Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 31

  1 [स]
      परतिघातं तु सैन्यस्य नामृष्यत वृकॊदरः
      सॊ ऽभिनद बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः
  2 तस्य दरॊणः शितैर बाणैस तीक्ष्णधारैर अयस्मयैः
      जीवितान्तम अभिप्रेप्सुर मर्मण्य आशु जघान ह
  3 कर्णॊ दवादशभिर बाणैर अश्वत्थामा च सप्तभिः
      षड्भिर दुर्यॊधनॊ राजा तत एनम अवाकिरत
  4 भीमसेनॊ ऽपि तान सर्वान परत्यविध्यन महाबलः
      दरॊणं पञ्चाशतेषूणां कर्मं च दशभिः शरैः
  5 दुर्यॊधनं दवादशभिर दरौणिं चाष्टाभिर आशुगैः
      आरावं तुमुलं कुर्वन्न अभ्यवर्तत तान रणे
  6 तस्मिन संत्यजति पराणान मृत्युसाधारणी कृते
      अजातशत्रुस तान यॊधान भीमं तरातेत्य अचॊदयत
  7 ते ययुर भीमसेनस्य समीपम अमितौजसः
      युयुधानप्रभृतयॊ माद्रीपुत्रौ च पाण्डवौ
  8 ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः
      महेष्वास वरैर गुप्तं दरॊणानीकं बिभित्सवः
  9 समापेतुर महावीर्या भीमप्रभृतयॊ रथाः
      तान पर्त्यगृह्णाद अव्यग्रॊ दरॊणॊ ऽपि रथिनां वरः
  10 महाबलान अतिरथान वीरान समरशॊभिनः
     बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान ययुः
 11 सादिनः सादिनॊ ऽभयघ्नंस तथैव रथिनॊ रथान
     आसीच छक्त्य असि संपातॊ युद्धम आसीत परश्वधैः
 12 निकृष्टम असियुद्धं च बभूव कटुकॊदयम
     कुञ्जराणांच संघातैर युद्धम आसीत सुदारुणम
 13 अपतत कुञ्जराद अन्यॊ हयाद अन्यस तव अवाक्शिराः
     नरॊ बाणेन निर्भिन्नॊ रथाद अन्यश च मारिष
 14 तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः
     शिरः परध्वंसयाम आस वक्षस्य आक्रम्य कुञ्जरः
 15 अपरे ऽपय अपराञ जघ्नुर वारणाः पतितान नरान
     विषाणैश चावनिं गत्वा वयभिन्दन रथिनॊ बहून
 16 नरान्त्रैः के चिद अपरे विषाणालग्न संस्रवैः
     बभ्रमुः शतशॊ नागा मृद्नन्तः शतशॊ नरान
 17 कांस्यायस तनुत्राणान नराश्वरथकुञ्जरान
     पतितान पॊथयां चक्रुर दविपाः सथूलनडान इव
 18 गृध्रपत्राधिवासांसि शयनानि नराधिपाः
     हरीमन्तः कालसंपक्वाः सुदुःखान्य अधिशेरते
 19 हन्ति समात्र पिता पुत्रं रथेनाभ्यतिवर्तते
     पुत्रश च पितरं मॊहान निर्मर्यादम अवर्तत
 20 अक्षॊ भग्नॊ धवजश छिन्नश छत्रम उर्व्यां निपातितम
     युगार्धं छिन्नम आदाय परदुद्राव तथा हयः
 21 सासिर बाहुर निपतितः शिरश छिन्नं सकुण्डलम
     गजेनाक्षिप्य बलिना रथः संचूर्णितः कषितौ
 22 रथिना ताडितॊ नागॊ नाराचेनापतद वयसुः
     सारॊहश चापतद वाजी गजेनाताडितॊ भृशम
 23 निर्मर्यादं महद युद्धम अवर्तत सुदारुणम
     हा तात हा पुत्र सखे कवासि तिष्ठ कव धावसि
 24 परहराहर जह्य एनं समितक्ष्वेडित गर्जितैः
     इत्य एवम उच्चरन्त्यः सम शरूयन्ते विविधा गिरः
 25 नरस्याश्वस्य नागस्य समसज्जत शॊणितम
     उपाशाम्यद रजॊ भौमं भीरून कश्मलम आविशत
 26 आसीत केशपरामर्शॊ मुष्टियुद्धं च दारुणम
     नखैर दन्तैश च शूराणमाद्वीपे दवीपम इच्छताम
 27 तत्राच्छिद्यत वीरस्य स खड्गॊ बाहुर उद्यतः
     सधनुश चापरस्यापि स शरः साङ्कुशस तथा
 28 पराक्रॊशद अन्यम अन्यॊ ऽतर तथान्यॊ विमुखॊ ऽदरवत
     अन्यः पराप्तस्य चान्यस्य शिरः कायाद अपाहरत
 29 शब्दम अभ्यद्रवच चान्यः शब्दाद अन्यॊ ऽदरवद भृशम
     सवान अन्यॊ ऽथ परान अन्यॊ जघान निशितैः शरैः
 30 गिरिशृङ्गॊपमश चात्र नाराचेन निपातितः
     मातङ्गॊ नयपतद भूमौ नदी रॊध इवॊष्णगे
 31 तथैव रथिनं नागः कषरन गिरिर इवारुजत
     अध्यतिष्ठत पदा भूमौ सहाश्वं सह सारथिम
 32 शूरान परहरतॊ दृष्ट्वा कृतास्त्रान रुधिरॊक्षितान
     बहून अप्य आविशन मॊहॊ भीरून हृदयदुर्बलान
 33 सर्वम आविग्नम अभवन न पराज्ञायत किं चन
     सैन्ये च रजसा धवस्ते निर्मर्यादम अवर्तत
 34 ततः सेनापतिः शीघ्रम अयं काल इति बरुवन
     नित्याभित्वरितान एव तवरयाम आस पाण्डवान
 35 कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः
     सरॊ हंसा इवापेतुर घनन्तॊ दरॊण रथं परति
 36 गृह्णीताद्रवतान्यॊन्यं विभीता विनिकृन्तत
     इत्य आसीत तुमुलः शब्दॊ दुर्धर्षस्य रथं परति
 37 ततॊ दरॊणः कृपः कर्णॊ दरौणी राजा जयद्रथः
     विन्दानुविन्दाव अवन्त्यौ शल्यश चैनान अवारयत
 38 ते तव आर्य धर्मसंरब्धा दुर्निवार्या दुरासदाः
     शरार्ता न जुहुर दरॊणं पाञ्चालाः पाण्डवैः सह
 39 ततॊ दरॊणॊ ऽभिसंक्रुद्धॊ विसृजञ शतशः शरान
     चेदिपाञ्चालपाण्डूनाम अकरॊत कदनं महत
 40 तस्य जयातलनिर्घॊषः शुश्रुवे दिक्षु मारिष
     वज्रसंघात संकाशस तरासयन पाण्डवान बहून
 41 एतस्मिन्न अन्तरे जिष्णुर हत्वा संशप्तकान बली
     अब्ययात तत्र यत्र सम दरॊणः पाण्डुन परमर्दति
 42 तं शरौघमहावर्तं शॊणितॊदं महाह्रदम
     तीर्णः संशप्तकान हत्वा परत्यदृश्यत फल्गुनः
 43 तस्य कीर्तिमतॊ लक्ष्म सूर्यप्रतिम तेजसः
     दीप्यमानम अपश्याम तेजसा वानरध्वजम
 44 संशप्तकसमुद्रं तम उच्छॊष्यास्त्र गभस्तिभिः
     स पाण्डव युगान्तार्कः कुरून अप्य अभ्यतीतपत
 45 परददाह कुरून सर्वान अर्जुनः शस्र तेजसा
     युगान्ते सर्वभूतानि धूमकेतुर इवॊत्थितः
 46 तेन बाणसहस्रौघैर गजाश्वरथयॊधिनः
     ताड्यमानाः कषितिं जग्मुर मुक्तशस्त्राः शरार्दिताः
 47 के चिद आर्तस्वरं चक्रुर विनेदुर अपरे पुनः
     पार्थ बाणहता एक्चिन निपेतुर विगतासवः
 48 तेषाम उत्पततां कांश चित पतितांश च पराङ्मुखान
     न जघानार्जुनॊ यॊधान यॊधव्रतम अनुस्मरन
 49 ते विशीर्णरथाश्वेभाः परायशश च पराङ्मुखाः
     कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः
 50 तम आधिरथिर आक्रन्दं विज्ञाय शरणैषिणाम
     मा भैष्टेति परतिश्रुत्य ययाव अभिमुखॊ ऽरजुनम
 51 स भारत रथश्रेष्ठः सर्वभारत हर्षणः
     परादुश्चक्रे तद आग्नेयम अस्त्रम अस्त्रविदां वरः
 52 तस्य दीप्तशरौघस्य दीपचाप धरस्य च
     शरौघाञ शरजालेन विदुधाव धनंजयः
     अस्त्रम अस्त्रेण संवार्य पराणदद विसृजञ शरान
 53 धृष्टद्युम्नश च भीमश च सात्यकिश च महारथः
     विव्यधुः कर्णम आसाद्य तरिभिस तरिभिर अजिह्मगैः
 54 अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः
     तेषां तरयाणां चापानि चिच्छेद विशिखैस तरिभिः
 55 ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव
     रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन
 56 ता भुजाग्रैर महावेगा विसृष्टा भुजगॊपमाः
     दीप्यमाना महाशक्त्यॊ जग्मुर आधिरथिं परति
 57 ता निकृत्य शितैर बाणैस तरिभिस तरिभिर अजिह्मगैः
     ननाद बलवान कर्णः पार्थाय विसृजञ शरान
 58 अर्जुनश चापि राधेयं विद्ध्वा सप्तभिर आशुगैः
     कर्णाद अवरजं बाणैर जघान निशितैस तरिभिः
 59 ततः शत्रुंजयं हत्वा पार्थः षड्भिर अजिह्मगैः
     जहार सद्यॊ भल्लेन विपाटस्य शिरॊ रथात
 60 पश्यतां धार्तराष्ट्राणाम एकेनैव किरीटिना
     परमुखे सूतपुत्रस्य सॊदर्या निहतास तरयः
 61 ततॊ भीमः समुत्पत्य सवरथाद वैनतेयवत
     वरासिना कर्ण पक्षाञ जघान दश पञ्च च
 62 पुनः सवरथम आस्थाय धनुर आदाय चापरम
     विव्याध दशभिः कर्णं सूतम अश्वांश च पञ्चभिः
 63 धृष्टद्युम्नॊ ऽय असि वरं कर्म चादाय भास्वरम
     जघान चन्द्र वर्माणं बृहत कषत्रं च पौरवम
 64 ततः सवरथम आस्थाय पाञ्चाल्यॊ ऽनयच च कार्मुकम
     आदाय कर्णं विव्याध तरिसप्तत्या नदन रणे
 65 शैनेयॊ ऽपय अन्यद आदाय धनुर इन्द्रायुधद्युति
     सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत
 66 भल्लभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम
     पुनः कर्णं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
 67 ततॊ दुर्यॊघनॊ दरॊणॊ राजा चैव जयद्रथः
     निमज्जमानं राधेयम उज्जह्रुः सात्यकार्णवात
 68 धृष्टद्युम्नश च भीमश च सौभद्रॊ ऽरजुन एव च
     नकुलः सहदेवश च सात्यकिं जुगुपू रणे
 69 एवम एष महारौद्रः कषयार्थं सर्वधन्विनाम
     तावकानां परेषां च तयक्त्वा पराणान अभूद रणः
 70 पदातिरथनागाश्वैर गजाश्वरथपत्तयः
     रथिनॊ नागपत्त्यश्वै रथपत्ती रथद्विपैः
 71 अश्वैर अश्वा गजैर नागा रथिनॊ रथिभिः सह
     संसक्ताः समदृश्यन्त पत्तयश चापि पत्तिभिः
 72 एवं सुकलिलं युद्धम आसीत करव्यादहर्षणम
     महद्भिस तैर अभीतानां यम राष्ट्रविवर्धनम
 73 ततॊ हता नररथवाजि कुञ्जरैर; अनेकशॊ दविपरथवाजि पत्तयः
     गजैर गजा रथिभिर उदायुधा रथा; हयैर हयाः पत्तिगणैश च पत्तयः
 74 रथैर दविपा दविरदवरैर महाहया; हयैर नरा वररथिभिश च वाजिनः
     निरस्तजिह्वा दशनेक्षणाः कषितौ; कषयं गताः परमथित वर्म भूषणाः
 75 तथा परैर बहु करणैर वरायुधैर; हता गताः परतिभय दर्शनाः कषितिम
     विपॊथिता हयगजपादताडिता; भृशाकुला रथखुर नेमिभिर हताः
 76 परमॊदने शवापद पक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे
     महाबलास ते कुपिताः परस्परं; निषूदयन्तः परविचेरुर ओजसा
 77 ततॊ बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते
     दिवाकरे ऽसतं गिरिम आस्थिते शनैर; उभे परयाते शिबिराय भारत
  1 [s]
      pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ
      so 'bhinad bāhlikaṃ ṣaṣṭyā karṇaṃ ca daśabhiḥ śaraiḥ
  2 tasya droṇaḥ śitair bāṇais tīkṣṇadhārair ayasmayaiḥ
      jīvitāntam abhiprepsur marmaṇy āśu jaghāna ha
  3 karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ
      ṣaḍbhir duryodhano rājā tata enam avākirat
  4 bhīmaseno 'pi tān sarvān pratyavidhyan mahābalaḥ
      droṇaṃ pañcāśateṣūṇāṃ karmaṃ ca daśabhiḥ śaraiḥ
  5 duryodhanaṃ dvādaśabhir drauṇiṃ cāṣṭābhir āśugaiḥ
      ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe
  6 tasmin saṃtyajati prāṇān mṛtyusādhāraṇī kṛte
      ajātaśatrus tān yodhān bhīmaṃ trātety acodayat
  7 te yayur bhīmasenasya samīpam amitaujasaḥ
      yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau
  8 te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ
      maheṣvāsa varair guptaṃ droṇānīkaṃ bibhitsavaḥ
  9 samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ
      tān partyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ
  10 mahābalān atirathān vīrān samaraśobhinaḥ
     bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ
 11 sādinaḥ sādino 'bhyaghnaṃs tathaiva rathino rathān
     āsīc chakty asi saṃpāto yuddham āsīt paraśvadhaiḥ
 12 nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam
     kuñjarāṇāṃca saṃghātair yuddham āsīt sudāruṇam
 13 apatat kuñjarād anyo hayād anyas tv avākśirāḥ
     naro bāṇena nirbhinno rathād anyaś ca māriṣa
 14 tatrānyasya ca saṃmarde patitasya vivarmaṇaḥ
     śiraḥ pradhvaṃsayām āsa vakṣasy ākramya kuñjaraḥ
 15 apare 'py aparāñ jaghnur vāraṇāḥ patitān narān
     viṣāṇaiś cāvaniṃ gatvā vyabhindan rathino bahūn
 16 narāntraiḥ ke cid apare viṣāṇālagna saṃsravaiḥ
     babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān
 17 kāṃsyāyasa tanutrāṇān narāśvarathakuñjarān
     patitān pothayāṃ cakrur dvipāḥ sthūlanaḍān iva
 18 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ
     hrīmantaḥ kālasaṃpakvāḥ suduḥkhāny adhiśerate
 19 hanti smātra pitā putraṃ rathenābhyativartate
     putraś ca pitaraṃ mohān nirmaryādam avartata
 20 akṣo bhagno dhvajaś chinnaś chatram urvyāṃ nipātitam
     yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ
 21 sāsir bāhur nipatitaḥ śiraś chinnaṃ sakuṇḍalam
     gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau
 22 rathinā tāḍito nāgo nārācenāpatad vyasuḥ
     sārohaś cāpatad vājī gajenātāḍito bhṛśam
 23 nirmaryādaṃ mahad yuddham avartata sudāruṇam
     hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi
 24 praharāhara jahy enaṃ smitakṣveḍita garjitaiḥ
     ity evam uccarantyaḥ sma śrūyante vividhā giraḥ
 25 narasyāśvasya nāgasya samasajjata śoṇitam
     upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat
 26 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam
     nakhair dantaiś ca śūrāṇamādvīpe dvīpam icchatām
 27 tatrācchidyata vīrasya sa khaḍgo bāhur udyataḥ
     sadhanuś cāparasyāpi sa śaraḥ sāṅkuśas tathā
 28 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat
     anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat
 29 śabdam abhyadravac cānyaḥ śabdād anyo 'dravad bhṛśam
     svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ
 30 giriśṛṅgopamaś cātra nārācena nipātitaḥ
     mātaṅgo nyapatad bhūmau nadī rodha ivoṣṇage
 31 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat
     adhyatiṣṭhat padā bhūmau sahāśvaṃ saha sārathim
 32 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān
     bahūn apy āviśan moho bhīrūn hṛdayadurbalān
 33 sarvam āvignam abhavan na prājñāyata kiṃ cana
     sainye ca rajasā dhvaste nirmaryādam avartata
 34 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan
     nityābhitvaritān eva tvarayām āsa pāṇḍavān
 35 kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ
     saro haṃsā ivāpetur ghnanto droṇa rathaṃ prati
 36 gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata
     ity āsīt tumulaḥ śabdo durdharṣasya rathaṃ prati
 37 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ
     vindānuvindāv avantyau śalyaś cainān avārayat
 38 te tv ārya dharmasaṃrabdhā durnivāryā durāsadāḥ
     śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha
 39 tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān
     cedipāñcālapāṇḍūnām akarot kadanaṃ mahat
 40 tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa
     vajrasaṃghāta saṃkāśas trāsayan pāṇḍavān bahūn
 41 etasminn antare jiṣṇur hatvā saṃśaptakān balī
     abyayāt tatra yatra sma droṇaḥ pāṇḍun pramardati
 42 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam
     tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ
 43 tasya kīrtimato lakṣma sūryapratima tejasaḥ
     dīpyamānam apaśyāma tejasā vānaradhvajam
 44 saṃśaptakasamudraṃ tam ucchoṣyāstra gabhastibhiḥ
     sa pāṇḍava yugāntārkaḥ kurūn apy abhyatītapat
 45 pradadāha kurūn sarvān arjunaḥ śasra tejasā
     yugānte sarvabhūtāni dhūmaketur ivotthitaḥ
 46 tena bāṇasahasraughair gajāśvarathayodhinaḥ
     tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ
 47 ke cid ārtasvaraṃ cakrur vinedur apare punaḥ
     pārtha bāṇahatā ekcin nipetur vigatāsavaḥ
 48 teṣām utpatatāṃ kāṃś cit patitāṃś ca parāṅmukhān
     na jaghānārjuno yodhān yodhavratam anusmaran
 49 te viśīrṇarathāśvebhāḥ prāyaśaś ca parāṅmukhāḥ
     kuravaḥ karṇa karṇeti hāheti ca vicukruśuḥ
 50 tam ādhirathir ākrandaṃ vijñāya śaraṇaiṣiṇām
     mā bhaiṣṭeti pratiśrutya yayāv abhimukho 'rjunam
 51 sa bhārata rathaśreṣṭhaḥ sarvabhārata harṣaṇaḥ
     prāduścakre tad āgneyam astram astravidāṃ varaḥ
 52 tasya dīptaśaraughasya dīpacāpa dharasya ca
     śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ
     astram astreṇa saṃvārya prāṇadad visṛjañ śarān
 53 dhṛṣṭadyumnaś ca bhīmaś ca sātyakiś ca mahārathaḥ
     vivyadhuḥ karṇam āsādya tribhis tribhir ajihmagaiḥ
 54 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ
     teṣāṃ trayāṇāṃ cāpāni ciccheda viśikhais tribhiḥ
 55 te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva
     rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan
 56 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ
     dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati
 57 tā nikṛtya śitair bāṇais tribhis tribhir ajihmagaiḥ
     nanāda balavān karṇaḥ pārthāya visṛjañ śarān
 58 arjunaś cāpi rādheyaṃ viddhvā saptabhir āśugaiḥ
     karṇād avarajaṃ bāṇair jaghāna niśitais tribhiḥ
 59 tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ
     jahāra sadyo bhallena vipāṭasya śiro rathāt
 60 paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā
     pramukhe sūtaputrasya sodaryā nihatās trayaḥ
 61 tato bhīmaḥ samutpatya svarathād vainateyavat
     varāsinā karṇa pakṣāñ jaghāna daśa pañca ca
 62 punaḥ svaratham āsthāya dhanur ādāya cāparam
     vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃś ca pañcabhiḥ
 63 dhṛṣṭadyumno 'y asi varaṃ karma cādāya bhāsvaram
     jaghāna candra varmāṇaṃ bṛhat kṣatraṃ ca pauravam
 64 tataḥ svaratham āsthāya pāñcālyo 'nyac ca kārmukam
     ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe
 65 śaineyo 'py anyad ādāya dhanur indrāyudhadyuti
     sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat
 66 bhallabhyāṃ sādhu muktābhyāṃ chittvā karṇasya kārmukam
     punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat
 67 tato duryoghano droṇo rājā caiva jayadrathaḥ
     nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt
 68 dhṛṣṭadyumnaś ca bhīmaś ca saubhadro 'rjuna eva ca
     nakulaḥ sahadevaś ca sātyakiṃ jugupū raṇe
 69 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām
     tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ
 70 padātirathanāgāśvair gajāśvarathapattayaḥ
     rathino nāgapattyaśvai rathapattī rathadvipaiḥ
 71 aśvair aśvā gajair nāgā rathino rathibhiḥ saha
     saṃsaktāḥ samadṛśyanta pattayaś cāpi pattibhiḥ
 72 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam
     mahadbhis tair abhītānāṃ yama rāṣṭravivardhanam
 73 tato hatā nararathavāji kuñjarair; anekaśo dviparathavāji pattayaḥ
     gajair gajā rathibhir udāyudhā rathā; hayair hayāḥ pattigaṇaiś ca pattayaḥ
 74 rathair dvipā dviradavarair mahāhayā; hayair narā vararathibhiś ca vājinaḥ
     nirastajihvā daśanekṣaṇāḥ kṣitau; kṣayaṃ gatāḥ pramathita varma bhūṣaṇāḥ
 75 tathā parair bahu karaṇair varāyudhair; hatā gatāḥ pratibhaya darśanāḥ kṣitim
     vipothitā hayagajapādatāḍitā; bhṛśākulā rathakhura nemibhir hatāḥ
 76 pramodane śvāpada pakṣirakṣasāṃ; janakṣaye vartati tatra dāruṇe
     mahābalās te kupitāḥ parasparaṃ; niṣūdayantaḥ pravicerur ojasā
 77 tato bale bhṛśalulite parasparaṃ; nirīkṣamāṇe rudhiraughasaṃplute
     divākare 'staṃ girim āsthite śanair; ubhe prayāte śibirāya bhārata


Next: Chapter 32