Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 148

  1 [वासु]
      एवम उक्ते तु भीष्मेण दरॊणेन विदुरेण च
      गान्धार्या धृतराष्ट्रेण न च मन्दॊ ऽनवबुध्यत
  2 अवधूयॊत्थितः करुद्धॊ रॊषात संरक्तलॊचनः
      अन्वद्रवन्त तं पश्चाद राजानस तयक्तजीविताः
  3 अज्ञापयच च राज्ञस तान पार्थिवन दुष्टचेतसः
      परयाध्वं वै कुरुक्षेत्रं पुष्यॊ ऽदयेति पुनः पुनः
  4 ततस ते पृथिवीपालाः परययुः सह सैनिकाः
      भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचॊदिताः
  5 अक्षौहिण्यॊ दशैका च पार्थिवानां समागताः
      तासां परमुखतॊ भीष्मस तालकेतुर वयरॊचत
      यद अत्र युक्तं पराप्तं च तद विधत्स्व विशां पते
  6 उक्तं भीष्मेण यद वाक्यं दरॊणेन विदुरेण च
      गान्धार्या धृतराष्ट्रेण समक्षं मम भारत
      एतत ते कथितं राजन यद्वृत्तं कुरुसंसदि
  7 साम दादौ परयुक्तं मे राजन सौभ्रात्रम इच्छता
      अभेदात कुरुवंशस्य परजानां च विवृद्धये
  8 पुनर भेदश च मे युक्तॊ यदा साम न गृह्यते
      कर्मानुकीर्तनं चैव देव मानुषसंहितम
  9 यदा नाद्रियते वाक्यं सामपूर्वं सुयॊधनः
      तदा मया समानीय भेदिताः सर्वपार्थिवाः
  10 अद्भुतानि च घॊराणि दारुणानि च भारत
     अमानुषाणि कर्माणि दर्शितानि च मे विभॊ
 11 भर्त्सयित्वा तु राज्ञस तांस तृणी कृत्यसुयॊधनम
     राध्येयं भीषयित्वा च सौबलं च पुनः पुनः
 12 नयूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः
     भेदयित्वा नृपान सर्वान वाग्भिर मन्त्रेण चासकृत
 13 पुनः सामाभिसंयुक्तं संप्रदानम अथाब्रुवम
     अभेदात कुरुवंशस्य कार्ययॊगात तथैव च
 14 ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च
     तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम अधश चराः
 15 परयच्छन्तु च ते राज्यम अनीशास ते भवन्तु च
     यथाह राजा गाङ्गेयॊ विदुरश च तथास्तु तत
 16 सर्वं भवतु ते राज्यं पञ्च गरामान विसर्जय
     अवश्यं भरणीया हि पितुस ते राजसत्तम
 17 एवम उक्तस तु दुष्टात्मा नैव भावं वयमुञ्चत
     दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा
 18 निर्याताश च विनाशाय कुरुक्षेत्रं नराधिपाः
     एतत ते कथितं सर्वं यद्वृत्तं कुरुसंसदि
 19 न ते राज्यं परयच्छन्ति विना युद्धेन पाण्डव
     विनाशहेतवः सर्वे परत्युपस्थित मृत्यवः
  1 [vāsu]
      evam ukte tu bhīṣmeṇa droṇena vidureṇa ca
      gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata
  2 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ
      anvadravanta taṃ paścād rājānas tyaktajīvitāḥ
  3 ajñāpayac ca rājñas tān pārthivan duṣṭacetasaḥ
      prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ
  4 tatas te pṛthivīpālāḥ prayayuḥ saha sainikāḥ
      bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ
  5 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ
      tāsāṃ pramukhato bhīṣmas tālaketur vyarocata
      yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate
  6 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca
      gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata
      etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi
  7 sāma dādau prayuktaṃ me rājan saubhrātram icchatā
      abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye
  8 punar bhedaś ca me yukto yadā sāma na gṛhyate
      karmānukīrtanaṃ caiva deva mānuṣasaṃhitam
  9 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ
      tadā mayā samānīya bheditāḥ sarvapārthivāḥ
  10 adbhutāni ca ghorāṇi dāruṇāni ca bhārata
     amānuṣāṇi karmāṇi darśitāni ca me vibho
 11 bhartsayitvā tu rājñas tāṃs tṛṇī kṛtyasuyodhanam
     rādhyeyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ
 12 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ
     bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt
 13 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam
     abhedāt kuruvaṃśasya kāryayogāt tathaiva ca
 14 te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca
     tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaś carāḥ
 15 prayacchantu ca te rājyam anīśās te bhavantu ca
     yathāha rājā gāṅgeyo viduraś ca tathāstu tat
 16 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya
     avaśyaṃ bharaṇīyā hi pitus te rājasattama
 17 evam uktas tu duṣṭātmā naiva bhāvaṃ vyamuñcata
     daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā
 18 niryātāś ca vināśāya kurukṣetraṃ narādhipāḥ
     etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi
 19 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava
     vināśahetavaḥ sarve pratyupasthita mṛtyavaḥ


Next: Chapter 149