Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 2

  1 [स]
      हतं भीष्मम आधिरथिर विदित्वा; भिन्नां नावम इवात्यगाधे कुरूणाम
      सॊदर्यवद वयसनात सूतपुत्रः; संतारयिष्यंस तव पुत्रस्य सेनाम
  2 शरुत्वा तु कर्णः पुरुषेन्द्रम अच्युतं; निपातितं शांतनवं महारथम
      अथॊपायात तूर्णम अमित्रकर्शनॊ; धनुर्धराणां परवरस तदा वृषः
  3 हते तु भीष्मे रथसत्तमे परैर; निमज्जतीं नावम इवार्णवे कुरून
      पितेव पुत्रांस तवरितॊ ऽभययात ततः; संतारयिष्यंस तव पुत्रस्य सेनाम
  4 [कर्ण]
      यस्मिन धृतिर बुद्धिपराक्रमौजॊ; दमः सत्यं वीर गणाश च सर्वे
      अस्त्राणि दिव्यान्य अथ संनतिर हरीर; परिया च वाग अनपायीनि भीष्मे
  5 बरह्म दविषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म
      स चेत परशान्तः परवीर हन्ता; मन्ये हतान एव हि सर्वयॊधान
  6 नेह धरुवं किं चन जातु विद्यते; अस्मिँल लॊके कर्मणॊ ऽनित्य यॊगात
      सूर्यॊदये कॊ हि विमुक्तसंशयॊ; भावं कुर्वीताद्य महाव्रते हते
  7 वसु परभावे वसु वीर्यसंभवे; गते वसून एव वसुंधराधिपे
      वसूनि पुत्रांश च वसुंधरां तथा; कुरूंश च शॊचध्वम इमां च वाहिनीम
  8 [स]
      महाप्रभावे वरदे निपातिते; लॊकश्रेष्ठे शांतनवे महौजसि
      पराजितेषु भरतेषु दुर्मनाः; कर्णॊ भृशं नयश्वसद अश्रुवर्तयन
  9 इदं तु राधेय वचॊ निशम्य ते; सुताश च राजंस तव सैनिकाश च ह
      परस्परं चुक्रुशुर आर्तिजं भृशं; तदाश्रु नेत्रैर मुमुचुर हि शब्दवत
  10 परवर्तमाने तु पुनर महाहवे; विगाह्यमानासु चमूषु पार्थिवैः
     अथाब्रवीद धर्ष करं वचस तदा; रथर्षभान सर्वमहारथर्षभः
 11 [क]
     जगत्य अनित्ये सततं परधावति; परचिन्तयन्न अस्थिरम अद्य लक्षये
     भवत्सु तिष्ठत्स्व इह पातितॊ रणे; गिरिप्रकाशः कुरुपुंगवः कथम
 12 निपातिते शांतनवे महारथे; दिवाकरे भूतलम आस्थिते यथा
     न पार्थिवाः सॊढुम अलं धनंजयं; गिरिप्रवॊढारम इवानिलं दरुमाः
 13 हतप्रधानं तव इदम आर्तरूपं; परैर हतॊत्साहम अनाथम अद्य वै
     मया कुरूणां परिपाल्यम आहवे; बलं यथा तेन महात्मना तथा
 14 समाहितं चात्मनि भारम ईदृशं; जगत तथानित्यम इदं च लक्षये
     निपातितं चाहवशौण्डम आहवे; कथं नु कुर्याम अहम आहवे भयम
 15 अहं तु तान कुरु वृषभान अजिह्मगैः; परवेरयन यम सदनं रणे चरन
     यशः परं जगति विभाव्य वर्तिता; परैर हतॊ युधि शयिताथ वा पुनः
 16 युधिष्ठिरॊ धृतिमतिधर्मतत्त्ववान; वृकॊदरॊ गजशततुल्यविक्रमः
     तथार्जुनस तरिदशवरात्मजॊ यतॊ; न तद बलं सुजयम अथामरैर अपि
 17 यमौ रणे यत्र यमॊपमौ बले; स सात्यकिर यत्र च देवकी सुतः
     न तद बलं कापुरुषॊ ऽभयुपेयिवान; निवर्तते मृत्युमुखाद इवासकृत
 18 तपॊ ऽभयुदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः
     मनश च मे शत्रुनिवारणे धरुवं; सवरक्षणे चाचलवद वयवस्थितम
 19 एवं चैषां बुध्यमानः परभावं; गत्वैवाहं ताञ जयाम्य अद्य सूत
     मित्रद्रॊहॊ मर्षणीयॊ न मे ऽयं; भग्ने सैन्ये यः सहायः स मित्रम
 20 कर्तास्म्य एतत सत्पुरुषार्य कर्म; तयक्त्वा पराणान अनुयास्यामि भीष्मम
     सर्वान संख्ये शत्रुसंघान हनिष्ये; हतस तैर वा वीरलॊकं गमिष्ये
 21 संप्राक्रुष्टे रुदितस्त्री कुमारे; पराभूते पौरुषे धार्तराष्ट्रे
     मया कृत्यम इति जानामि सूत; तस्माच छत्रून धार्तराष्ट्रस्य जेष्ये
 22 कुरून रक्षन पाण्डुपुत्राञ जिघांसंस; तयक्त्वा पराणान गॊर रूपे रणे ऽसमिन
     सर्वान संख्ये शत्रुसंघान निहत्य; दास्याम्य अहं धार्तराष्ट्राय राज्यम
 23 निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि
     शिरस तराणं चार्कसमानभासं; धनुः शरांश चापि विषाहि कल्पान
 24 उपासन गान षॊडश यॊजयन्तु; धनूंषि दिव्यानि तथाहरन्तु
     असींश च शक्तीश च गदाश च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम
 25 एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे धवजम इन्दीवराभम
     शलक्ष्णैर वस्त्रैर विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा स जालाम
 26 अश्वान अग्र्यान पाण्डुराभ्रप्रकाशान; पुष्टान सनातान मन्त्रपूताभिर अद्भिः
     तप्तैर भाण्डैः काञ्चनैर अभ्युपेताञ; शीघ्राञ शीघ्रं सूतपुत्रानयस्व
 27 रथं चाग्र्यं हेमजालावनद्धं; रत्रैश चित्रं चन्द्रसूर्यप्रकाशैः
     दरव्यैर युक्तं संप्रहारॊपपन्नैर; वाहैर युक्तं तूर्णम आवर्तयस्व
 28 चित्राणि चापानि च वेगवन्ति; जयाश चॊत्तमाः संहननॊपपन्नाः
     तूर्णांश च पूर्णान महतः शराणाम; आसज्य गात्रावरणानि चैव
 29 परायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीर कांस्यं च हैमम
     आनीय मालाम अवबध्य चाङ्के; परवादयन्त्व आशु जयाय भेरीः
 30 परयाहि सूताशु यतः किरीटी; वृकॊदरॊ धर्मसुतॊ यमौ च
     तान वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतॊ दविषद्भिः
 31 यस्मिन राजा सत्यधृतिर युधिष्ठिरः; समास्थितॊ भीमसेनार्जुनौ च
     वासुदेवः सात्यकिः सृञ्जयाश च; मन्ये बलं तद अजय्यं महीपैः
 32 तं चेन मृत्युः सर्वहरॊ ऽभिरक्षेत; सदा परमत्तः समरे किरीटिनम
     तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्म पथा यमाय
 33 न तव एवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत तथाहं बरवीमि
     मित्र दरुहॊ दुर्बलभक्तयॊ ये; पापात्मानॊ न ममैते सहायाः
 34 [स]
     स सिद्धिमन्तं रथम उत्तमं दृढं; स कूबरं हेमपरिष्कृतं शुभम
     पताकिनं वातजवैर हयॊत्तमैर; युक्तं समास्थाय ययौ जयाय
 35 संपूज्यमानः कुरुभिर महात्मा; रथर्षभः पाण्डुरवाजियाता
     ययौ तदायॊधनम उग्रधन्वा; यत्रावसानं भरतर्षभस्य
 36 वरूथिना महता स धवजेन; सुवर्णमुक्ता मणिवज्र शालिना
     सदश्वयुक्तेन रथेन कर्णॊ; मेघस्वनेनार्क इवामितौजाः
 37 हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै सवरथे धनुर्धरः
     सथितॊ रराजाधिरथिर महारथः; सवयं विमाने सुरराड इव सथितः
  1 [s]
      hataṃ bhīṣmam ādhirathir viditvā; bhinnāṃ nāvam ivātyagādhe kurūṇām
      sodaryavad vyasanāt sūtaputraḥ; saṃtārayiṣyaṃs tava putrasya senām
  2 śrutvā tu karṇaḥ puruṣendram acyutaṃ; nipātitaṃ śāṃtanavaṃ mahāratham
      athopāyāt tūrṇam amitrakarśano; dhanurdharāṇāṃ pravaras tadā vṛṣaḥ
  3 hate tu bhīṣme rathasattame parair; nimajjatīṃ nāvam ivārṇave kurūn
      piteva putrāṃs tvarito 'bhyayāt tataḥ; saṃtārayiṣyaṃs tava putrasya senām
  4 [karṇa]
      yasmin dhṛtir buddhiparākramaujo; damaḥ satyaṃ vīra gaṇāś ca sarve
      astrāṇi divyāny atha saṃnatir hrīr; priyā ca vāg anapāyīni bhīṣme
  5 brahma dviṣaghne satataṃ kṛtajñe; sanātanaṃ candramasīva lakṣma
      sa cet praśāntaḥ paravīra hantā; manye hatān eva hi sarvayodhān
  6 neha dhruvaṃ kiṃ cana jātu vidyate; asmiṁl loke karmaṇo 'nitya yogāt
      sūryodaye ko hi vimuktasaṃśayo; bhāvaṃ kurvītādya mahāvrate hate
  7 vasu prabhāve vasu vīryasaṃbhave; gate vasūn eva vasuṃdharādhipe
      vasūni putrāṃś ca vasuṃdharāṃ tathā; kurūṃś ca śocadhvam imāṃ ca vāhinīm
  8 [s]
      mahāprabhāve varade nipātite; lokaśreṣṭhe śāṃtanave mahaujasi
      parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṃ nyaśvasad aśruvartayan
  9 idaṃ tu rādheya vaco niśamya te; sutāś ca rājaṃs tava sainikāś ca ha
      parasparaṃ cukruśur ārtijaṃ bhṛśaṃ; tadāśru netrair mumucur hi śabdavat
  10 pravartamāne tu punar mahāhave; vigāhyamānāsu camūṣu pārthivaiḥ
     athābravīd dharṣa karaṃ vacas tadā; ratharṣabhān sarvamahāratharṣabhaḥ
 11 [k]
     jagaty anitye satataṃ pradhāvati; pracintayann asthiram adya lakṣaye
     bhavatsu tiṣṭhatsv iha pātito raṇe; giriprakāśaḥ kurupuṃgavaḥ katham
 12 nipātite śāṃtanave mahārathe; divākare bhūtalam āsthite yathā
     na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ; giripravoḍhāram ivānilaṃ drumāḥ
 13 hatapradhānaṃ tv idam ārtarūpaṃ; parair hatotsāham anātham adya vai
     mayā kurūṇāṃ paripālyam āhave; balaṃ yathā tena mahātmanā tathā
 14 samāhitaṃ cātmani bhāram īdṛśaṃ; jagat tathānityam idaṃ ca lakṣaye
     nipātitaṃ cāhavaśauṇḍam āhave; kathaṃ nu kuryām aham āhave bhayam
 15 ahaṃ tu tān kuru vṛṣabhān ajihmagaiḥ; praverayan yama sadanaṃ raṇe caran
     yaśaḥ paraṃ jagati vibhāvya vartitā; parair hato yudhi śayitātha vā punaḥ
 16 yudhiṣṭhiro dhṛtimatidharmatattvavān; vṛkodaro gajaśatatulyavikramaḥ
     tathārjunas tridaśavarātmajo yato; na tad balaṃ sujayam athāmarair api
 17 yamau raṇe yatra yamopamau bale; sa sātyakir yatra ca devakī sutaḥ
     na tad balaṃ kāpuruṣo 'bhyupeyivān; nivartate mṛtyumukhād ivāsakṛt
 18 tapo 'bhyudīrṇaṃ tapasaiva gamyate; balaṃ balenāpi tathā manasvibhiḥ
     manaś ca me śatrunivāraṇe dhruvaṃ; svarakṣaṇe cācalavad vyavasthitam
 19 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ; gatvaivāhaṃ tāñ jayāmy adya sūta
     mitradroho marṣaṇīyo na me 'yaṃ; bhagne sainye yaḥ sahāyaḥ sa mitram
 20 kartāsmy etat satpuruṣārya karma; tyaktvā prāṇān anuyāsyāmi bhīṣmam
     sarvān saṃkhye śatrusaṃghān haniṣye; hatas tair vā vīralokaṃ gamiṣye
 21 saṃprākruṣṭe ruditastrī kumāre; parābhūte pauruṣe dhārtarāṣṭre
     mayā kṛtyam iti jānāmi sūta; tasmāc chatrūn dhārtarāṣṭrasya jeṣye
 22 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs; tyaktvā prāṇān gora rūpe raṇe 'smin
     sarvān saṃkhye śatrusaṃghān nihatya; dāsyāmy ahaṃ dhārtarāṣṭrāya rājyam
 23 nibadhyatāṃ me kavacaṃ vicitraṃ; haimaṃ śubhraṃ maṇiratnāvabhāsi
     śiras trāṇaṃ cārkasamānabhāsaṃ; dhanuḥ śarāṃś cāpi viṣāhi kalpān
 24 upāsan gān ṣoḍaśa yojayantu; dhanūṃṣi divyāni tathāharantu
     asīṃś ca śaktīś ca gadāś ca gurvīḥ; śaṅkhaṃ ca jāmbūnadacitrabhāsam
 25 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ; jaitraṃ ca me dhvajam indīvarābham
     ślakṣṇair vastrair vipramṛjyānayasva; citrāṃ mālāṃ cātra baddhvā sa jālām
 26 aśvān agryān pāṇḍurābhraprakāśān; puṣṭān snātān mantrapūtābhir adbhiḥ
     taptair bhāṇḍaiḥ kāñcanair abhyupetāñ; śīghrāñ śīghraṃ sūtaputrānayasva
 27 rathaṃ cāgryaṃ hemajālāvanaddhaṃ; ratraiś citraṃ candrasūryaprakāśaiḥ
     dravyair yuktaṃ saṃprahāropapannair; vāhair yuktaṃ tūrṇam āvartayasva
 28 citrāṇi cāpāni ca vegavanti; jyāś cottamāḥ saṃhananopapannāḥ
     tūrṇāṃś ca pūrṇān mahataḥ śarāṇām; āsajya gātrāvaraṇāni caiva
 29 prāyātrikaṃ cānayatāśu sarvaṃ; kanyāḥ pūrṇaṃ vīra kāṃsyaṃ ca haimam
     ānīya mālām avabadhya cāṅke; pravādayantv āśu jayāya bherīḥ
 30 prayāhi sūtāśu yataḥ kirīṭī; vṛkodaro dharmasuto yamau ca
     tān vā haniṣyāmi sametya saṃkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ
 31 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca
     vāsudevaḥ sātyakiḥ sṛñjayāś ca; manye balaṃ tad ajayyaṃ mahīpaiḥ
 32 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣet; sadā pramattaḥ samare kirīṭinam
     tathāpi hantāsmi sametya saṃkhye; yāsyāmi vā bhīṣma pathā yamāya
 33 na tv evāhaṃ na gamiṣyāmi teṣāṃ; madhye śūrāṇāṃ tat tathāhaṃ bravīmi
     mitra druho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ
 34 [s]
     sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ; sa kūbaraṃ hemapariṣkṛtaṃ śubham
     patākinaṃ vātajavair hayottamair; yuktaṃ samāsthāya yayau jayāya
 35 saṃpūjyamānaḥ kurubhir mahātmā; ratharṣabhaḥ pāṇḍuravājiyātā
     yayau tadāyodhanam ugradhanvā; yatrāvasānaṃ bharatarṣabhasya
 36 varūthinā mahatā sa dhvajena; suvarṇamuktā maṇivajra śālinā
     sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ
 37 hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ
     sthito rarājādhirathir mahārathaḥ; svayaṃ vimāne surarāḍ iva sthitaḥ


Next: Chapter 3