Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 63

  1 [दुर]
      वासुदेवॊ महद भूतं सर्वलॊकेषु कथ्यते
      तस्यागमं परतिष्ठां च जञातुम इच्छे पितामह
  2 [भस]
      वासुदेवॊ महद भूतं संभूतं सह दैवतैः
      न परं पुण्डरीकाक्षाद दृश्यते भरतर्षभ
      मार्कण्डेयश च गॊविन्दं कथयत्य अद्भुतं महत
  3 सर्वभूतानि भूतात्मा महात्मा पुरुषॊत्तमः
      आपॊ वायुश च तेजश च तरयम एतद अकल्पयत
  4 स सृष्ट्वा पृथिवीं देवः सर्वलॊकेश्वरः परभुः
      अप्सु वै शयनं चक्रे महात्मा पुरुषॊत्तमः
      सर्वतॊयमयॊ देवॊ यॊगात सुष्वाप तत्र ह
  5 मुखतः सॊ ऽगनिम असृजत पराणाद वायुम अथापि च
      सरस्वतीं च वेदांश च मनसः ससृजे ऽचयुतः
  6 एष लॊकान ससर्जादौ देवांश चर्षिगणैः सह
      निधनं चैव मृत्युं च परजानां परभवॊ ऽवययः
  7 एष धर्मश च धर्मज्ञॊ वरदः सर्वकामदः
      एष कर्ता च कार्यं च पूर्वदेवः सवयंप्रभुः
  8 भूतं भव्यं भविष्यच च पूर्वम एतद अकल्पयत
      उभे संध्ये दिशः खं च नियमं च जनार्दनः
  9 ऋषींश चैव हि गॊविन्दस तपश चैवानु कल्पयत
      सरष्टारं जगतश चापि महात्मा परभुर अव्ययः
  10 अग्रजं सर्वभूतानां संकर्षणम अकल्पयत
     शेषं चाकल्पयद देवम अनन्तम इति यं विदुः
 11 यॊ धारयति भूतानि धरां चेमां स पर्वताम
     धयानयॊगेन विप्राश च तं वदन्ति महौजसम
 12 कर्ण सरॊत उद्भवं चापि मधुं नाम महासुरम
     तम उग्रम उग्रकर्माणम उग्रां बुद्धिं समास्थितम
     बरह्मणॊ ऽपचितिं कुर्वञ जघान पुरुषॊत्तमः
 13 तस्य तात वधाद एव देवदानव मानवाः
     मधुसूदनम इत्य आहुर ऋषयश च जनार्दनम
     वराहश चैव सिंहश च तरिविक्रम गतिः परभुः
 14 एष माता पिता चैव सर्वेषां पराणिनां हरिः
     परं हि पुण्डरीकाक्षान न भूतं न भविष्यति
 15 मुखतॊ ऽसृजद बराह्मणान बाहुभ्यां कषत्रियांस तथा
     वैश्यांश चाप्य उरुतॊ राजञ शूद्रान पद्भ्यां तथैव च
     तपसा नियतॊ देवॊ निधानं सर्वदेहिनाम
 16 बरह्मभूतम अमावास्यां पौर्णमास्यां तथैव च
     यॊगभूतं परिचरन केशवं महद आप्नुयात
 17 केशवः परमं तेजः सर्वलॊकपितामहः
     एवम आहुर हृषीकेशं मुनयॊ वै नराधिप
 18 एवम एनं विजानीहि आचार्यं पितरं गुरुम
     कृष्णॊ यस्य परसीदेत लॊकास तेनाक्षया जिताः
 19 यश चैवैनं भयस्थाने केशवं शरणं वरजेत
     सदा नरः पठंश चेदं सवस्तिमान स सुखी भवेत
 20 ये च कृष्णं परपद्यन्ते ते न मुह्यन्ति मानवाः
     भये महति ये मग्नाः पाति नित्यं जनार्दनः
 21 एतद युधिष्ठिरॊ जञात्वा याथातथ्येन भारत
     सर्वात्मना महात्मानं केशवं जगद ईश्वरम
     परपन्नः शरणं राजन यॊगानाम ईश्वरं परभुम
  1 [dur]
      vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate
      tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha
  2 [bhs]
      vāsudevo mahad bhūtaṃ saṃbhūtaṃ saha daivataiḥ
      na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha
      mārkaṇḍeyaś ca govindaṃ kathayaty adbhutaṃ mahat
  3 sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ
      āpo vāyuś ca tejaś ca trayam etad akalpayat
  4 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ
      apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ
      sarvatoyamayo devo yogāt suṣvāpa tatra ha
  5 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca
      sarasvatīṃ ca vedāṃś ca manasaḥ sasṛje 'cyutaḥ
  6 eṣa lokān sasarjādau devāṃś carṣigaṇaiḥ saha
      nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ
  7 eṣa dharmaś ca dharmajño varadaḥ sarvakāmadaḥ
      eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ
  8 bhūtaṃ bhavyaṃ bhaviṣyac ca pūrvam etad akalpayat
      ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ
  9 ṛṣīṃś caiva hi govindas tapaś caivānu kalpayat
      sraṣṭāraṃ jagataś cāpi mahātmā prabhur avyayaḥ
  10 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat
     śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ
 11 yo dhārayati bhūtāni dharāṃ cemāṃ sa parvatām
     dhyānayogena viprāś ca taṃ vadanti mahaujasam
 12 karṇa srota udbhavaṃ cāpi madhuṃ nāma mahāsuram
     tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
     brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ
 13 tasya tāta vadhād eva devadānava mānavāḥ
     madhusūdanam ity āhur ṛṣayaś ca janārdanam
     varāhaś caiva siṃhaś ca trivikrama gatiḥ prabhuḥ
 14 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ
     paraṃ hi puṇḍarīkākṣān na bhūtaṃ na bhaviṣyati
 15 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃs tathā
     vaiśyāṃś cāpy uruto rājañ śūdrān padbhyāṃ tathaiva ca
     tapasā niyato devo nidhānaṃ sarvadehinām
 16 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca
     yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt
 17 keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ
     evam āhur hṛṣīkeśaṃ munayo vai narādhipa
 18 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum
     kṛṣṇo yasya prasīdeta lokās tenākṣayā jitāḥ
 19 yaś caivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet
     sadā naraḥ paṭhaṃś cedaṃ svastimān sa sukhī bhavet
 20 ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ
     bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ
 21 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata
     sarvātmanā mahātmānaṃ keśavaṃ jagad īśvaram
     prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum


Next: Chapter 64