Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 17

  1 [स]
      ततः संशप्तका राजन समे देशे वयवस्थिताः
      वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः
  2 ते किरीटिनम आयान्तं दृष्ट्वा हर्षेण मारिष
      उदक्रॊशन नरव्याघ्राः शब्देन महता तदा
  3 स शब्दः परदिशः सर्वा दिशः खंच समावृणॊत
      आवृतत्वाच च लॊकस्य नासीत तत्र परतिस्वनः
  4 अतीव संप्रहृष्टांस तान उपलभ्य धनंजयः
      किं चिद अभ्युत्स्मयन कृष्णम इदं वचनम अब्रवीत
  5 पश्यैतान देवकी मातुर मुमूर्षून अद्य संयुगे
      भरातॄंस तरैगर्तकान एवं रॊदितव्ये परहर्षितान
  6 अथ वा हर्षकालॊ ऽयं तरैगर्तानाम असंशयम
      कुनरैर दुरवापान हि लॊकान पराप्स्यन्त्य अनुत्तमान
  7 एवम उक्त्वा महाबाहुर हृषीकेशं ततॊ ऽरजुनः
      आससाद रणे वयूढां तरैगर्तानाम अनीकिनीम
  8 स देवदत्तम आदाय शङ्खं हेमपरिष्कृतम
      दध्मौ वेगेन महता फल्गुनः पूरयन दिशः
  9 तेन शब्देन वित्रस्ता संशप्तकवरूथिनी
      निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा
  10 वाहास तेषां विवृत्ताक्षाः सतब्धकर्ण शिरॊधराः
     विष्टब्ध चरणा मूत्रं रुधिरं च परसुस्रुवुः
 11 उपलभ्य च ते संज्ञाम अवस्थाप्य च वाहिनीम
     युगपत पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः
 12 तान्य अर्जुनः सहस्राणि दश पञ्चैव चाशुगैः
     अनागतान्य एव शरैश चिच्छेदाशु पराक्रमः
 13 ततॊ ऽरजुनं शितैर बाणैर दशभिर दशभिः पुनः
     परत्यविध्यंस ततः पार्थस तान अविध्यत तरिभिस तरिभिः
 14 एकैकस तु ततः पार्थं राजन विव्याध पञ्चभिः
     स च तान परतिविव्याध दवाभ्यां दवाभ्यां पराक्रमी
 15 भूय एव तु संरब्धास ते ऽरजुनं सह केशवम
     आपूरयञ शरैस तीक्ष्णैस तटाकम इव वृष्टिभिः
 16 ततः शरसहस्राणि परापतन्न अर्जुनं परति
     भरमराणाम इव वराताः फुल्लद्रुमगणे वने
 17 ततः सुबाहुस तरिंशद्भिर अद्रिसारमयैर दृढैः
     अविध्यद इषुभिर गाढं किरीटे सव्यसाचिनम
 18 तैः किरीटी किरीटस्थैर हेमपुङ्खैर अजिह्मगैः
     शातकुम्भमयापीडॊ बभौ यूप इवॊच्छ्रितः
 19 हस्तावापं सुबाहॊस तु भल्लेन युधि पाण्डवः
     चिच्छेद तं चैव पुनः शरवर्षैर अवाकिरत
 20 ततः सुशर्मा दशभिः सुरथश च किरीटिनम
     सुधर्मा सुधनुश चैव सुबाहुश च समर्पयन
 21 तांस तु सर्वान पृथग बाणैर वानरप्रवर धवजः
     परत्यविध्यद धवजांश चैषां भल्लैश चिच्छेद काञ्चनान
 22 सुधन्वनॊ धनुश छित्त्वा हयान वै नयवधीच छरैः
     अत्रास्य सशिरस्त्राणं शिरः कायाद अपाहरत
 23 तस्मिंस तु पतिते वीरे तरस्तास तस्य पदानुगाः
     वयद्रवन्त भयाद भीता येन दौर्यॊधनं बलम
 24 ततॊ जघान संक्रुद्धॊ वासविस तां महाचमूम
     शरजालैर अविच्छिन्नैस तमः सूर्य इवांशुभिः
 25 ततॊ भग्ने बले तस्मिन विप्रयाते समन्ततः
     सव्यसाचिनि संक्रुद्धे तरैगर्तान भयम आविशत
 26 ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः
     अमुह्यंस तत्र तत्रैव तरस्ता मृगगणा इव
 27 ततस तरिगर्तराट करुद्धस तान उवाच महारथान
     अलं दरुतेन वः शूरा न भयंकर्तुम अर्हथ
 28 शप्त्वा तु शपथान घॊरान सर्वसैन्यस्य पश्यतः
     गत्वा दौर्यॊघनं सैन्यं किं वा वक्ष्यथ मुख्यगाः
 29 नावहास्याः कथं लॊके कर्मणानेन संयुगे
     भवेम सहिताः सर्वे निवर्तध्वं यथाबलम
 30 एवम उक्तास तु ते राजन्न उदक्रॊशन मुहुर मुहुः
     शङ्खांश च दध्मिरे वीरा हर्षयन्तः परस्परम
 31 ततस ते संन्यवर्तन्त संशप्तकगणाः पुनः
     नारायणाश च गॊपालाः कृत्वा मृत्युं निवर्तनम
  1 [s]
      tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ
      vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ
  2 te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa
      udakrośan naravyāghrāḥ śabdena mahatā tadā
  3 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃca samāvṛṇot
      āvṛtatvāc ca lokasya nāsīt tatra pratisvanaḥ
  4 atīva saṃprahṛṣṭāṃs tān upalabhya dhanaṃjayaḥ
      kiṃ cid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt
  5 paśyaitān devakī mātur mumūrṣūn adya saṃyuge
      bhrātṝṃs traigartakān evaṃ roditavye praharṣitān
  6 atha vā harṣakālo 'yaṃ traigartānām asaṃśayam
      kunarair duravāpān hi lokān prāpsyanty anuttamān
  7 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ
      āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm
  8 sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam
      dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ
  9 tena śabdena vitrastā saṃśaptakavarūthinī
      niśceṣṭāvasthitā saṃkye aśmasāramayī yathā
  10 vāhās teṣāṃ vivṛttākṣāḥ stabdhakarṇa śirodharāḥ
     viṣṭabdha caraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ
 11 upalabhya ca te saṃjñām avasthāpya ca vāhinīm
     yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ
 12 tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ
     anāgatāny eva śaraiś cicchedāśu parākramaḥ
 13 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ
     pratyavidhyaṃs tataḥ pārthas tān avidhyat tribhis tribhiḥ
 14 ekaikas tu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ
     sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī
 15 bhūya eva tu saṃrabdhās te 'rjunaṃ saha keśavam
     āpūrayañ śarais tīkṣṇais taṭākam iva vṛṣṭibhiḥ
 16 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati
     bhramarāṇām iva vrātāḥ phulladrumagaṇe vane
 17 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ
     avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam
 18 taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ
     śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
 19 hastāvāpaṃ subāhos tu bhallena yudhi pāṇḍavaḥ
     ciccheda taṃ caiva punaḥ śaravarṣair avākirat
 20 tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam
     sudharmā sudhanuś caiva subāhuś ca samarpayan
 21 tāṃs tu sarvān pṛthag bāṇair vānarapravara dhvajaḥ
     pratyavidhyad dhvajāṃś caiṣāṃ bhallaiś ciccheda kāñcanān
 22 sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ
     atrāsya saśirastrāṇaṃ śiraḥ kāyād apāharat
 23 tasmiṃs tu patite vīre trastās tasya padānugāḥ
     vyadravanta bhayād bhītā yena dauryodhanaṃ balam
 24 tato jaghāna saṃkruddho vāsavis tāṃ mahācamūm
     śarajālair avicchinnais tamaḥ sūrya ivāṃśubhiḥ
 25 tato bhagne bale tasmin viprayāte samantataḥ
     savyasācini saṃkruddhe traigartān bhayam āviśat
 26 te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ
     amuhyaṃs tatra tatraiva trastā mṛgagaṇā iva
 27 tatas trigartarāṭ kruddhas tān uvāca mahārathān
     alaṃ drutena vaḥ śūrā na bhayaṃkartum arhatha
 28 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ
     gatvā dauryoghanaṃ sainyaṃ kiṃ vā vakṣyatha mukhyagāḥ
 29 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge
     bhavema sahitāḥ sarve nivartadhvaṃ yathābalam
 30 evam uktās tu te rājann udakrośan muhur muhuḥ
     śaṅkhāṃś ca dadhmire vīrā harṣayantaḥ parasparam
 31 tatas te saṃnyavartanta saṃśaptakagaṇāḥ punaḥ
     nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṃ nivartanam


Next: Chapter 18