Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 25

  1 [धृ]
      तेष्व एवं संनिवृत्तेषु परत्युद्यातेषु भागशः
      कथं युयुधिरे पार्था मामकाश च तरस्विनः
  2 किम अर्जुनश चाप्य अकरॊत संशप्तकबलं परति
      संशप्तका वा पार्थस्य किम अकुर्वत संजय
  3 [स]
      तथा तेषु निवृत्तेषु परत्युद्यातेषु भागशः
      सवयम अभ्यद्रवद भीमं नागानीकेन ते सुतः
  4 स नाग इव नागेन गॊवृषेणेव गॊवृषः
      समाहूतः सवयं राज्ञा नागानीकम उपाद्रवत
  5 स युद्धकुशलः पार्थॊ बाहुवीर्येण चान्वितः
      अभिनत कुञ्जरानीकम अचिरेणैव मारिष
  6 ते गजा गिरिसंकाशाः कषरन्तः सर्वतॊ मदम
      भीमसेनस्य नाराचैर विमुखा विमदी कृताः
  7 विधमेद अभ्रजालानि यथा वायुः समन्ततः
      वयधमत तान्य अनीकानि तथैव पवनात्मजः
  8 स तेषु विसृजन बाणान भीमॊ नागेष्व अशॊभत
      भुवनेष्व इव सर्वेषु गभस्तीन उदितॊ रविः
  9 ते भीम बाणैः शतशः संस्यूता विबभुर गजाः
      गभस्तिभिर इवार्कस्य वयॊम्नि नाना बलाहकाः
  10 तथा गजानां कदनं कुर्वाणम अनिलात्मजम
     करुद्धॊ दुर्यॊधनॊ ऽभयेत्य परत्यविध्यच छितैः शरैः
 11 ततः कषणेन कषितिपं कषतजप्रतिमेक्षणः
     कषयं निनीषुर निशितैर भीमॊ विव्याध पत्रिभिः
 12 स शरार्पित सर्वाङ्गः करुद्धॊ विव्याध पाण्डवम
     नाराचैर अर्करश्म्य आभैर भीमसेनं समयन्न इव
 13 तस्य नागं मणिमयं रत्नचित्रं धवजे सथितम
     भल्लाभ्यां कार्मुकं चैव कषिप्रं चिच्छेद पाण्डवः
 14 दुर्यॊधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
     चुक्षॊभयिषुर अभ्यागाद अङ्गॊ मातङ्गम आस्थितः
 15 तम आपतन्तं मातङ्गम अम्बुदप्रतिमस्वनम
     कुम्भान्तरे भीमसेनॊ नाराचेनार्दयद भृशम
 16 तस्य कायं विनिर्भिद्य ममज्ज धरणीतले
     ततः पपात दविरदॊ वज्राहत इवाचलः
 17 तस्यावर्जितनागस्य मेच्छस्यावपतिष्यतः
     शिरश चिच्छेद भल्लेन कषिप्रकारी वृकॊदरः
 18 तस्मिन निपतिते वीरे संप्राद्रवत सा चमूः
     संभ्रांताश्वद्विपरथा पदातीन अवमृद्नती
 19 तेष्व अनीकेषु सर्वेषु विद्रवत्सु समन्ततः
     पराग्ज्यॊतिषस ततॊ भीमं कुञ्जरेण समाद्रवत
 20 येन नागेन मघवान अजयद दैत्यदानवान
     स नागप्रवरॊ भीमं सहसा समुपाद्रवत
 21 शरवणाभ्याम अथॊ पद्भ्यां संहतेन करेण च
     वयावृत्तनयनः करुद्धः परदहन्न इव पाण्डवम
 22 ततः सर्वस्य सैन्यस्य नादः समभवन महान
     हाहा विनिहतॊ भीमः कुञ्जरेणेति मारिष
 23 तेन नादेन वित्रस्ता पाण्डवानाम अनीकिनी
     समहाभ्यद्रवद राजन यत्र तस्थौ वृकॊदरः
 24 ततॊ युधिष्ठिरॊ राजा हतं मत्वा वृकॊदरम
     भगदत्तं सपाञ्चालः सर्वतः समवारयत
 25 तं रथै रथिनां शरेष्ठाः परिवार्य समन्ततः
     अवाकिरञ शैरस तीक्ष्णैः शतशॊ ऽथ सहस्रशः
 26 स विघातं पृषत्कानाम अङ्कुशेन समाचरन
     गजेन पाण्डुपाञ्चालान वयधमत पर्वतेश्वरः
 27 तद अद्भुतम अपश्याम भगदत्तस्य संयुगे
     तथा वृद्धस्य चरितं कुञ्जरेण विशां पते
 28 ततॊ राजा दशार्णानां पराग्ज्यॊतिषम उपाद्रवत
     तिर्यग यातेन नागेन स मदेनाशु गामिना
 29 तयॊर युद्धं समभवन नागयॊर भीमरूपयॊः
     स पक्षयॊः पर्वतयॊर यथा स दरुमयॊः पुरा
 30 पराग्ज्यॊतिषपतेर नागः संनिपत्यापवृत्य च
     पार्श्वे दशार्णाधिपतेर भित्त्वा नागम अपातयत
 31 तॊमरैः सूर्यरश्म्य आभैर भगदत्तॊ ऽथ संपभिः
     जघान दविरदस्थं तं शत्रुं परचलितासनम
 32 उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः
     रथानीकेन महता सर्वतः पर्यवारयत
 33 स कुञ्जरस्थॊ रथिभिः शुशुभे सर्वतॊवृतः
     पर्वते वनमध्यस्थॊ जवलन्न इव हुताशनः
 34 मण्डलं सर्वतः शलिष्टं रथिनाम उग्रधन्विनाम
     किरतां शरवर्षाणि स नागः पर्यवर्तत
 35 ततः पराग्ज्यॊतिषॊ राजा परिगृह्य दविपर्षभम
     परेषयाम आस सहसा युयुधानरथं परति
 36 शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः
     अभिचिक्षेप वेगेन युयुधानस तव अपाक्रमत
 37 बृहतः सैन्धवान अश्वान समुत्थाप्य तु सारथिः
     तस्थौ सात्यकिम आसाद्य संप्लुतस तं रथं पुनः
 38 स तु लब्ध्वान्तरं नागस तवरितॊ रथमण्डलात
     निश्चक्राम ततः सर्वान परिचिक्षेप पार्थिवान
 39 ते तव आशुगतिना तेन तरास्यमाना नरर्षभाः
     तम एकं दविरदं संख्ये मेनिरे शतशॊ नृपाः
 40 ते जगस्थेन काल्यन्ते भगदत्तेन पाण्डवाः
     ऐरावतस्थेन यथा देवराजेन दानवाः
 41 तेषां परद्रवतां भीमः पाञ्चालानाम इतस ततः
     गजवाजिकृतः शब्दः सुमहान समजायत
 42 भगदत्तेन समरे काल्यमानेषु पाण्डुषु
     पराग्ज्यॊतिषम अभिक्रुद्धः पुनर भीमः समभ्ययात
 43 तस्याभिद्रवतॊ वाहान हस्तमुक्तेन वारिणा
     सिक्त्वा वयत्रासयन नागस ते पार्थम अहरंस ततः
 44 ततस तम अभ्ययात तूर्णं रुचि पर्वाकृती सुतः
     समुक्षञ शरवर्षेण रथस्थॊ ऽनतकसंनिभः
 45 ततॊ रुचिरपर्वाणं शरेण नतपर्वणा
     सुपर्वा पर्वत पतिर निन्ये वैवस्वतक्षयम
 46 तस्मिन निपतिते वीरे सौभद्रॊ दरौपदी सुताः
     चेकितानॊ धृष्टकेतुर युयुत्सुश चार्दयन दविपम
 47 त एनं शरधाराभिर धाराभिर इव तॊयदाः
     सिषिचुर भैरवान नादान विनदन्तॊ जिघांसवः
 48 ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चॊदितॊ दविपः
     परसारित करः परायात सतब्धकर्णेक्षणॊ दरुतम
 49 सॊ ऽधिष्ठाय पदा वाहान युयुत्सॊः सूतम आरुजत
     पुत्रस तु तव संभ्रान्तः सौभद्रस्याप्लुतॊ रथम
 50 स कुञ्जरस्थॊ विसृजन्न इषून अरिषु पार्थिवः
     बभौ रश्मीन इवादित्यॊ भुवनेषु समुत्सृजन
 51 तम आर्जुनिर दवादशभिर युयुत्सुर दशभिः शरैः
     तरिभिस तरिभिर दरौपदेया धृष्टकेतुश च विव्यधुः
 52 सॊ ऽरियत्नार्पितैर बाणैर आचितॊ दविरदॊ बभौ
     संस्यूत इव सूर्यस्य रश्मिभिर जलदॊ महान
 53 नियन्तुः शिल्पयत्नाभ्यां परेषितॊ ऽरिशरार्दितः
     परिचिक्षेप तान नागः स रिपून सव्यदक्षिणम
 54 गॊपाल इव दण्डेन यथा पशुगणान वने
     आवेष्टयत तां सेनां भगदत्तस तथा मुहुः
 55 कषिप्रं शयेनाभिपन्नानां वायसानाम इव सवनः
     बभूव पाण्डवेयानां भृशं विद्रवतां सवनः
 56 स नागराजः परवराङ्कुशाहतः; पुरा स पक्षॊ ऽदरिवरॊ यथा नृप
     भयं तथा रिपुषु समादधद भृशं; वणिग गणानां कषुभितॊ यथार्णवः
 57 ततॊ धवनिर दविरदरथाश्वपार्थिवैर; भयाद दरवद्भिर जनितॊ ऽतिभैरवः
     कषितिं वियद दयां विदिशॊ दिशस तथा; समावृणॊत पार्थिवसंयुगे तदा
 58 स तेन नागप्रवरेण पार्थिवॊ; भृशं जगाहे दविषताम अनीकिनीम
     पुरा सुगुप्तां विबुधैर इवाहवे; विरॊचनॊ देववरूथिनीम इव
 59 भृशं ववौ जवलनसखॊ वियद रजः; समावृणॊन मुहुर अपि चैव सैनिकान
     तम एकनागं गणशॊ यथा गजाः; समन्ततॊ दरुतम इव मेनिरे जनाः
  1 [dhṛ]
      teṣv evaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ
      kathaṃ yuyudhire pārthā māmakāś ca tarasvinaḥ
  2 kim arjunaś cāpy akarot saṃśaptakabalaṃ prati
      saṃśaptakā vā pārthasya kim akurvata saṃjaya
  3 [s]
      tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ
      svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ
  4 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ
      samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat
  5 sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ
      abhinat kuñjarānīkam acireṇaiva māriṣa
  6 te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam
      bhīmasenasya nārācair vimukhā vimadī kṛtāḥ
  7 vidhamed abhrajālāni yathā vāyuḥ samantataḥ
      vyadhamat tāny anīkāni tathaiva pavanātmajaḥ
  8 sa teṣu visṛjan bāṇān bhīmo nāgeṣv aśobhata
      bhuvaneṣv iva sarveṣu gabhastīn udito raviḥ
  9 te bhīma bāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ
      gabhastibhir ivārkasya vyomni nānā balāhakāḥ
  10 tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam
     kruddho duryodhano 'bhyetya pratyavidhyac chitaiḥ śaraiḥ
 11 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ
     kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ
 12 sa śarārpita sarvāṅgaḥ kruddho vivyādha pāṇḍavam
     nārācair arkaraśmy ābhair bhīmasenaṃ smayann iva
 13 tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam
     bhallābhyāṃ kārmukaṃ caiva kṣipraṃ ciccheda pāṇḍavaḥ
 14 duryodhanaṃ pīḍyamānaṃ dṛṣṭvā bhīmena māriṣa
     cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ
 15 tam āpatantaṃ mātaṅgam ambudapratimasvanam
     kumbhāntare bhīmaseno nārācenārdayad bhṛśam
 16 tasya kāyaṃ vinirbhidya mamajja dharaṇītale
     tataḥ papāta dvirado vajrāhata ivācalaḥ
 17 tasyāvarjitanāgasya mecchasyāvapatiṣyataḥ
     śiraś ciccheda bhallena kṣiprakārī vṛkodaraḥ
 18 tasmin nipatite vīre saṃprādravata sā camūḥ
     saṃbhrāṃtāśvadviparathā padātīn avamṛdnatī
 19 teṣv anīkeṣu sarveṣu vidravatsu samantataḥ
     prāgjyotiṣas tato bhīmaṃ kuñjareṇa samādravat
 20 yena nāgena maghavān ajayad daityadānavān
     sa nāgapravaro bhīmaṃ sahasā samupādravat
 21 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca
     vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam
 22 tataḥ sarvasya sainyasya nādaḥ samabhavan mahān
     hāhā vinihato bhīmaḥ kuñjareṇeti māriṣa
 23 tena nādena vitrastā pāṇḍavānām anīkinī
     samahābhyadravad rājan yatra tasthau vṛkodaraḥ
 24 tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram
     bhagadattaṃ sapāñcālaḥ sarvataḥ samavārayat
 25 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ
     avākirañ śairas tīkṣṇaiḥ śataśo 'tha sahasraśaḥ
 26 sa vighātaṃ pṛṣatkānām aṅkuśena samācaran
     gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ
 27 tad adbhutam apaśyāma bhagadattasya saṃyuge
     tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate
 28 tato rājā daśārṇānāṃ prāgjyotiṣam upādravat
     tiryag yātena nāgena sa madenāśu gāminā
 29 tayor yuddhaṃ samabhavan nāgayor bhīmarūpayoḥ
     sa pakṣayoḥ parvatayor yathā sa drumayoḥ purā
 30 prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca
     pārśve daśārṇādhipater bhittvā nāgam apātayat
 31 tomaraiḥ sūryaraśmy ābhair bhagadatto 'tha saṃpabhiḥ
     jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam
 32 upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ
     rathānīkena mahatā sarvataḥ paryavārayat
 33 sa kuñjarastho rathibhiḥ śuśubhe sarvatovṛtaḥ
     parvate vanamadhyastho jvalann iva hutāśanaḥ
 34 maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām
     kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata
 35 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham
     preṣayām āsa sahasā yuyudhānarathaṃ prati
 36 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ
     abhicikṣepa vegena yuyudhānas tv apākramat
 37 bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ
     tasthau sātyakim āsādya saṃplutas taṃ rathaṃ punaḥ
 38 sa tu labdhvāntaraṃ nāgas tvarito rathamaṇḍalāt
     niścakrāma tataḥ sarvān paricikṣepa pārthivān
 39 te tv āśugatinā tena trāsyamānā nararṣabhāḥ
     tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ
 40 te jagasthena kālyante bhagadattena pāṇḍavāḥ
     airāvatasthena yathā devarājena dānavāḥ
 41 teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itas tataḥ
     gajavājikṛtaḥ śabdaḥ sumahān samajāyata
 42 bhagadattena samare kālyamāneṣu pāṇḍuṣu
     prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt
 43 tasyābhidravato vāhān hastamuktena vāriṇā
     siktvā vyatrāsayan nāgas te pārtham aharaṃs tataḥ
 44 tatas tam abhyayāt tūrṇaṃ ruci parvākṛtī sutaḥ
     samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ
 45 tato ruciraparvāṇaṃ śareṇa nataparvaṇā
     suparvā parvata patir ninye vaivasvatakṣayam
 46 tasmin nipatite vīre saubhadro draupadī sutāḥ
     cekitāno dhṛṣṭaketur yuyutsuś cārdayan dvipam
 47 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ
     siṣicur bhairavān nādān vinadanto jighāṃsavaḥ
 48 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ
     prasārita karaḥ prāyāt stabdhakarṇekṣaṇo drutam
 49 so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat
     putras tu tava saṃbhrāntaḥ saubhadrasyāpluto ratham
 50 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ
     babhau raśmīn ivādityo bhuvaneṣu samutsṛjan
 51 tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ
     tribhis tribhir draupadeyā dhṛṣṭaketuś ca vivyadhuḥ
 52 so 'riyatnārpitair bāṇair ācito dvirado babhau
     saṃsyūta iva sūryasya raśmibhir jalado mahān
 53 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ
     paricikṣepa tān nāgaḥ sa ripūn savyadakṣiṇam
 54 gopāla iva daṇḍena yathā paśugaṇān vane
     āveṣṭayata tāṃ senāṃ bhagadattas tathā muhuḥ
 55 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ
     babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ
 56 sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sa pakṣo 'drivaro yathā nṛpa
     bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ; vaṇig gaṇānāṃ kṣubhito yathārṇavaḥ
 57 tato dhvanir dviradarathāśvapārthivair; bhayād dravadbhir janito 'tibhairavaḥ
     kṣitiṃ viyad dyāṃ vidiśo diśas tathā; samāvṛṇot pārthivasaṃyuge tadā
 58 sa tena nāgapravareṇa pārthivo; bhṛśaṃ jagāhe dviṣatām anīkinīm
     purā suguptāṃ vibudhair ivāhave; virocano devavarūthinīm iva
 59 bhṛśaṃ vavau jvalanasakho viyad rajaḥ; samāvṛṇon muhur api caiva sainikān
     tam ekanāgaṃ gaṇaśo yathā gajāḥ; samantato drutam iva menire janāḥ


Next: Chapter 26