Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 62

  1 [स]
      हन्त ते संप्रवक्ष्यामि सर्वं परत्यक्षदर्शिवान
      शुश्रूषस्व सथिरॊ भूत्वा तव हय अपनयॊ महान
  2 गतॊदके सेतुबन्धॊ यादृक तादृग अयं तव
      विलापॊ निष्फलॊ राजन मा शुचॊ भरतर्षभ
  3 अनतिक्रमणीयॊ ऽयं कृतान्तस्याद्भुतॊ विधिः
      मा शुचॊ भरतश्रेष्ठ दिष्टम एतत पुरातनम
  4 यदि हि तवं पुरा दयूतात कुन्ति पुत्रं युधिष्ठिरम
      निवर्तयेथाः पुत्रांश च न तवां वयसनम आव्रजेत
  5 युद्धकाले पुनः पराप्ते तदैव भवता यदि
      निवर्तिताः सयुः संरब्धा न तवां वयसनम आव्रजेत
  6 दुर्यॊधनं चाविधेय्यं बध्नीतेति पुरा यदि
      कुरून अचॊदयिष्यस तवं न तवां वयसनम आव्रजेत
  7 तत ते बुद्धिव्यभीचारम उपलप्स्यन्ति पाण्डवाः
      पाञ्चाला वृष्णयः सर्वे ये चान्ये ऽपि महाजनाः
  8 स कृत्वा पितृकर्म तवं पुत्रं संस्थाप्य सत्पथे
      वर्तेथा यदि धर्मेण न तवां वयसनम आव्रजेत
  9 तवं तु पराज्ञतमॊ लॊके हित्वा धर्मं सनातनम
      दुर्यॊधनस्य कर्णस्य शकुनेश चान्वगा मतम
  10 तत ते विलपितं सर्वं मया राजन निशामितम
     अर्थे निविशमानस्य विषमिश्रं यथा मधु
 11 न तथा मन्यते कृष्णॊ राजानं पाण्डवं पुरा
     न भीष्मं नैव च दरॊणं यथा तवाम मन्यते नृप
 12 वयाजानत यदा तु तवां राजधर्माद अधश चयुतम
     तदा परभृति कृष्णस तवां न तथा बहु मन्यते
 13 परुषाण्य उच्यमानांश च यथा पार्थान उपेक्षसे
     तस्यानुबन्धः पराप्तस तवां पुत्राणां राज्यकामुकम
 14 पितृपैतामहं राज्यम अपवृत्तं तदानघ
     अथ पार्थैर जितां कृत्स्नां पृथिवीं परत्यपद्यथाः
 15 पाण्डुनावर्जितं राज्यं कौरवाणां यशस तथा
     ततश चाभ्यधिकं भूयः पाण्डवैर धर्मचारिभिः
 16 तेषां तत तादृशं कर्म तवाम आसाद्य सुनिष्फलम
     यत पित्र्याद भरंशिता राज्यात तवयेहामिष गृद्धिना
 17 यत पुनर युद्धकाले तवं पुत्रान गर्हयसे नृप
     बहुधा वयाहरन दॊषान न तद अद्यॊपपद्यते
 18 न हि रक्षन्ति राजानॊ युध्यन्तॊ जीवितं रणे
     चमूं विगाह्य पार्थानां युध्यन्ते कषत्रियर्षभाः
 19 यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकॊदरौ
     रक्षेरन कॊ नु तां युध्येच चमूम अन्यत्र कौरवैः
 20 येषां यॊधा गुडाकेशॊ येषां मन्त्री जनार्दनः
     येषां च सात्यकिर गॊप्ता येषां गॊप्ता वृकॊदरः
 21 कॊ हि तान विषहेद यॊद्धुं मर्त्यधर्मा धनुर्धरः
     अन्यत्र कौरवेयेभ्यॊ ये वा तेषां पदानुगाः
 22 यावत तु शक्यते कर्तुम अनुरक्तैर जनाधिपैः
     कषत्रधर्मरतैः शूरैस तावत कुर्वन्ति कौरवाः
 23 यथा तु पुरुषव्याघ्रैर युद्धं परमसङ्कटम
     कुरूणां पाण्डवैः सार्धं तत सर्वं शृणु तत्त्वतः
  1 [s]
      hanta te saṃpravakṣyāmi sarvaṃ pratyakṣadarśivān
      śuśrūṣasva sthiro bhūtvā tava hy apanayo mahān
  2 gatodake setubandho yādṛk tādṛg ayaṃ tava
      vilāpo niṣphalo rājan mā śuco bharatarṣabha
  3 anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ
      mā śuco bharataśreṣṭha diṣṭam etat purātanam
  4 yadi hi tvaṃ purā dyūtāt kunti putraṃ yudhiṣṭhiram
      nivartayethāḥ putrāṃś ca na tvāṃ vyasanam āvrajet
  5 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi
      nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet
  6 duryodhanaṃ cāvidheyyaṃ badhnīteti purā yadi
      kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet
  7 tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ
      pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ
  8 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe
      vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet
  9 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam
      duryodhanasya karṇasya śakuneś cānvagā matam
  10 tat te vilapitaṃ sarvaṃ mayā rājan niśāmitam
     arthe niviśamānasya viṣamiśraṃ yathā madhu
 11 na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā
     na bhīṣmaṃ naiva ca droṇaṃ yathā tvām manyate nṛpa
 12 vyājānata yadā tu tvāṃ rājadharmād adhaś cyutam
     tadā prabhṛti kṛṣṇas tvāṃ na tathā bahu manyate
 13 paruṣāṇy ucyamānāṃś ca yathā pārthān upekṣase
     tasyānubandhaḥ prāptas tvāṃ putrāṇāṃ rājyakāmukam
 14 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha
     atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ
 15 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśas tathā
     tataś cābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ
 16 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam
     yat pitryād bhraṃśitā rājyāt tvayehāmiṣa gṛddhinā
 17 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa
     bahudhā vyāharan doṣān na tad adyopapadyate
 18 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe
     camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ
 19 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau
     rakṣeran ko nu tāṃ yudhyec camūm anyatra kauravaiḥ
 20 yeṣāṃ yodhā guḍākeśo yeṣāṃ mantrī janārdanaḥ
     yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ
 21 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ
     anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ
 22 yāvat tu śakyate kartum anuraktair janādhipaiḥ
     kṣatradharmarataiḥ śūrais tāvat kurvanti kauravāḥ
 23 yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam
     kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ


Next: Chapter 63