Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 179

  1 भीष्म उवाच
      ततॊ माम अब्रवीद रामः परहसन्न इव भारत
      दिष्ट्या भीष्म मया सार्धं यॊद्धुम इच्छसि संगरे
  2 अयं गच्छामि कौरव्य कुरुक्षेत्रं तवया सह
      भाषितं तत करिष्यामि तत्रागच्छेः परंतप
  3 तत्र तवां निहतं माता मया शरशताचितम
      जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम
  4 कृपणं तवाम अभिप्रेक्ष्य सिद्धचारणसेविता
      मया विनिहतं देवी रॊदताम अद्य पार्थिव
  5 अतदर्हा महाभागा भगीरथसुता नदी
      या तवाम अजीजनन मन्दं युद्धकामुकम आतुरम
  6 एहि गच्छ मया भीष्म युद्धम अद्यैव वर्तताम
      गृहाण सर्वं कौरव्य रथादि भरतर्षभ
  7 इति बरुवाणं तम अहं रामं परपुरंजयम
      परणम्य शिरसा राजन्न एवम अस्त्व इत्य अथाब्रुवम
  8 एवम उक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया
      परविश्य नगरं चाहं सत्यवत्यै नयवेदयम
  9 ततः कृतस्वस्त्ययनॊ मात्रा परत्यभिनन्दितः
      दविजातीन वाच्य पुण्याहं सवस्ति चैव महाद्युते
  10 रथम आस्थाय रुचिरं राजतं पाण्डुरैर हयैः
     सूपस्करं सवधिष्ठानं वैयाघ्रपरिवारणम
 11 उपपन्नं महाशस्त्रैः सर्वॊपकरणान्वितम
     तत कुलीनेन वीरेण हयशास्त्रविदा नृप
 12 युक्तं सूतेन शिष्टेन बहुशॊ दृष्टकर्मणा
     दंशितः पाण्डुरेणाहं कवचेन वपुष्मता
 13 पाण्डुरं कार्मुकं गृह्य परायां भरतसत्तम
     पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि
 14 पाण्डुरैश चामरैश चापि वीज्यमानॊ नराधिप
     शुक्लवासाः सितॊष्णीषः सर्वशुक्लविभूषणः
 15 सतूयमानॊ जयाशीर्भिर निष्क्रम्य गजसाह्वयात
     कुरुक्षेत्रं रणक्षेत्रम उपायां भरतर्षभ
 16 ते हयाश चॊदितास तेन सूतेन परमाहवे
     अवहन मां भृशं राजन मनॊमारुतरंहसः
 17 गत्वाहं तत कुरुक्षेत्रं स च रामः परतापवान
     युद्धाय सहसा राजन पराक्रान्तौ परस्परम
 18 ततः संदर्शने ऽतिष्ठं रामस्यातितपस्विनः
     परगृह्य शङ्खप्रवरं ततः पराधमम उत्तमम
 19 ततस तत्र दविजा राजंस तापसाश च वनौकसः
     अपश्यन्त रणं दिव्यं देवाः सर्षिगणास तदा
 20 ततॊ दिव्यानि माल्यानि परादुरासन मुहुर मुहुः
     वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह
 21 ततस ते तापसाः सर्वे भार्गवस्यानुयायिनः
     परेक्षकाः समपद्यन्त परिवार्य रणाजिरम
 22 ततॊ माम अब्रवीद देवी सर्वभूतहितैषिणी
     माता सवरूपिणी राजन किम इदं ते चिकीर्षितम
 23 गत्वाहं जामदग्न्यं तं परयाचिष्ये कुरूद्वह
     भीष्मेण सह मा यॊत्सीः शिष्येणेति पुनः पुनः
 24 मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव
     जामदग्न्येन समरे यॊद्धुम इत्य अवभर्त्सयत
 25 किं न वै कषत्रियहरॊ हरतुल्यपराक्रमः
     विदितः पुत्र रामस ते यतस तवं यॊद्धुम इच्छसि
 26 ततॊ ऽहम अब्रुवं देवीम अभिवाद्य कृताञ्जलिः
     सर्वं तद भरतश्रेष्ठ यथावृत्तं सवयंवरे
 27 यथा च रामॊ राजेन्द्र मया पूर्वं परसादितः
     काशिराजसुतायाश च यथा कामः पुरातनः
 28 ततः सा रामम अभ्येत्य जननी मे महानदी
     मदर्थं तम ऋषिं देवी कषमयाम आस भार्गवम
     भीष्मेण सह मा यॊत्सीः शिष्येणेति वचॊ ऽबरवीत
 29 स च ताम आह याचन्तीं भीष्मम एव निवर्तय
     न हि मे कुरुते कामम इत्य अहं तम उपागमम
 30 संजय उवाच
     ततॊ गङ्गा सुतस्नेहाद भीष्मं पुनर उपागमत
     न चास्याः सॊ ऽकरॊद वाक्यं करॊधपर्याकुलेक्षणः
 31 अथादृश्यत धर्मात्मा भृगुश्रेष्ठॊ महातपाः
     आह्वयाम आस च पुनर युद्धाय दविजसत्तमः
  1 bhīṣma uvāca
      tato mām abravīd rāmaḥ prahasann iva bhārata
      diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare
  2 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha
      bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa
  3 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam
      jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam
  4 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā
      mayā vinihataṃ devī rodatām adya pārthiva
  5 atadarhā mahābhāgā bhagīrathasutā nadī
      yā tvām ajījanan mandaṃ yuddhakāmukam āturam
  6 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām
      gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha
  7 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam
      praṇamya śirasā rājann evam astv ity athābruvam
  8 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā
      praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam
  9 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ
      dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute
  10 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ
     sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam
 11 upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam
     tat kulīnena vīreṇa hayaśāstravidā nṛpa
 12 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā
     daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā
 13 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama
     pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
 14 pāṇḍuraiś cāmaraiś cāpi vījyamāno narādhipa
     śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ
 15 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt
     kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha
 16 te hayāś coditās tena sūtena paramāhave
     avahan māṃ bhṛśaṃ rājan manomārutaraṃhasaḥ
 17 gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān
     yuddhāya sahasā rājan parākrāntau parasparam
 18 tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ
     pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam
 19 tatas tatra dvijā rājaṃs tāpasāś ca vanaukasaḥ
     apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇās tadā
 20 tato divyāni mālyāni prādurāsan muhur muhuḥ
     vāditrāṇi ca divyāni meghavṛndāni caiva ha
 21 tatas te tāpasāḥ sarve bhārgavasyānuyāyinaḥ
     prekṣakāḥ samapadyanta parivārya raṇājiram
 22 tato mām abravīd devī sarvabhūtahitaiṣiṇī
     mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam
 23 gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha
     bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ
 24 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva
     jāmadagnyena samare yoddhum ity avabhartsayat
 25 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ
     viditaḥ putra rāmas te yatas tvaṃ yoddhum icchasi
 26 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ
     sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare
 27 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ
     kāśirājasutāyāś ca yathā kāmaḥ purātanaḥ
 28 tataḥ sā rāmam abhyetya jananī me mahānadī
     madarthaṃ tam ṛṣiṃ devī kṣamayām āsa bhārgavam
     bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt
 29 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya
     na hi me kurute kāmam ity ahaṃ tam upāgamam
 30 saṃjaya uvāca
     tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat
     na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ
 31 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ
     āhvayām āsa ca punar yuddhāya dvijasattamaḥ


Next: Chapter 180