Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 67

  1 [स]
      दृष्ट्वा भीष्मेण संसक्तान भरातॄन अन्यांश च पार्थिवान
      तम अभ्यधावद गाङ्गेयम उद्यतास्त्रॊ धनंजयः
  2 पाञ्चजन्यस्य निर्घॊषं धनुषॊ गाण्डिवस्य च
      धवजं च दृष्ट्वा पार्थस्य सर्वान नॊ भयम आविशत
  3 असज्जमानं वृक्षेषु धूमकेतुम इवॊत्थितम
      बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम
      अपश्याम महाराज धवजं गाण्डिवधन्वनः
  4 विद्युतं मेघमध्यस्थां भराजमानाम इवाम्बरे
      ददृशुर गाण्डिवं यॊधा रुक्मपृष्ठं महारथे
  5 अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः
      सुघॊरं तलयॊः शब्दं निघ्नतस तव वाहिनीम
  6 चण्डवातॊ यथा मेघः स विद्युत सतनयित्नुमान
      दिशः संप्लावयन सर्वाः शरवर्षैः समन्ततः
  7 अभ्यधावत गाङ्गेयं भैरवास्त्रॊ धनंजयः
      दिशं पराचीं परतीचीं च न जानीमॊ ऽसत्रमॊहिताः
  8 कांदिग भूताः शरान्तपत्रा हतास्त्रा हतचेतसः
      अन्यॊन्यम अभिसंश्लिष्य यॊधास ते भरतर्षभ
  9 भीष्मम एवाभिलीयन्त सह सर्वैस तवात्मजैः
      तेषाम आर्तायनम अभूद भीष्मः शंतनवॊ रणे
  10 समुत्पतन्त वित्रस्ता रथेभ्यॊ रथिनस तदा
     सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः
 11 शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः
     सर्वसैन्यानि भीतानि वयवलीयन्त भारत
 12 अथ काम्बॊजमुख्यैस तु बृहद्भिः शीघ्रगामिभिः
     गॊपानां बहुसाहस्रैर बलैर गॊवासनॊ वृतः
 13 मद्रसौवीरगान्धारैस तरिगर्तैश च विशां पते
     सर्वकालिङ्गमुख्यैश च कलिङ्गाधिपतिर वृतः
 14 नागा नरगणौघाश च दुःशासन पुरःसराः
     जयद्रथश च नृपतिः सहितः सर्वराजभिः
 15 हयारॊह वराश चैव तत पुत्रेण चॊदिताः
     चतुर्दशसहस्राणि सौबलं पर्यवारयन
 16 ततस ते सहिताः सर्वे विभक्तरथवाहनाः
     पाण्डवान समरे जग्मुस तावका भरतर्षभ
 17 रथिभिर वारणैर अश्वैः पदातैश च समीरितम
     घॊरम आयॊधनं जज्ञे महाभ्रसदृशं रजः
 18 तॊमरप्रासनाराच गजाश्वरथयॊधिनाम
     बलेन महता भीष्मः समसज्जत किरीटिना
 19 आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः
     अजातशत्रुर मद्राणाम ऋषभेण यशस्विना
     सह पुत्रः सहामात्यः शल्येन समसज्जत
 20 विकर्णः सहदेवेन चित्रसेनः शिखण्डिना
     मत्स्या दुर्यॊधनं जग्मुः शकुनिं च विशां पते
 21 दरुपदश चेकितानश च सात्यकिश च महारथः
     दरॊणेन समसज्जन्त सपुत्रेण महात्मना
     कृपश च कृतवर्मा च धृष्टकेतुम अभिद्रुतौ
 22 एवं परजविताश्वानि भरान्तनागरथानि च
     सैन्यानि समसज्जन्त परयुद्धानि समन्ततः
 23 निरभ्रे विद्युतस तीव्रा दिशश च रजसावृताः
     परादुरासन महॊल्काश च स निर्घाता विशां पते
 24 परववौ च महावातः पांसुवर्षं पपात च
     नभस्य अन्तर्दधे सूर्यः सैन्येन रजसावृतः
 25 परमॊहः सर्वसत्त्वानाम अतीव समपद्यत
     रजसा चाभिभूतानाम अस्त्रजालैश च तुद्यताम
 26 वीरबाहुविषृष्टानां सर्वावरणभेदिनाम
     संघातः शरजालानां तुमुलः समपद्यत
 27 परकाशं चक्रुर आकाशं युद्यतानि भुजॊत्तमैः
     नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ
 28 आर्षभाणि विचित्राणि रुक्मजालावृतानि च
     संपेतुर दिक्षु सर्वासु चर्माणि भरतर्षभ
 29 सूर्यवर्णैश च निस्त्रिंशैः पात्यमानानि सर्वशः
     दिक्षु सर्वास्व अदृश्यन्त शरीराणि शिरांसि च
 30 भग्नचक्राक्ष नीडाश च निपातितमहाध्वजाः
     हताश्वाः पृथिवीं जग्मुस तत्र तत्र महारथाः
 31 परिपेतुर हयाश चात्र के चिच छत्रकृतव्रणाः
     रथान विपरिकर्षन्तॊ हतेषु रथयॊधिषु
 32 शराहता भिन्नदेहा बद्धयॊक्त्रा हयॊत्तमाः
     युगानि पर्यकर्षन्त तत्र तत्र सम भारत
 33 अदृश्यन्त ससूताश च साश्वाः स रथयॊधिनः
     एकेन बलिना राजन वारणेन हता रथाः
 34 गन्धहस्तिमदस्रावम आघ्राय बहवॊ रणे
     संनिपाते बलौघानां वीतम आददिरे गजाः
 35 स तॊमरमहामात्रैर निपतद्भिर गतासुभिः
     बभूवायॊधनं छन्नं नाराचाभिहतैर गजैः
 36 संनिपाते बलौघानां परेषितैर वरवारणैः
     निपेतुर युधि संभग्नाः स यॊधाः स धवजा रथाः
 37 नागराजॊपमैर हस्तैर नागैर आक्षिप्य संयुगे
     वयदृश्यन्त महाराज संभग्ना रथकूबराः
 38 विशीर्णरथजालाश च केशेष्व आक्षिप्य दन्तिभिः
     दरुमशाखा इवाविध्य निष्पिष्टा रथिनॊ रणे
 39 रथेषु च रथान युद्धे संसक्तान वरवारणाः
     विकर्षन्तॊ दिशः सर्वाः संपेतुः सर्वशब्दगाः
 40 तेषां तथा कर्षतां च गजानां रूपम आबभौ
     सरःसु नलिनी जालं विषक्तम इव कर्षताम
 41 एवं संछादितं तत्र बभूवायॊधनं महत
     सादिभिश च पदातैश च स धवजैश च महारथैः
  1 [s]
      dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃś ca pārthivān
      tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ
  2 pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca
      dhvajaṃ ca dṛṣṭvā pārthasya sarvān no bhayam āviśat
  3 asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam
      bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam
      apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ
  4 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare
      dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe
  5 aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ
      sughoraṃ talayoḥ śabdaṃ nighnatas tava vāhinīm
  6 caṇḍavāto yathā meghaḥ sa vidyut stanayitnumān
      diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ
  7 abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ
      diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ
  8 kāṃdig bhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ
      anyonyam abhisaṃśliṣya yodhās te bharatarṣabha
  9 bhīṣmam evābhilīyanta saha sarvais tavātmajaiḥ
      teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe
  10 samutpatanta vitrastā rathebhyo rathinas tadā
     sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ
 11 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
     sarvasainyāni bhītāni vyavalīyanta bhārata
 12 atha kāmbojamukhyais tu bṛhadbhiḥ śīghragāmibhiḥ
     gopānāṃ bahusāhasrair balair govāsano vṛtaḥ
 13 madrasauvīragāndhārais trigartaiś ca viśāṃ pate
     sarvakāliṅgamukhyaiś ca kaliṅgādhipatir vṛtaḥ
 14 nāgā naragaṇaughāś ca duḥśāsana puraḥsarāḥ
     jayadrathaś ca nṛpatiḥ sahitaḥ sarvarājabhiḥ
 15 hayāroha varāś caiva tata putreṇa coditāḥ
     caturdaśasahasrāṇi saubalaṃ paryavārayan
 16 tatas te sahitāḥ sarve vibhaktarathavāhanāḥ
     pāṇḍavān samare jagmus tāvakā bharatarṣabha
 17 rathibhir vāraṇair aśvaiḥ padātaiś ca samīritam
     ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ
 18 tomaraprāsanārāca gajāśvarathayodhinām
     balena mahatā bhīṣmaḥ samasajjat kirīṭinā
 19 āvantyaḥ kāśirājena bhīmasenena saindhavaḥ
     ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā
     saha putraḥ sahāmātyaḥ śalyena samasajjata
 20 vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā
     matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate
 21 drupadaś cekitānaś ca sātyakiś ca mahārathaḥ
     droṇena samasajjanta saputreṇa mahātmanā
     kṛpaś ca kṛtavarmā ca dhṛṣṭaketum abhidrutau
 22 evaṃ prajavitāśvāni bhrāntanāgarathāni ca
     sainyāni samasajjanta prayuddhāni samantataḥ
 23 nirabhre vidyutas tīvrā diśaś ca rajasāvṛtāḥ
     prādurāsan maholkāś ca sa nirghātā viśāṃ pate
 24 pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca
     nabhasy antardadhe sūryaḥ sainyena rajasāvṛtaḥ
 25 pramohaḥ sarvasattvānām atīva samapadyata
     rajasā cābhibhūtānām astrajālaiś ca tudyatām
 26 vīrabāhuviṣṛṣṭānāṃ sarvāvaraṇabhedinām
     saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata
 27 prakāśaṃ cakrur ākāśaṃ yudyatāni bhujottamaiḥ
     nakṣatravimalābhāni śastrāṇi bharatarṣabha
 28 ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca
     saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha
 29 sūryavarṇaiś ca nistriṃśaiḥ pātyamānāni sarvaśaḥ
     dikṣu sarvāsv adṛśyanta śarīrāṇi śirāṃsi ca
 30 bhagnacakrākṣa nīḍāś ca nipātitamahādhvajāḥ
     hatāśvāḥ pṛthivīṃ jagmus tatra tatra mahārathāḥ
 31 paripetur hayāś cātra ke cic chatrakṛtavraṇāḥ
     rathān viparikarṣanto hateṣu rathayodhiṣu
 32 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ
     yugāni paryakarṣanta tatra tatra sma bhārata
 33 adṛśyanta sasūtāś ca sāśvāḥ sa rathayodhinaḥ
     ekena balinā rājan vāraṇena hatā rathāḥ
 34 gandhahastimadasrāvam āghrāya bahavo raṇe
     saṃnipāte balaughānāṃ vītam ādadire gajāḥ
 35 sa tomaramahāmātrair nipatadbhir gatāsubhiḥ
     babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ
 36 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ
     nipetur yudhi saṃbhagnāḥ sa yodhāḥ sa dhvajā rathāḥ
 37 nāgarājopamair hastair nāgair ākṣipya saṃyuge
     vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ
 38 viśīrṇarathajālāś ca keśeṣv ākṣipya dantibhiḥ
     drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe
 39 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ
     vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ
 40 teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau
     saraḥsu nalinī jālaṃ viṣaktam iva karṣatām
 41 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat
     sādibhiś ca padātaiś ca sa dhvajaiś ca mahārathaiḥ


Next: Chapter 68