥ
     nāmṛṣyata yathā nāgas talaśabdaṃ samīritam
 34 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ
     saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa
 35 tataḥ śarasahasrāṇi prādurāsan samantataḥ
     taiḥ śarais tava sainyasya vidrāvaḥ sumahān abhūt
 36 tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge
     rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat
 37 sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ
     saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat
 38 tasmiṃs tu nirjite rājan rākṣasendre mahātmanā
     anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam
 39 apūjayan mārutiṃca saṃhṛṣṭās te mahābalam
     prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ


Next: Chapter 84