Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 171

  1 भीष्म उवाच
      ततॊ ऽहं भरतश्रेष्ठ मातरं वीरमातरम
      अभिगम्यॊपसंगृह्य दाशेयीम इदम अब्रुवम
  2 इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान
      विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः
  3 ततॊ मूर्धन्य उपाघ्राय पर्यश्रुनयना नृप
      आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं तवया
  4 सत्यवत्यास तव अनुमते विवाहे समुपस्थिते
      उवाच वाक्यं सव्रीडा जयेष्ठा काशिपतेः सुता
  5 भीष्म तवम असि धर्मज्ञः सर्वशास्त्रविशारदः
      शरुत्वा च धर्म्यं वचनं मह्यं कर्तुम इहार्हसि
  6 मया शाल्वपतिः पूर्वं मनसाभिवृतॊ वरः
      तेन चास्मि वृता पूर्वं रहस्य अविदिते पितुः
  7 कथं माम अन्यकामां तवं राजञ शास्त्रम अधीत्य वै
      वासयेथा गृहे भीष्म कौरवः सन विशेषतः
  8 एतद बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
      यत कषमं ते महाबाहॊ तद इहारब्धुम अर्हसि
  9 स मां परतीक्षते वयक्तं शाल्वराजॊ विशां पते
      कृपां कुरु महाबाहॊ मयि धर्मभृतां वर
      तवं हि सत्यव्रतॊ वीर पृथिव्याम इति नः शरुतम
  1 bhīṣma uvāca
      tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram
      abhigamyopasaṃgṛhya dāśeyīm idam abruvam
  2 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān
      vicitravīryasya kṛte vīryaśulkā upārjitāḥ
  3 tato mūrdhany upāghrāya paryaśrunayanā nṛpa
      āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā
  4 satyavatyās tv anumate vivāhe samupasthite
      uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā
  5 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ
      śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi
  6 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ
      tena cāsmi vṛtā pūrvaṃ rahasy avidite pituḥ
  7 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai
      vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ
  8 etad buddhyā viniścitya manasā bharatarṣabha
      yat kṣamaṃ te mahābāho tad ihārabdhum arhasi
  9 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate
      kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara
      tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam


Next: Chapter 172