Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 82

  1 [स]
      विरथं तं समासाद्य चित्रसेनं मनस्विनम
      रथम आरॊपयाम आस विकर्णस तनयस तव
  2 तस्मिंस तथा वर्तमाने तुमुले संकुले भृशम
      भीष्मः शांतनवस तूर्णं युधिष्ठिरम उपाद्रवत
  3 ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः
      मृत्यॊर आस्यम अनुप्राप्तं मेनिरे च युधिष्ठिरम
  4 यिधिष्ठिरॊ ऽपि कौरव्य यमाभ्यां सहितः परभुः
      महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ
  5 ततः शरसहस्राणि परमुञ्चन पाण्डवॊ युधि
      भीष्मं संछादयाम आस यथा मेघॊ दिवाकरम
  6 तेन सम्यक परणीतानि शरजालानि भारत
      पतिजग्राह गाङ्गेयः शतशॊ ऽथ सहस्रशः
  7 तथैव शरजालानि भीष्मेणास्तानि मारिष
      आकाशे समदृश्यन्त खगमानां वरजा इव
  8 निमेषार्धाच च कौनेयं भीष्मः शांतनवॊ युधि
      अदृश्यं समरे चक्रे शरजालेन भागशः
  9 ततॊ युधिष्ठिरॊ राजा कौरव्यस्य महात्मनः
      नाराचं परेषयाम आस करुद्ध आशीविषॊपमम
  10 असंप्राप्तं ततस तं तु कषुरप्रेण महारथः
     चिच्छेद समरे राजन भीष्मस तस्य धनुश्च्युतम
 11 तं तु छित्त्वा रणे भीष्मॊ नाराचं कालसंमितम
     निजघ्ने कौरवेन्द्रस्य हयान काञ्चनभूषणान
 12 हताश्वं तु रथं तयक्त्वा धर्मपुत्रॊ युधिष्ठिरः
     आरुरॊह रथं तूर्णं नकुलस्य महात्मनः
 13 यमाव अपि सुसंक्रुद्धः समासाद्य रणे तदा
     शरैः संछादयाम आस भीष्मः परपुरंजयः
 14 तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
     जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया
 15 ततॊ युधिष्ठिरॊ वश्यान राज्ञस तान समचॊदयत
     भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान
 16 ततस ते पार्थिवाः सर्वे शरुत्वा पार्थस्य भाषितम
     महता रथवंशेन परिवव्रुः पितामहम
 17 स समन्तात परिवृतः पिता देवव्रतस तव
     चिक्रीद धनुषा राजन पातयानॊ महारथान
 18 तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
     मृगमध्यं परविश्येव यथा सिंहशिशुं वने
 19 तर्जयानं रणे शूरांस तरासयानं च सायकैः
     दृष्ट्वा तरेसुर महाराज सिंहं मृगगणा इव
 20 रणे भरत सिंहस्य ददृशुः कषत्रिया गतिम
     अग्नेर वायुसहायस्य यथा कक्षं दिधक्षतः
 21 शिरांसि रथिनां भीष्मः पातयाम आस संयुगे
     तालेभ्य इव पक्वानि फलानि कुशलॊ नरः
 22 पतद्भिश च महाराज शिरॊभिर धरणीतले
     बभूव तुमुलः शब्दः पतताम अश्मनाम इव
 23 तस्मिंस तु तुमुले युद्धे वर्तमाने सुदारुणे
     सर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान
 24 भिन्नेषु तेषु वयूहेषु कषत्रिया इतरेतरम
     एकम एकं समाहूय युद्धायैवॊपतस्थिरे
 25 शिखण्डी तु समासाद्य भरतानां पितामहम
     अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत
 26 अनादृत्य ततॊ भीष्मस तं शिखण्डिनम आहवे
     परययौ सृञ्जयान करुद्धः सत्रीत्वं चिन्त्य शिखण्डिनः
 27 सृञ्जयास तु ततॊ हृष्टा दृष्ट्वा भीष्मं महारथम
     सिंहनादान बहुविधांश चक्रुः शङ्खविमिश्रितान
 28 ततः परववृते युद्धं वयतिषक्त रथद्विपम
     अपरां दिशम आस्थाय सथिते सवितरि परभॊ
 29 धृष्टद्युम्नॊ ऽथ पाञ्चाल्यः सात्यकिश च महारथः
     पीडयन्तौ भृशं सैन्यं शक्तितॊमरवृष्टिभिः
     शस्त्रैश च बहुभी राजञ जघ्नतुस तावकान रणे
 30 ते हन्यमानाः समरे तावकाः पुरुषर्षभ
     आर्यां युद्धे मतिं कृत्वा न तयजन्ति सम संयुगम
     यथॊत्साहं च समरे जघ्नुर लॊकं महारथाः
 31 तत्राक्रन्दॊ महान आसीत तावकानां महात्मनाम
     वध्यतां समरे राजन पार्षतेन महात्मना
 32 तं शरुत्वा निनदं घॊरं तावकानां महारथौ
     विन्दानुविन्दाव आवन्त्यौ पार्षतं पत्युपस्थितौ
 33 तौ तस्य तुरगान हत्वा तवरमाणौ महारथौ
     छादयाम आसतुर उभौ शरवर्षेण पार्षतम
 34 अवप्लुत्याथ पाञ्चाल्यॊ रथात तूर्णं महाबलः
     आरुरॊह रथं तूर्णं सात्यकेः सुमहात्मनः
 35 ततॊ युधिष्ठिरॊ राजा महत्या सेनया वृतः
     आवन्त्यौ समरे करुद्धाव अभ्ययात स परंतपौ
 36 तथैव तव पुत्रॊ ऽपि सर्वॊद्यॊगेन मारिष
     विन्दानुविन्दाव आवन्त्यौ परिवार्यॊपतस्थिवान
 37 अर्जुनश चापि संक्रुद्धः कषत्रियान कषत्रियर्षभ
     अयॊधयत संग्रामे वर्ज पाणिर इवासुरान
 38 दरॊणश च समरे करुद्धः पुत्रस्य परियकृत तव
     वयधमत सर्वपाञ्चालांस तूलराशिम इवानलः
 39 दुर्यॊधन पुरॊगास तु पुत्रास तव विशां पते
     परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह
 40 ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे
     अब्रवीत तावकान सर्वांस तवरध्वम इति भारत
 41 युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम
     अस्तं गिरिम अथारूढे न परकाशति भास्करे
 42 परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी
     गॊमायुगणसंकीर्णा कषणेन रजनी मुखे
 43 शिवाभिर अशिवाभिश च रुवद्भिर भैरवं रवम
     घॊरम आयॊधनं जज्ञे भूतसंघ समाकुलम
 44 राक्षसाश च पिशाचाश च तथान्ये पिशिताशनाः
     समन्ततॊ वयदृश्यन्त शतशॊ ऽथ सहस्रशः
 45 अर्जुनॊ ऽथ सुशर्मादीन राज्ञस तान सपदानुगान
     विजित्य पृतना मध्ये ययौ सवशिबिरं परति
 46 युधिष्ठिरॊ ऽपि कौरव्यॊ भरातृभ्यां सहितस तदा
     ययौ सवशिबिरं राजा निशायां सेनया वृतः
 47 भीमसेनॊ ऽपि राजेन्द्र दुर्यॊधनमुखान रथान
     अवजित्य ततः संख्ये ययौ सवशिबिरं परति
 48 दुर्यॊधनॊ ऽपि नृपतिः परिवार्य महारणे
     भीष्मं शांतनवं तूर्णं परयातः शिबिरं परति
 49 दरॊणॊ दरौणिः कृपः शल्यः कृतवर्मा च सात्वतः
     परिवार्य चमूं सर्वां परययुः शिबिरं परति
 50 तथैव सात्यकी राजन धृष्टद्युम्नश च पार्षतः
     परिवार्य रणे यॊधान ययतुः शिबिरं परति
 51 एवम एते महाराज तावकाः पाण्डवैः सह
     पर्यवर्तन्त सहिता निशाकाले परंतपाः
 52 ततः सवशिबिरं गत्वा पाण्डवाः कुरवस तथा
     नयविशन्त महाराज पूजयन्तः परस्परम
 53 रक्षां कृत्वात्मनः शूरा नयस्य गुल्मान यथाविधि
     अपनीय च शल्यांस ते सनात्वा च विविधैर जलैः
 54 कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश च बन्दिभिः
     गीतवादित्रशब्देन वयक्रीडन्त यशस्विनः
 55 मुहूर्तम इव तत सर्वम अभवत सवर्गसंनिभम
     न हि युद्धकथां कां चित तत्र चक्रुर महारथाः
 56 ते परसुप्ते बले तत्र परिश्रान्त जने नृप
     हस्त्यश्वबहुले राजन परेक्षणीये बभूवतुः
  1 [s]
      virathaṃ taṃ samāsādya citrasenaṃ manasvinam
      ratham āropayām āsa vikarṇas tanayas tava
  2 tasmiṃs tathā vartamāne tumule saṃkule bhṛśam
      bhīṣmaḥ śāṃtanavas tūrṇaṃ yudhiṣṭhiram upādravat
  3 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ
      mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram
  4 yidhiṣṭhiro 'pi kauravya yamābhyāṃ sahitaḥ prabhuḥ
      maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau
  5 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi
      bhīṣmaṃ saṃchādayām āsa yathā megho divākaram
  6 tena samyak praṇītāni śarajālāni bhārata
      patijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ
  7 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa
      ākāśe samadṛśyanta khagamānāṃ vrajā iva
  8 nimeṣārdhāc ca kauneyaṃ bhīṣmaḥ śāṃtanavo yudhi
      adṛśyaṃ samare cakre śarajālena bhāgaśaḥ
  9 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ
      nārācaṃ preṣayām āsa kruddha āśīviṣopamam
  10 asaṃprāptaṃ tatas taṃ tu kṣurapreṇa mahārathaḥ
     ciccheda samare rājan bhīṣmas tasya dhanuścyutam
 11 taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam
     nijaghne kauravendrasya hayān kāñcanabhūṣaṇān
 12 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ
     āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ
 13 yamāv api susaṃkruddhaḥ samāsādya raṇe tadā
     śaraiḥ saṃchādayām āsa bhīṣmaḥ parapuraṃjayaḥ
 14 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau
     jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā
 15 tato yudhiṣṭhiro vaśyān rājñas tān samacodayat
     bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān
 16 tatas te pārthivāḥ sarve śrutvā pārthasya bhāṣitam
     mahatā rathavaṃśena parivavruḥ pitāmaham
 17 sa samantāt parivṛtaḥ pitā devavratas tava
     cikrīda dhanuṣā rājan pātayāno mahārathān
 18 taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi
     mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane
 19 tarjayānaṃ raṇe śūrāṃs trāsayānaṃ ca sāyakaiḥ
     dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva
 20 raṇe bharata siṃhasya dadṛśuḥ kṣatriyā gatim
     agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ
 21 śirāṃsi rathināṃ bhīṣmaḥ pātayām āsa saṃyuge
     tālebhya iva pakvāni phalāni kuśalo naraḥ
 22 patadbhiś ca mahārāja śirobhir dharaṇītale
     babhūva tumulaḥ śabdaḥ patatām aśmanām iva
 23 tasmiṃs tu tumule yuddhe vartamāne sudāruṇe
     sarveṣām eva sainyānām āsīd vyatikaro mahān
 24 bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram
     ekam ekaṃ samāhūya yuddhāyaivopatasthire
 25 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham
     abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt
 26 anādṛtya tato bhīṣmas taṃ śikhaṇḍinam āhave
     prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ
 27 sṛñjayās tu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham
     siṃhanādān bahuvidhāṃś cakruḥ śaṅkhavimiśritān
 28 tataḥ pravavṛte yuddhaṃ vyatiṣakta rathadvipam
     aparāṃ diśam āsthāya sthite savitari prabho
 29 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiś ca mahārathaḥ
     pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ
     śastraiś ca bahubhī rājañ jaghnatus tāvakān raṇe
 30 te hanyamānāḥ samare tāvakāḥ puruṣarṣabha
     āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam
     yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ
 31 tatrākrando mahān āsīt tāvakānāṃ mahātmanām
     vadhyatāṃ samare rājan pārṣatena mahātmanā
 32 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau
     vindānuvindāv āvantyau pārṣataṃ patyupasthitau
 33 tau tasya turagān hatvā tvaramāṇau mahārathau
     chādayām āsatur ubhau śaravarṣeṇa pārṣatam
 34 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ
     āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ
 35 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ
     āvantyau samare kruddhāv abhyayāt sa paraṃtapau
 36 tathaiva tava putro 'pi sarvodyogena māriṣa
     vindānuvindāv āvantyau parivāryopatasthivān
 37 arjunaś cāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha
     ayodhayata saṃgrāme varja pāṇir ivāsurān
 38 droṇaś ca samare kruddhaḥ putrasya priyakṛt tava
     vyadhamat sarvapāñcālāṃs tūlarāśim ivānalaḥ
 39 duryodhana purogās tu putrās tava viśāṃ pate
     parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha
 40 tato duryodhano rājā lohitāyati bhāskare
     abravīt tāvakān sarvāṃs tvaradhvam iti bhārata
 41 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram
     astaṃ girim athārūḍhe na prakāśati bhāskare
 42 prāvartata nadī ghorā śoṇitaughataraṅgiṇī
     gomāyugaṇasaṃkīrṇā kṣaṇena rajanī mukhe
 43 śivābhir aśivābhiś ca ruvadbhir bhairavaṃ ravam
     ghoram āyodhanaṃ jajñe bhūtasaṃgha samākulam
 44 rākṣasāś ca piśācāś ca tathānye piśitāśanāḥ
     samantato vyadṛśyanta śataśo 'tha sahasraśaḥ
 45 arjuno 'tha suśarmādīn rājñas tān sapadānugān
     vijitya pṛtanā madhye yayau svaśibiraṃ prati
 46 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitas tadā
     yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ
 47 bhīmaseno 'pi rājendra duryodhanamukhān rathān
     avajitya tataḥ saṃkhye yayau svaśibiraṃ prati
 48 duryodhano 'pi nṛpatiḥ parivārya mahāraṇe
     bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati
 49 droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ
     parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati
 50 tathaiva sātyakī rājan dhṛṣṭadyumnaś ca pārṣataḥ
     parivārya raṇe yodhān yayatuḥ śibiraṃ prati
 51 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha
     paryavartanta sahitā niśākāle paraṃtapāḥ
 52 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravas tathā
     nyaviśanta mahārāja pūjayantaḥ parasparam
 53 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi
     apanīya ca śalyāṃs te snātvā ca vividhair jalaiḥ
 54 kṛtasvastyayanāḥ sarve saṃstūyantaś ca bandibhiḥ
     gītavāditraśabdena vyakrīḍanta yaśasvinaḥ
 55 muhūrtam iva tat sarvam abhavat svargasaṃnibham
     na hi yuddhakathāṃ kāṃ cit tatra cakrur mahārathāḥ
 56 te prasupte bale tatra pariśrānta jane nṛpa
     hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ


Next: Chapter 83