Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 15

  1 [स]
      तद बलं सुमहद दीर्णं तवदीयं परेक्ष्य वीर्यवान
      दधारैकॊ रणे पाण्डून वृषसेनॊ ऽसत्रमायया
  2 शरा दश दिशॊ मुक्ता वृषसेनेन मारिष
      विचेरुस ते विनिर्भिद्यनर वाजिरथद्विपान
  3 तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः
      भानॊर इव महाबाहॊ गरीष्म काले मरीचयः
  4 तेनार्दिता महाराज रथिनः साधिनस तथा
      निपेतुर उर्व्यां सहसा वातनुन्ना इव दरुमाः
  5 हयौघांश च रथौघांश च गजौघांश च समन्ततः
      अपातयद रणे राजञ शतशॊ ऽथ सहस्रशः
  6 दृष्ट्वा तम एवं समरे विचरन्तम अभीतवत
      सहिताः सर्वराजानः परिवव्रुः समन्ततः
  7 नाकुलिस तु शतानीकॊ वृषसेनं समभ्ययात
      विव्याध चैनं दशभिर नाराचैर मर्मभेदिभिः
  8 तस्य कर्णात्मजश चापं छित्त्वा केतुम अपातयत
      तं भरातरं परीप्सन्तॊ दरौपदेयाः समभ्ययुः
  9 कर्णात्मजं शरव्रातैश चक्रुश चादृश्यम अञ्जसा
      तान नदन्तॊ ऽभयधावन्त दरॊणपुत्र मुखा रथाः
  10 छादयन्तॊ महाराज दरौपदेयान महारथान
     शरैर नानाविधैस तूर्णं पर्वताञ जलदा इव
 11 तान पाण्डवाः परत्यगृह्णंस तवरिताः पुत्रगृद्धिनः
     पाञ्चालाः केकया मत्स्याः सृञ्जयांश चॊद्यतायुधाः
 12 तद युद्धम अभवद घॊरं तुमुलं लॊमहर्षणम
     तवदीयैः पाण्डुपुत्राणां देवानाम इव दानवैः
 13 एवम उत्तमसंरम्भा युयुधुः कुरुपाण्डवाः
     परस्परम उदीक्षन्तः परस्परकृतागसः
 14 तेषां ददृशिरे कॊपाद वपूंष्य अमिततेजसाम
     युयुत्सूनाम इवाकाशे पतत्रिवरभॊगिनाम
 15 भीमकर्ण कृप दरॊण दरौणिपार्षत सात्यकैः
     बभासे स रणॊद्देशः कालसूर्यैर इवॊदितैः
 16 तदासीत तुमुलं युद्धं निघ्नताम इतरेतरम
     महाबलानां बलिभिर दानवानां यथा सुरैः
 17 ततॊ युधिष्ठिरानीकम उद्धूतार्णव निस्वनम
     तवदीयम अवधीत सैन्यं संप्रद्रुत महारथम
 18 तत परभग्नं बलं दृष्ट्वा शत्रुभिर भृशम अर्दितम
     अलं दरुतेन वः शूरा इति दरॊणॊ ऽभयभाषत
 19 ततः शॊण हयः करुद्धश चतुर्दन्त इव दविपः
     परविश्य पाण्डवानीकं युधिष्ठिरम उपाद्रवत
 20 तम अविध्यच छितैर बाणैः कङ्कपत्रैर युधिष्ठिरः
     तस्य दरॊणॊ धनुश छित्त्वा तं दरुतं समुपाद्रवत
 21 चक्ररक्षः कुमारस तु पाञ्चालानां यशः करः
     दधार दरॊणम आयान्तं वेलेव सरितां पतिम
 22 दरॊणं निवारितं दृष्ट्वा कुमारेण दविजर्षभम
     सिंहनाद रवॊ हय आसीत साधु साध्व इति भाषताम
 23 कुमारस तु ततॊ दरॊणं सायकेन महाहवे
     विव्याधॊरसि संक्रुद्धः सिंहवच चानदन मुहुः
 24 संवार्य तु रणे दरॊणः कुमारं वै महाबलः
     शरैर अनेकसाहस्रैः कृतहस्तॊ जितक्लमः
 25 तं शूरम आर्य वरतिनम अस्त्रार्थ कृतनिश्रमम
     चक्ररक्षम अपामृद्नात कुमारं दविजसत्तमः
 26 स मध्यं पराप्य सेनायाः सर्वाः परिचरन दिशः
     तव सैन्यस्य गॊप्तासीद भारद्वाजॊ रथर्षभः
 27 शिखण्डिनं दवादशभिर विंशत्या चॊत्तमौजसम
     नकुलं पञ्चभिर विद्ध्वा सहदेवं च सप्तभिः
 28 युधिष्ठिरं दवादशभिर दरौपदेयांस तरिभिस तरिभिः
     सात्यकिं पञ्चभिर विद्ध्वा मत्स्यं च दशभिः शरैः
 29 वयक्षॊभयद रणे यॊधान यथामुख्यान अभिद्रवन
     अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम
 30 युगंधरस ततॊ राजन भारद्वाजं महारथम
     वारयाम आस संक्रुद्धं वातॊद्धूतम इवार्णवम
 31 युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः
     युगंधरं च भल्लेन रथनीडाद अपाहरत
 32 ततॊ विराटद्रुपदौ केकयाः सात्यकिः शिबिः
     वयाघ्रदत्तश च पाञ्चाल्यः सिंहसेनश च वीर्यवान
 33 एते चान्ये च बहवः परीप्सन्तॊ युधिष्ठिरम
     आवव्रुस तस्य पन्थानं किरन्तः सायकान बहून
 34 वयाघ्रदत्तश च पाञ्चाल्यॊ दरॊणं विव्याध मार्गणैः
     पञ्चाशद्भिः शितै राजंस तत उच्चुक्रुशुर जनाः
 35 तवरितं सिंहसेनस तु दरॊणं विद्ध्वा महारथम
     पराहसत सहसा हृष्टस तरासयन वै यतव्रतम
 36 ततॊ विस्फार्य नयने धनुर्ज्याम अवमृज्य च
     तलशब्दं महत कृत्वा दरॊणस तं समुपाद्रवत
 37 ततस तु सिंहसेनस्य शिरः कायात सकुण्डलम
     वयाघ्रदत्तस्य चाक्रम्य भल्लाभ्याम अहरद बली
 38 तान परमृद्य शरव्रातैः पाण्डवानां महारथान
     युधिष्ठिर समभ्याशे तस्थौ मृत्युर इवान्तकः
 39 ततॊ ऽभवन महाशब्दॊ राजन यौधिष्ठिरे बले
     हृतॊ राजेति यॊधानां समीपस्थे यतव्रते
 40 अब्रुवन सैनिकास तत्र दृष्ट्वा दरॊणस्य विक्रमम
     अद्य राजा धार्तराष्ट्रः कृतार्थॊ वै भविष्यति
     आगमिष्यति नॊ नूनं धार्तराष्ट्रस्य संयुगे
 41 एवं संजल्पतां तेषां तावकानां महारथः
     आयाज जवेन कौनेयॊ रथघॊषेण नादयन
 42 शॊणितॊदां रथावर्तां कृत्वा विशसने नदीम
     शूरास्थि चयसंकीर्णां परेतकूलापहारिणीम
 43 तां शरौघमहाफेनां परासमत्स्यसमाकुलाम
     नदीम उत्तीर्य वेगेन कुरून विद्राव्य पाण्डवः
 44 ततः किरीटी सहसा दरॊणानीकम उपाद्रवत
     छादयन्न इषुजालेन महता मॊहयन्न इव
 45 शीघ्रम अभ्यस्यतॊ बाणान संदधानस्य चानिशम
     नान्तरं ददृशे कश चित कौन्तेयस्य यशस्विनः
 46 न दिशॊ नान्तरिक्षं च न दयौर नैव च मेदिनी
     अदृश्यत महाराज बाणभूतम इवाभवत
 47 नादृश्यत तदा राजंस तत्र किं चन संयुगे
     बाणान्ध कारे महति कृते गाण्डीवधन्वना
 48 सूर्ये चास्तम अनुप्राप्ते रजसा चाभिसंवृते
     नाज्ञायत तदा शत्रुर न सुहृन न च किं चन
 49 ततॊ ऽवहारं चक्रुस ते दरॊणदुर्यॊधनादयः
     तान विदित्वा भृशं तरस्तान अयुद्धमनसः परान
 50 सवान्य अनीकानि बीभत्सुः शनकैर अवहारयत
     ततॊ ऽभितुष्टुवुः पार्थं परहृष्टाः पाण्डुसृञ्जयाः
     पाञ्चालाश च मनॊज्ञाभिर वाग्भिः सूर्यम इवर्षयः
 51 एवं सवशिबिरं परायाज जित्वा शत्रून धनंजयः
     पृष्ठतः सर्वसैन्यानां मुदितॊ वै स केशवः
 52 मसारगल्वर्कसुवर्णरूप्यैर; वज्रप्रवाल सफटिकैश च मुख्यैः
     चित्रे रथे पाण्डुसुतॊ बभासे; नक्षत्रचिरे वियतीव चन्द्रः
  1 [s]
      tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān
      dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā
  2 śarā daśa diśo muktā vṛṣasenena māriṣa
      vicerus te vinirbhidyanara vājirathadvipān
  3 tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ
      bhānor iva mahābāho grīṣma kāle marīcayaḥ
  4 tenārditā mahārāja rathinaḥ sādhinas tathā
      nipetur urvyāṃ sahasā vātanunnā iva drumāḥ
  5 hayaughāṃś ca rathaughāṃś ca gajaughāṃś ca samantataḥ
      apātayad raṇe rājañ śataśo 'tha sahasraśaḥ
  6 dṛṣṭvā tam evaṃ samare vicarantam abhītavat
      sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ
  7 nākulis tu śatānīko vṛṣasenaṃ samabhyayāt
      vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ
  8 tasya karṇātmajaś cāpaṃ chittvā ketum apātayat
      taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ
  9 karṇātmajaṃ śaravrātaiś cakruś cādṛśyam añjasā
      tān nadanto 'bhyadhāvanta droṇaputra mukhā rathāḥ
  10 chādayanto mahārāja draupadeyān mahārathān
     śarair nānāvidhais tūrṇaṃ parvatāñ jaladā iva
 11 tān pāṇḍavāḥ pratyagṛhṇaṃs tvaritāḥ putragṛddhinaḥ
     pāñcālāḥ kekayā matsyāḥ sṛñjayāṃś codyatāyudhāḥ
 12 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam
     tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ
 13 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ
     parasparam udīkṣantaḥ parasparakṛtāgasaḥ
 14 teṣāṃ dadṛśire kopād vapūṃṣy amitatejasām
     yuyutsūnām ivākāśe patatrivarabhoginām
 15 bhīmakarṇa kṛpa droṇa drauṇipārṣata sātyakaiḥ
     babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ
 16 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram
     mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ
 17 tato yudhiṣṭhirānīkam uddhūtārṇava nisvanam
     tvadīyam avadhīt sainyaṃ saṃpradruta mahāratham
 18 tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam
     alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata
 19 tataḥ śoṇa hayaḥ kruddhaś caturdanta iva dvipaḥ
     praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat
 20 tam avidhyac chitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ
     tasya droṇo dhanuś chittvā taṃ drutaṃ samupādravat
 21 cakrarakṣaḥ kumāras tu pāñcālānāṃ yaśaḥ karaḥ
     dadhāra droṇam āyāntaṃ veleva saritāṃ patim
 22 droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham
     siṃhanāda ravo hy āsīt sādhu sādhv iti bhāṣatām
 23 kumāras tu tato droṇaṃ sāyakena mahāhave
     vivyādhorasi saṃkruddhaḥ siṃhavac cānadan muhuḥ
 24 saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ
     śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ
 25 taṃ śūram ārya vratinam astrārtha kṛtaniśramam
     cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ
 26 sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ
     tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ
 27 śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam
     nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ
 28 yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃs tribhis tribhiḥ
     sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ
 29 vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan
     abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram
 30 yugaṃdharas tato rājan bhāradvājaṃ mahāratham
     vārayām āsa saṃkruddhaṃ vātoddhūtam ivārṇavam
 31 yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ
     yugaṃdharaṃ ca bhallena rathanīḍād apāharat
 32 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ
     vyāghradattaś ca pāñcālyaḥ siṃhasenaś ca vīryavān
 33 ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram
     āvavrus tasya panthānaṃ kirantaḥ sāyakān bahūn
 34 vyāghradattaś ca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ
     pañcāśadbhiḥ śitai rājaṃs tata uccukruśur janāḥ
 35 tvaritaṃ siṃhasenas tu droṇaṃ viddhvā mahāratham
     prāhasat sahasā hṛṣṭas trāsayan vai yatavratam
 36 tato visphārya nayane dhanurjyām avamṛjya ca
     talaśabdaṃ mahat kṛtvā droṇas taṃ samupādravat
 37 tatas tu siṃhasenasya śiraḥ kāyāt sakuṇḍalam
     vyāghradattasya cākramya bhallābhyām aharad balī
 38 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān
     yudhiṣṭhira samabhyāśe tasthau mṛtyur ivāntakaḥ
 39 tato 'bhavan mahāśabdo rājan yaudhiṣṭhire bale
     hṛto rājeti yodhānāṃ samīpasthe yatavrate
 40 abruvan sainikās tatra dṛṣṭvā droṇasya vikramam
     adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati
     āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge
 41 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ
     āyāj javena kauneyo rathaghoṣeṇa nādayan
 42 śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm
     śūrāsthi cayasaṃkīrṇāṃ pretakūlāpahāriṇīm
 43 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām
     nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ
 44 tataḥ kirīṭī sahasā droṇānīkam upādravat
     chādayann iṣujālena mahatā mohayann iva
 45 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam
     nāntaraṃ dadṛśe kaś cit kaunteyasya yaśasvinaḥ
 46 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī
     adṛśyata mahārāja bāṇabhūtam ivābhavat
 47 nādṛśyata tadā rājaṃs tatra kiṃ cana saṃyuge
     bāṇāndha kāre mahati kṛte gāṇḍīvadhanvanā
 48 sūrye cāstam anuprāpte rajasā cābhisaṃvṛte
     nājñāyata tadā śatrur na suhṛn na ca kiṃ cana
 49 tato 'vahāraṃ cakrus te droṇaduryodhanādayaḥ
     tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān
 50 svāny anīkāni bībhatsuḥ śanakair avahārayat
     tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ
     pāñcālāś ca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ
 51 evaṃ svaśibiraṃ prāyāj jitvā śatrūn dhanaṃjayaḥ
     pṛṣṭhataḥ sarvasainyānāṃ mudito vai sa keśavaḥ
 52 masāragalvarkasuvarṇarūpyair; vajrapravāla sphaṭikaiś ca mukhyaiḥ
     citre rathe pāṇḍusuto babhāse; nakṣatracire viyatīva candraḥ


Next: Chapter 16