Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 192

  1 भीष्म उवाच
      ततः शिखण्डिनॊ माता यथातत्त्वं नराधिप
      आचचक्षे महाबाहॊ भर्त्रे कन्यां शिखण्डिनीम
  2 अपुत्रया मया राजन सपत्नीनां भयाद इदम
      कन्या शिखण्डिनी जाता पुरुषॊ वै निवेदितः
  3 तवया चैव नरश्रेष्ठ तन मे परीत्यानुमॊदितम
      पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ
      भार्या चॊढा तवया राजन दशार्णाधिपतेः सुता
  4 तवया च परागभिहितं देववाक्यार्थदर्शनात
      कन्या भूत्वा पुमान भावीत्य एवं चैतद उपेक्षितम
  5 एतच छरुत्वा दरुपदॊ यज्ञसेनः; सर्वं तत्त्वम मन्त्रविद्भ्यॊ निवेद्य
      मन्त्रं राजा मन्त्रयाम आस राजन; यद यद युक्तं रक्षणे वै परजानाम
  6 संबन्धकं चैव समर्थ्य तस्मिन; दाशार्णके वै नृपतौ नरेन्द्र
      सवयं कृत्वा विप्रलम्भं यथावन; मन्त्रैकाग्रॊ निश्चयं वै जगाम
  7 सवभावगुप्तं नगरम आपत्काले तु भारत
      गॊपयाम आस राजेन्द्र सर्वतः समलंकृतम
  8 आर्तिं च परमां राजा जगाम सह भार्यया
      दशार्णपतिना सार्धं विरॊधे भरतर्षभ
  9 कथं संबन्धिना सार्धं न मे सयाद विग्रहॊ महान
      इति संचिन्त्य मनसा दैवतान्य अर्चयत तदा
  10 तं तु दृष्ट्वा तदा राजन देवी देव परं तथा
     अर्चां परयुञ्जानम अथॊ भार्या वचनम अब्रवीत
 11 देवानां परतिपत्तिश च सत्या साधुमता सदा
     सा तु दुःखार्णवं पराप्य नः सयाद अर्चयतां भृशम
 12 दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः
     अग्नयश चापि हूयन्तां दाशार्णप्रतिसेधने
 13 अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभॊ
     देवतानां परसादेन सर्वम एतद भविष्यति
 14 मन्त्रिभिर मन्त्रितं सार्धं तवया यत पृथुलॊचन
     पुरस्यास्याविनाशाय तच च राजंस तथा कुरु
 15 दैवं हि मानुषॊपेतं भृशं सिध्यति पार्थिव
     परस्परविरॊधात तु नानयॊः सिद्धिर अस्ति वै
 16 तस्माद विधाय नगरे विधानं सचिवैः सह
     अर्चयस्व यथाकामं दैवतानि विशां पते
 17 एवं संभाषमाणौ तौ दृष्ट्वा शॊकपरायणौ
     शिखण्डिनी तदा कन्या वरीडितेव मनस्विनी
 18 ततः सा चिन्तयाम आस मत्कृते दुःखिताव उभौ
     इमाव इति ततश चक्रे मतिं पराणविनाशने
 19 एवं सा निश्चयं कृत्वा भृशं शॊकपरायणा
     जगाम भवनं तयक्त्वा गहनं निर्जनं वनम
 20 यक्षेणर्द्धिमता राजन सथूणाकर्णेन पालितम
     तद्भयाद एव च जनॊ विसर्जयति तद वनम
 21 तत्र सथूणस्य भवनं सुधामृत्तिकलेपनम
     लाजॊल्लापिकधूमाढ्यम उच्चप्राकारतॊरणम
 22 तत परविश्य शिखण्डी सा दरुपदस्यात्मजा नृप
     अनश्नती बहुतिथं शरीरम उपशॊषयत
 23 दर्शयाम आस तां यक्षः सथूणॊ मध्वक्षसंयुतः
     किमर्थॊ ऽयं तवारम्भः करिष्ये बरूहि माचिरम
 24 अशक्यम इति सा यक्षं पुनः पुनर उवाच ह
     करिष्यामीति चैनां स परत्युवाचाथ गुह्यकः
 25 धनेश्वरस्यानुचरॊ वरदॊ ऽसमि नृपात्मजे
     अदेयम अपि दास्यामि बरूहि यत ते विवक्षितम
 26 ततः शिखण्डी तत सर्वम अखिलेन नयवेदयत
     तस्मै यक्षप्रधानाय सथूणाकर्णाय भारत
 27 आपन्नॊ मे पिता यक्ष नचिराद विनशिष्यति
     अभियास्यति संक्रुद्धॊ दशार्णाधिपतिर हि तम
 28 महाबलॊ महॊत्साहः स हेमकवचॊ नृपः
     तस्माद रक्षस्व मां यक्ष पितरं मातरं च मे
 29 परतिज्ञातॊ हि भवता दुःखप्रतिनयॊ मम
     भवेयं पुरुषॊ यक्ष तवत्प्रसादाद अनिन्दितः
 30 यावद एव स राजा वै नॊपयाति पुरं मम
     तावद एव महायक्ष परसादं कुरु गुह्यक
  1 bhīṣma uvāca
      tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa
      ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm
  2 aputrayā mayā rājan sapatnīnāṃ bhayād idam
      kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ
  3 tvayā caiva naraśreṣṭha tan me prītyānumoditam
      putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha
      bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā
  4 tvayā ca prāgabhihitaṃ devavākyārthadarśanāt
      kanyā bhūtvā pumān bhāvīty evaṃ caitad upekṣitam
  5 etac chrutvā drupado yajñasenaḥ; sarvaṃ tattvam mantravidbhyo nivedya
      mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām
  6 saṃbandhakaṃ caiva samarthya tasmin; dāśārṇake vai nṛpatau narendra
      svayaṃ kṛtvā vipralambhaṃ yathāvan; mantraikāgro niścayaṃ vai jagāma
  7 svabhāvaguptaṃ nagaram āpatkāle tu bhārata
      gopayām āsa rājendra sarvataḥ samalaṃkṛtam
  8 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā
      daśārṇapatinā sārdhaṃ virodhe bharatarṣabha
  9 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān
      iti saṃcintya manasā daivatāny arcayat tadā
  10 taṃ tu dṛṣṭvā tadā rājan devī deva paraṃ tathā
     arcāṃ prayuñjānam atho bhāryā vacanam abravīt
 11 devānāṃ pratipattiś ca satyā sādhumatā sadā
     sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam
 12 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ
     agnayaś cāpi hūyantāṃ dāśārṇapratisedhane
 13 ayuddhena nivṛttiṃ ca manasā cintayābhibho
     devatānāṃ prasādena sarvam etad bhaviṣyati
 14 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana
     purasyāsyāvināśāya tac ca rājaṃs tathā kuru
 15 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva
     parasparavirodhāt tu nānayoḥ siddhir asti vai
 16 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha
     arcayasva yathākāmaṃ daivatāni viśāṃ pate
 17 evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau
     śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī
 18 tataḥ sā cintayām āsa matkṛte duḥkhitāv ubhau
     imāv iti tataś cakre matiṃ prāṇavināśane
 19 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā
     jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam
 20 yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam
     tadbhayād eva ca jano visarjayati tad vanam
 21 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam
     lājollāpikadhūmāḍhyam uccaprākāratoraṇam
 22 tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa
     anaśnatī bahutithaṃ śarīram upaśoṣayat
 23 darśayām āsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ
     kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram
 24 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha
     kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ
 25 dhaneśvarasyānucaro varado 'smi nṛpātmaje
     adeyam api dāsyāmi brūhi yat te vivakṣitam
 26 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat
     tasmai yakṣapradhānāya sthūṇākarṇāya bhārata
 27 āpanno me pitā yakṣa nacirād vinaśiṣyati
     abhiyāsyati saṃkruddho daśārṇādhipatir hi tam
 28 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ
     tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me
 29 pratijñāto hi bhavatā duḥkhapratinayo mama
     bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ
 30 yāvad eva sa rājā vai nopayāti puraṃ mama
     tāvad eva mahāyakṣa prasādaṃ kuru guhyaka


Next: Chapter 193