Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 39

  1 अर्जुन उवाच
      ये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः
      तेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः
  2 शरीभगवान उवाच
      तरिविधा भवति शरद्धा देहिनां सा सवभावजा
      सात्त्विकी राजसी चैव तामसी चेति तां शृणु
  3 सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत
      शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः
  4 यजन्ते सात्त्विका देवान यक्षरक्षांसि राजसाः
      परेतान भूतगणांश चान्ये यजन्ते तामसा जनाः
  5 अशास्त्रविहितं घॊरं तप्यन्ते ये तपॊ जनाः
      दम्भाहंकारसंयुक्ताः कामरागबलान्विताः
  6 कर्शयन्तः शरीरस्थं भूतग्रामम अचेतसः
      मां चैवान्तःशरीरस्थं तान विद्ध्य आसुरनिश्चयान
  7 आहारस तव अपि सर्वस्य तरिविधॊ भवति परियः
      यज्ञस तपस तथा दानं तेषां भेदम इमं शृणु
  8 आयुःसत्त्वबलारॊग्यसुखप्रीतिविवर्धनाः
      रस्याः सनिग्धाः सथिरा हृद्या आहाराः सात्त्विकप्रियाः
  9 कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
      आहारा राजसस्येष्टा दुःखशॊकामयप्रदाः
  10 यातयामं गतरसं पूति पर्युषितं च यत
     उच्छिष्टम अपि चामेध्यं भॊजनं तामसप्रियम
 11 अफलाकाङ्क्षिभिर यज्ञॊ विधिदृष्टॊ य इज्यते
     यष्टव्यम एवेति मनः समाधाय स सात्त्विकः
 12 अभिसंधाय तु फलं दम्भार्थम अपि चैव यत
     इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम
 13 विधिहीनम असृष्टान्नं मन्त्रहीनम अदक्षिणम
     शरद्धाविरहितं यज्ञं तामसं परिचक्षते
 14 देवद्विजगुरुप्राज्ञपूजनं शौचम आर्जवम
     बरह्मचर्यम अहिंसा च शारीरं तप उच्यते
 15 अनुद्वेगकरं वाक्यं सत्यं परियहितं च यत
     सवाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते
 16 मनःप्रसादः सौम्यत्वं मौनम आत्मविनिग्रहः
     भावसंशुद्धिर इत्य एतत तपॊ मानसम उच्यते
 17 शरद्धया परया तप्तं तपस तत तरिविधं नरैः
     अफलाकाङ्क्षिभिर युक्तैः सात्त्विकं परिचक्षते
 18 सत्कारमानपूजार्थं तपॊ दम्भेन चैव यत
     करियते तद इह परॊक्तं राजसं चलम अध्रुवम
 19 मूढग्राहेणात्मनॊ यत पीडया करियते तपः
     परस्यॊत्सादनार्थं वा तत तामसम उदाहृतम
 20 दातव्यम इति यद दानं दीयते ऽनुपकारिणे
     देशे काले च पात्रे च तद दानं सात्त्विकं समृतम
 21 यत तु परत्युपकारार्थं फलम उद्दिश्य वा पुनः
     दीयते च परिक्लिष्टं तद दानं राजसं समृतम
 22 अदेशकाले यद दानम अपात्रेभ्यश च दीयते
     असत्कृतम अवज्ञातं तत तामसम उदाहृतम
 23 ओं तत सद इति निर्देशॊ बरह्मणस तरिविधः समृतः
     बराह्मणास तेन वेदाश च यज्ञाश च विहिताः पुरा
 24 तस्माद ओम इत्य उदाहृत्य यज्ञदानतपःक्रियाः
     परवर्तन्ते विधानॊक्ताः सततं बरह्मवादिनाम
 25 तद इत्य अनभिसंधाय फलं यज्ञतपःक्रियाः
     दानक्रियाश च विविधाः करियन्ते मॊक्षकाङ्क्षिभिः
 26 सद्भावे साधुभावे च सद इत्य एतत परयुज्यते
     परशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते
 27 यज्ञे तपसि दाने च सथितिः सद इति चॊच्यते
     कर्म चैव तदर्थीयं सद इत्य एवाभिधीयते
 28 अश्रद्धया हुतं दत्तं तपस तप्तं कृतं च यत
     असद इत्य उच्यते पार्थ न च तत परेत्य नॊ इह
  1 arjuna uvāca
      ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ
      teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ
  2 śrībhagavān uvāca
      trividhā bhavati śraddhā dehināṃ sā svabhāvajā
      sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu
  3 sattvānurūpā sarvasya śraddhā bhavati bhārata
      śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
  4 yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ
      pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ
  5 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ
      dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ
  6 karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ
      māṃ caivāntaḥśarīrasthaṃ tān viddhy āsuraniścayān
  7 āhāras tv api sarvasya trividho bhavati priyaḥ
      yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu
  8 āyuḥsattvabalārogyasukhaprītivivardhanāḥ
      rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ
  9 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
      āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ
  10 yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat
     ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam
 11 aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate
     yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ
 12 abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat
     ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam
 13 vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam
     śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate
 14 devadvijaguruprājñapūjanaṃ śaucam ārjavam
     brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate
 15 anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat
     svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate
 16 manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ
     bhāvasaṃśuddhir ity etat tapo mānasam ucyate
 17 śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ
     aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate
 18 satkāramānapūjārthaṃ tapo dambhena caiva yat
     kriyate tad iha proktaṃ rājasaṃ calam adhruvam
 19 mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ
     parasyotsādanārthaṃ vā tat tāmasam udāhṛtam
 20 dātavyam iti yad dānaṃ dīyate 'nupakāriṇe
     deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam
 21 yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ
     dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam
 22 adeśakāle yad dānam apātrebhyaś ca dīyate
     asatkṛtam avajñātaṃ tat tāmasam udāhṛtam
 23 oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ
     brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā
 24 tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ
     pravartante vidhānoktāḥ satataṃ brahmavādinām
 25 tad ity anabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ
     dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ
 26 sadbhāve sādhubhāve ca sad ity etat prayujyate
     praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate
 27 yajñe tapasi dāne ca sthitiḥ sad iti cocyate
     karma caiva tadarthīyaṃ sad ity evābhidhīyate
 28 aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat
     asad ity ucyate pārtha na ca tat pretya no iha


Next: Chapter 40