Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 108

  1 [स]
      अथ वीरॊ महेष्वासॊ मत्तवारणविक्रमः
      समादाय महच चापं मत्तवारणवारणम
  2 विधुन्वानॊ धनुःश्रेष्ठं दरावयाणॊ महारथान
      पृतनां पाण्डवेयानां पातयानॊ महारथः
  3 निमित्तानि निमित्तज्ञः सर्वतॊ वीक्ष्य वीर्यवान
      परतपन्तम अनीकानि दरॊणः पुत्रम अभाषत
  4 अयं स दिवसस तात यत्र पार्थॊ महारथः
      जिघांसुः समरे भीष्मं परं यत्नं करिष्यति
  5 उत्पतन्ति हि मे बाणा धनुः परस्फुरतीव मे
      यॊगम अस्ताणि गच्छन्ति करूरे मे वर्तते मतिः
  6 दिक्षु शान्तासु घॊराणि वयाहरन्ति मृगद्विजाः
      नीचैर गृध्रा निलीयन्ते भारतानां चमूं परति
  7 नष्टप्रभ इवादित्यः सर्वतॊ लॊहिता दिशः
      रसते वयथते भूमिर अनुष्टनति वाहनम
  8 कङ्का गृध्रा बलाकाश च वयाहरन्ति मुहुर मुहुः
      शिवाश चाशिव निर्घॊषा वेदयन्त्यॊ महद भयम
  9 पपात महती चॊक्ला मध्येनादित्य मण्डलात
      स कबन्धश च परिघॊ भानुम आवृत्य तिष्ठति
  10 परिवेषस तथा घॊरश चन्द्रभास्करयॊर अभूत
     वेदयानॊ भयं घॊरं राज्ञां देहावकर्तनम
 11 देवतायतनस्थाश च कौरवेन्द्रस्य देवताः
     कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
 12 अपसव्यं गरहाश चक्रुर अलक्ष्माणं निशाकरम
     अवाक्शिराश च भगवान उदतिष्ठत चन्द्रमाः
 13 वपूंषि च नरेन्द्राणां विगतानीव लक्षये
     धार्तराष्ट्रस्य सैन्येषु न च भराजन्ति दंशितः
 14 सेनयॊर उभयॊश चैव समन्ताच छरूयते महान
     पाञ्चजन्यस्य निर्घॊषॊ गाण्डीवस्य च निस्वनः
 15 धरुवम आस्थाय बीभत्सुर उत्तमास्त्राणि संयुगे
     अपास्यान्यान रणे यॊधान अभ्यस्यति पितामहम
 16 हृष्यन्ति रॊमकूपानि सीदतीव च मे मनः
     चिन्तयित्वा महाबाहॊ भीष्मार्जुनसमागमम
 17 तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम
     पुरस्कृत्य रणे पार्थॊ भीष्मस्यायॊधनं गतः
 18 अब्रवीच च पुरा भीष्मॊ नाहं हन्यां शिखण्डिनम
     सत्री हय एषा विहिता धात्रा दैवाच च स पुनः पुमान
 19 अमङ्गल्यध्वजश चैव याज्ञसेनिर महारथः
     न चामङ्गल केतॊः स परहरेद आपगा सुतः
 20 एतद विचिन्तयानस्य परज्ञा सीदति मे भृशम
     अद्यैव तु रणे पार्थः कुरुवृद्धम उपाद्रवत
 21 युधिष्ठिरस्य च करॊधॊ भीष्मार्जुनसमागमः
     मम चास्त्राभिसंरम्भः परजानाम अशुभं धरुवम
 22 मनस्वी बलवाञ शूरः कृतास्त्रॊ दृढविक्रमः
     दूरपाती दृढेषुश च निमित्तज्ञश च पाण्डवः
 23 अजेयः समरे चैव देवैर अपि स वासवैः
     बलवान बुद्धिमांश चैव जितक्लेशॊ युधां वरः
 24 विजयी च रणे नित्यं भैरवास्त्रश च पाण्डवः
     तस्य मार्गं परिहरन दरुतं गच्छ यतव्रतम
 25 पश्य चैतन महाबाहॊ वैशसं समुपस्थितम
     हेमचित्राणि शूराणां महान्ति च शुभानि च
 26 कवचान्य अवदीर्यन्ते शरैः संनतपर्वभिः
     छिद्यन्ते च धवजाग्राणि तॊमराणि धनूंषि च
 27 परासाश च विमलास तीक्ष्णाः शक्त्यश च कनकॊज्ज्वलाः
     वैजयन्त्यश च नागानां संक्रुद्धेन किरीटिना
 28 नायं संरक्षितुं कालः पराणान पुत्रॊपजीविभिः
     याहि सवर्गं पुरस्कृत्य यशसे विजयाय च
 29 हयनागरथावर्तां महाघॊरां सुदुस्तराम
     रथेन संग्रामनदीं तरत्य एष कपिध्वजः
 30 बरह्मण्यता दमॊ दानं तपश च चरितं महत
     इहैव दृश्यते राज्ञॊ भराता यस्य धनंजयः
 31 भीमसेनश च बलवान माद्रीपुत्रौ च पाण्डवौ
     वासुदेवश च वार्ष्णेयॊ यस्य नाथॊ वयवस्थितः
 32 तस्यैष मन्युप्रभवॊ धार्तराष्ट्रस्य दुर्मतेः
     तपॊ दग्धशरीरस्य कॊपॊ दहति भारतान
 33 एष संदृश्यते पार्थॊ वासुदेव वयपाश्रयः
     दारयन सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः
 34 एतद आलॊक्यते सैन्यं कषॊभ्यमाणं किरीटिना
     महॊर्मिनद्धं सुमहत तिमिनेव नदी मुखम
 35 हाहा किल किला शब्दाः शरूयन्ते च चमूमुखे
     याहि पाञ्चाल दायादम अहं यास्ये युधिष्ठिरम
 36 दुर्लभं हय अन्तरं राज्ञॊ वयूहस्यामित तेजसः
     समुद्रकुक्षिपतिमं सर्वतॊ ऽतिरथैः सथितैः
 37 सात्यकिश चाभिमन्युश च धृष्टद्युम्नवृकॊदरौ
     परिरक्षन्ति राजानं यमौ च मनुजेश्वरम
 38 उपेन्द्र सदृशः शयामॊ महाशाल इवॊद्गतः
     एष गच्छत्य अनीकानि दवितीय इव फल्गुनः
 39 उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन महद धनुः
     पार्श्वतॊ याहि राजानं युध्यस्व च वृकॊदरम
 40 कॊ हि नेच्छेत परियं पुत्रं जीवन्तं शाश्वतीः समाः
     कषत्रधर्मं पुरस्कृत्य ततस तवा विनियुज्महे
 41 एष चापि रणे भीष्मॊ दहते वै महाचमूम
     युद्धे सुसदृशस तात यमस्य वरुणस्य च
  1 [s]
      atha vīro maheṣvāso mattavāraṇavikramaḥ
      samādāya mahac cāpaṃ mattavāraṇavāraṇam
  2 vidhunvāno dhanuḥśreṣṭhaṃ drāvayāṇo mahārathān
      pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ
  3 nimittāni nimittajñaḥ sarvato vīkṣya vīryavān
      pratapantam anīkāni droṇaḥ putram abhāṣata
  4 ayaṃ sa divasas tāta yatra pārtho mahārathaḥ
      jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati
  5 utpatanti hi me bāṇā dhanuḥ prasphuratīva me
      yogam astāṇi gacchanti krūre me vartate matiḥ
  6 dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ
      nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati
  7 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ
      rasate vyathate bhūmir anuṣṭanati vāhanam
  8 kaṅkā gṛdhrā balākāś ca vyāharanti muhur muhuḥ
      śivāś cāśiva nirghoṣā vedayantyo mahad bhayam
  9 papāta mahatī coklā madhyenāditya maṇḍalāt
      sa kabandhaś ca parigho bhānum āvṛtya tiṣṭhati
  10 pariveṣas tathā ghoraś candrabhāskarayor abhūt
     vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam
 11 devatāyatanasthāś ca kauravendrasya devatāḥ
     kampante ca hasante ca nṛtyanti ca rudanti ca
 12 apasavyaṃ grahāś cakrur alakṣmāṇaṃ niśākaram
     avākśirāś ca bhagavān udatiṣṭhata candramāḥ
 13 vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye
     dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitaḥ
 14 senayor ubhayoś caiva samantāc chrūyate mahān
     pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ
 15 dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge
     apāsyānyān raṇe yodhān abhyasyati pitāmaham
 16 hṛṣyanti romakūpāni sīdatīva ca me manaḥ
     cintayitvā mahābāho bhīṣmārjunasamāgamam
 17 taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam
     puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ
 18 abravīc ca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam
     strī hy eṣā vihitā dhātrā daivāc ca sa punaḥ pumān
 19 amaṅgalyadhvajaś caiva yājñasenir mahārathaḥ
     na cāmaṅgala ketoḥ sa prahared āpagā sutaḥ
 20 etad vicintayānasya prajñā sīdati me bhṛśam
     adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat
 21 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ
     mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam
 22 manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ
     dūrapātī dṛḍheṣuś ca nimittajñaś ca pāṇḍavaḥ
 23 ajeyaḥ samare caiva devair api sa vāsavaiḥ
     balavān buddhimāṃś caiva jitakleśo yudhāṃ varaḥ
 24 vijayī ca raṇe nityaṃ bhairavāstraś ca pāṇḍavaḥ
     tasya mārgaṃ pariharan drutaṃ gaccha yatavratam
 25 paśya caitan mahābāho vaiśasaṃ samupasthitam
     hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca
 26 kavacāny avadīryante śaraiḥ saṃnataparvabhiḥ
     chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca
 27 prāsāś ca vimalās tīkṣṇāḥ śaktyaś ca kanakojjvalāḥ
     vaijayantyaś ca nāgānāṃ saṃkruddhena kirīṭinā
 28 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ
     yāhi svargaṃ puraskṛtya yaśase vijayāya ca
 29 hayanāgarathāvartāṃ mahāghorāṃ sudustarām
     rathena saṃgrāmanadīṃ taraty eṣa kapidhvajaḥ
 30 brahmaṇyatā damo dānaṃ tapaś ca caritaṃ mahat
     ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ
 31 bhīmasenaś ca balavān mādrīputrau ca pāṇḍavau
     vāsudevaś ca vārṣṇeyo yasya nātho vyavasthitaḥ
 32 tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ
     tapo dagdhaśarīrasya kopo dahati bhāratān
 33 eṣa saṃdṛśyate pārtho vāsudeva vyapāśrayaḥ
     dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ
 34 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā
     mahorminaddhaṃ sumahat timineva nadī mukham
 35 hāhā kila kilā śabdāḥ śrūyante ca camūmukhe
     yāhi pāñcāla dāyādam ahaṃ yāsye yudhiṣṭhiram
 36 durlabhaṃ hy antaraṃ rājño vyūhasyāmita tejasaḥ
     samudrakukṣipatimaṃ sarvato 'tirathaiḥ sthitaiḥ
 37 sātyakiś cābhimanyuś ca dhṛṣṭadyumnavṛkodarau
     parirakṣanti rājānaṃ yamau ca manujeśvaram
 38 upendra sadṛśaḥ śyāmo mahāśāla ivodgataḥ
     eṣa gacchaty anīkāni dvitīya iva phalgunaḥ
 39 uttamāstrāṇi cādatsva gṛhītvānyan mahad dhanuḥ
     pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram
 40 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ
     kṣatradharmaṃ puraskṛtya tatas tvā viniyujmahe
 41 eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm
     yuddhe susadṛśas tāta yamasya varuṇasya ca


Next: Chapter 109