Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 189

  1 दुर्यॊधन उवाच
      कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा
      पुरुषॊ ऽभवद युधि शरेष्ठ तन मे बरूहि पितामह
  2 भीष्म उवाच
      भार्या तु तस्य राजेन्द्र दरुपदस्य महीपतेः
      महिषी दयिता हय आसीद अपुत्रा च विशां पते
  3 एतस्मिन्न एव काले तु दरुपदॊ वै महीपतिः
      अपत्यार्थं महाराज तॊषयाम आस शंकरम
  4 अस्मद्वधार्थं निश्चित्य तपॊ घॊरं समास्थितः
      लेभे कन्यां महादेवात पुत्रॊ मे सयाद इति बरुवन
  5 भगवन पुत्रम इच्छामि भीष्मं परतिचिकीर्षया
      इत्य उक्तॊ देवदेवेन सत्रीपुमांस ते भविष्यति
  6 निवर्तस्व महीपाल नैतज जात्व अन्यथा भवेत
      स तु गत्वा च नगरं भार्याम इदम उवाच ह
  7 कृतॊ यत्नॊ मया देवि पुत्रार्थे तपसा महान
      कन्या भूत्वा पुमान भावी इति चॊक्तॊ ऽसमि शम्भुना
  8 पुनः पुनर याच्यमानॊ दिष्टम इत्य अब्रवीच छिवः
      न तद अन्यद धि भविता भवितव्यं हि तत तथा
  9 ततः सा नियता भूत्वा ऋतुकाले मनस्विनी
      पत्नी दरुपदराजस्य दरुपदं संविवेश ह
  10 लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना
     पार्षतात सा महीपाल यथा मां नारदॊ ऽबरवीत
 11 ततॊ दधार तं गर्भं देवी राजीवलॊचना
     तां स राजा परियां भार्यां दरुपदः कुरुनन्दन
     पुत्रस्नेहान महाबाहुः सुखं पर्यचरत तदा
 12 अपुत्रस्य ततॊ राज्ञॊ दरुपदस्य महीपतेः
     कन्यां परवररूपां तां पराजायत नराधिप
 13 अपुत्रस्य तु राज्ञः सा दरुपदस्य यशस्विनी
     खयापयाम आस राजेन्द्र पुत्रॊ जातॊ ममेति वै
 14 ततः स राजा दरुपदः परच्छन्नाया नराधिप
     पुत्रवत पुत्रकार्याणि सर्वाणि समकारयत
 15 रक्षणं चैव मन्त्रस्य महिषी दरुपदस्य सा
     चकार सर्वयत्नेन बरुवाणा पुत्र इत्य उत
     न हि तां वेद नगरे कश चिद अन्यत्र पार्षतात
 16 शरद्दधानॊ हि तद वाक्यं देवस्याद्भुततेजसः
     छादयाम आस तां कन्यां पुमान इति च सॊ ऽबरवीत
 17 जातकर्माणि सर्वाणि कारयाम आस पार्थिवः
     पुंवद विधानयुक्तानि शिखण्डीति च तां विदुः
 18 अहम एकस तु चारेण वचनान नारदस्य च
     जञातवान देववाक्येन अम्बायास तपसा तथा
  1 duryodhana uvāca
      kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā
      puruṣo 'bhavad yudhi śreṣṭha tan me brūhi pitāmaha
  2 bhīṣma uvāca
      bhāryā tu tasya rājendra drupadasya mahīpateḥ
      mahiṣī dayitā hy āsīd aputrā ca viśāṃ pate
  3 etasminn eva kāle tu drupado vai mahīpatiḥ
      apatyārthaṃ mahārāja toṣayām āsa śaṃkaram
  4 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ
      lebhe kanyāṃ mahādevāt putro me syād iti bruvan
  5 bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā
      ity ukto devadevena strīpumāṃs te bhaviṣyati
  6 nivartasva mahīpāla naitaj jātv anyathā bhavet
      sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha
  7 kṛto yatno mayā devi putrārthe tapasā mahān
      kanyā bhūtvā pumān bhāvī iti cokto 'smi śambhunā
  8 punaḥ punar yācyamāno diṣṭam ity abravīc chivaḥ
      na tad anyad dhi bhavitā bhavitavyaṃ hi tat tathā
  9 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī
      patnī drupadarājasya drupadaṃ saṃviveśa ha
  10 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā
     pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt
 11 tato dadhāra taṃ garbhaṃ devī rājīvalocanā
     tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana
     putrasnehān mahābāhuḥ sukhaṃ paryacarat tadā
 12 aputrasya tato rājño drupadasya mahīpateḥ
     kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa
 13 aputrasya tu rājñaḥ sā drupadasya yaśasvinī
     khyāpayām āsa rājendra putro jāto mameti vai
 14 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa
     putravat putrakāryāṇi sarvāṇi samakārayat
 15 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā
     cakāra sarvayatnena bruvāṇā putra ity uta
     na hi tāṃ veda nagare kaś cid anyatra pārṣatāt
 16 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ
     chādayām āsa tāṃ kanyāṃ pumān iti ca so 'bravīt
 17 jātakarmāṇi sarvāṇi kārayām āsa pārthivaḥ
     puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ
 18 aham ekas tu cāreṇa vacanān nāradasya ca
     jñātavān devavākyena ambāyās tapasā tathā


Next: Chapter 190