Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 52

  1 [स]
      परभातायां तु शर्वर्यां भीष्मः शांतनवस ततः
      अनीकान्यानुसंयाने वयादिदेशाथ भारत
  2 गारुडं च महाव्यूहं चक्रे शांतनवस तदा
      पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः
  3 गरुडस्य सवयं तुण्डे पिता देवव्रतस तव
      चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः
  4 अश्वत्थामा कृपश चैव शीर्षम आस्तां यशस्विनौ
      तरिगर्तैर मत्स्यकैकेयैर वाटधानैश च संयुतौ
  5 भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष
      मद्रकाः सिन्धुसौवीरास तथा पञ्च नदाश च ये
  6 जयद्रथेन सहिता गरीवायां संनिवेशिताः
      पृष्ठे दुर्यॊधनॊ राजा सॊदरैः सानुगैर वृतः
  7 विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च शकैः सह
      पुच्छम आसन महाराज शूरसेनाश च सर्वशः
  8 मागधाश च कलिङ्गाश च दाशेरक गणैः सह
      दक्षिणं पक्षम आसाद्य सथिता वयूहस्य दंशिताः
  9 काननाश च विकुञ्जाश च मुक्ताः पुण्ड्राविषस तथा
      बृहद्बलेन सहिता वामं पक्षम उपाश्रिताः
  10 वयूढं दृष्ट्वा तु तत सैन्यं सव्यसाची परंतपः
     धृष्टद्युम्नेन सहितः परत्यव्यूहत संयुगे
     अर्धचन्द्रेण वयूहेन वयूहं तम अतिदारुणम
 11 दक्षिणं शृङ्गम आस्थाय भीमसेनॊ वयरॊचत
     नानाशस्त्रौघसंपन्नैर नानादेश्यैर नृपैर वृतः
 12 तद अन्व एव विराटश च दरुपदश च महारथः
     तदनन्तरम एवासीन नीलॊ लीलायुधैः सह
 13 नीलाद अनन्तरं चैव धृष्टकेतुर महारथः
     चेदिकाशिकरूषैश च पौरवैश चाभिसंवृतः
 14 धृष्टद्युम्नः शिखण्डी च पाञ्चालाश च परभद्रकाः
     मध्ये सैन्यस्य महतः सथिता युद्धाय भारत
 15 तथैव धर्मराजॊ ऽपि गजानीकेन संवृतः
     ततस तु सात्यकी राजन दरौपद्याः पञ्च चात्मजाः
 16 अभिमन्युस ततस तूर्णम इरावांश च ततः परम
     भैमसेनिस ततॊ राजन केकयाश च महारथाः
 17 ततॊ ऽभूद दविपदां शरेष्ठॊ वामं पार्श्वम उपाश्रितः
     सर्वस्य जगतॊ गॊप्ता गॊप्ता यस्य जनार्दनः
 18 एवम एतन महाव्यूहं परत्यव्यूहन्त पाण्डवाः
     वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः
 19 ततः परववृते युद्धं वयतिषक्त रथद्विपम
     तावकानां परेषां च निघ्नताम इतरेतरम
 20 हयौघाश च रथौघाश च तत्र तत्र विशां पते
     संपतन्तः सम दृश्यन्ते निघ्नमानाः परस्परम
 21 धावतां च रथौघानां निघ्नतां च पृथक पृथक
     बभूव तुमुलः शब्दॊ विमिश्रॊ दुन्दुभिस्वनैः
 22 दिवस्पृन नरवीराणां निघ्नताम इतरेतरम
     संप्रहारे सुतुमुले तव तेषां च भारत
  1 [s]
      prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavas tataḥ
      anīkānyānusaṃyāne vyādideśātha bhārata
  2 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavas tadā
      putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ
  3 garuḍasya svayaṃ tuṇḍe pitā devavratas tava
      cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ
  4 aśvatthāmā kṛpaś caiva śīrṣam āstāṃ yaśasvinau
      trigartair matsyakaikeyair vāṭadhānaiś ca saṃyutau
  5 bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
      madrakāḥ sindhusauvīrās tathā pañca nadāś ca ye
  6 jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ
      pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ
  7 vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha
      puccham āsan mahārāja śūrasenāś ca sarvaśaḥ
  8 māgadhāś ca kaliṅgāś ca dāśeraka gaṇaiḥ saha
      dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ
  9 kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā
      bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ
  10 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ
     dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge
     ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam
 11 dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata
     nānāśastraughasaṃpannair nānādeśyair nṛpair vṛtaḥ
 12 tad anv eva virāṭaś ca drupadaś ca mahārathaḥ
     tadanantaram evāsīn nīlo līlāyudhaiḥ saha
 13 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ
     cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛtaḥ
 14 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ
     madhye sainyasya mahataḥ sthitā yuddhāya bhārata
 15 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ
     tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ
 16 abhimanyus tatas tūrṇam irāvāṃś ca tataḥ param
     bhaimasenis tato rājan kekayāś ca mahārathāḥ
 17 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ
     sarvasya jagato goptā goptā yasya janārdanaḥ
 18 evam etan mahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ
     vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ
 19 tataḥ pravavṛte yuddhaṃ vyatiṣakta rathadvipam
     tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
 20 hayaughāś ca rathaughāś ca tatra tatra viśāṃ pate
     saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam
 21 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak
     babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ
 22 divaspṛn naravīrāṇāṃ nighnatām itaretaram
     saṃprahāre sutumule tava teṣāṃ ca bhārata


Next: Chapter 53