Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 131

  1 [क]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      विदुरायाश च संवादं पुत्रस्य च परंतप
  2 अत्र शरेयश च भूयश च यथा सा वक्तुम अर्हति
      यशस्विनी मनुमती कुले जाता विभावरी
  3 कषत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी
      विश्रुता राजसंसत्सु शरुतवाक्या बहुश्रुता
  4 विदुरा नाम वै सत्या जगर्हे पुत्रम औरसम
      निर्जितं सिन्धुराजेन शयानं दीनचेतसम
      अनन्दनम अधर्मज्ञं दविषतां हर्षवर्धनम
  5 न मया तवं न पित्रासि जातः कवाभ्यागतॊ हय असि
      निर्मन्युर उपशाखीयः पुरुषः कलीब साधनः
  6 यावज जीवं निराशॊ ऽसि कल्याणाय धुरं वह
      मात्मानम अवमन्यस्व मैनम अल्पेन बीभरः
      मनः कृत्वा सुकल्याणं मा भैस तवं परतिसंस्तभ
  7 उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
      अमित्रान नन्दयन सर्वान निर्मानॊ बन्धुशॊकदः
  8 सुपूरा वै कुनदिका सुपूरॊ मूषिकाञ्जलिः
      सुसंतॊषः कापुरुषः सवल्पकेनापि तुष्यति
  9 अप्य अरेर आरुजन दंष्ट्राम आश्वा इव निधनं वरज
      अपि वा संशयं पराप्य जीविते ऽपि पराक्रम
  10 अप्य अरेः शयेनवच छिद्रं पश्येस तवं विपरिक्रमन
     विनदन वाथ वा तूष्णीं वयॊम्नि वापरिशङ्कितः
 11 तवम एवं परेतवच छेषे कस्माद वज्रहतॊ यथा
     उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
 12 मास्तं गमस तवं कृपणॊ विश्रूयस्व सवकर्मणा
     मा मध्ये मा जघन्ये तवं माधॊ भूस तिष्ठ चॊर्जितः
 13 अलातं तिन्दुकस्येव मुहूर्तम अपि विज्वल
     मा तुषाग्निर इवानर्चिः काकरङ्खा जिजीविषुः
     मुहूर्तं जवलितं शरेयॊ न तु धूमायितं चिरम
 14 मा ह सम कस्य चिद गेहे जनी राज्ञः खरी मृदुः
     कृत्वा मानुष्यकं कर्म सृत्वाजिं यावद उत्तमम
     धर्मस्यानृण्यम आप्नॊति न चात्मानं विगर्हते
 15 अलब्ध्वा यदि वा लब्ध्वा नानुशॊचन्ति पण्डिताः
     आनन्तर्यं चारभते न पराणानां धनायते
 16 उद्भावयस्व वीर्यं वा तां वा गच्छ धरुवां गतिम
     धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि
 17 इष्टापूर्तं हि ते कलीब कीर्तिश च सकला हता
     विच्छिन्नं भॊगमूलं ते किंनिमित्तं हि जीवसि
 18 शत्रुर निमज्जता गराह्यॊ जङ्घायां परपतिष्यता
     विपरिच्छिन्न मूलॊ ऽपि न विषीदेत कथं चन
     उद्यम्य दुरम उत्कर्षेद आजानेय कृतं समरन
 19 कुरु सत्त्वं च मानं च विद्धि पौरुषम आत्मनः
     उद्भावय कुलं मग्नं तवत्कृते सवयम एव हि
 20 यस्य वृत्तं न जल्पन्ति मानवा महद अद्भुतम
     राशिवर्धन मात्रं स नैव सत्री न पुनः पुमान
 21 दाने तपसि शौर्ये च यस्य न परथितं यशः
     विद्यायाम अर्थलाभे वा मातुर उच्चार एव सः
 22 शरुतेन तपसा वापि शरिया वा विक्रमेण वा
     जनान यॊ ऽभिभवत्य अन्यान कर्णमा हि स वै पुमान
 23 न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि
     नृशंस्याम अयशस्यां च दुःखां कापुरुषॊचिताम
 24 यम एनम अभिनन्देयुर अमित्राः पुरुषं कृशम
     लॊकस्य समवज्ञातं निहीताशन वाससम
 25 अहॊ लाभकरं दीनम अल्पजीवनम अल्पकम
     नेदृशं बन्धुम आसाद्य बान्धवः सुखम एधते
 26 अवृत्त्यैव विपत्स्यामॊ वयं राष्ट्रात परवासिताः
     सर्वकामरसैर हीनाः सथानभ्रष्टा अकिंचनाः
 27 अवर्ण कारिणं सत्सु कुलवंशस्य नाशनम
     कलिं पुत्र परवादेन संजय तवाम अजीजनम
 28 निरमर्षं निरुत्साहं निर्वीर्यम अरिनन्दनम
     मा सम सीमन्तिनी का चिज जनयेत पुत्रम ईदृशम
 29 मा धूमाय जवलात्यन्तम आक्रम्य जहि शात्रवान
     जवल मूर्धन्य अमित्राणां मुहूर्तम अपि वा कषणम
 30 एतावान एव पुरुषॊ यद अमर्षी यद अक्षमी
     कषमावान निरमर्शश च नैव सत्री न पुनः पुमान
 31 संतॊषॊ वै शरियं हन्ति तथानुक्रॊश एव च
     अनुत्थान भये चॊभे निरीहॊ नाश्नुते महत
 32 एभ्यॊ निकृतिपापेभ्यः परमुञ्चात्मानम आत्मना
     आयसं हृदयं कृत्वा मृगयस्व पुनः सवकम
 33 पुरं विषहते यस्मात तस्मात पुरुष उच्यते
     तम आहुर वयर्थनामानं सत्रीवद य इह जीवति
 34 शूरस्यॊर्जित सत्त्वस्य सिंहविक्रान्त गामिनः
     दिष्ट भावं गतस्यापि विघसे मॊदते परजा
 35 य आत्मनः परिय सुखे हित्वा मृगयते शरियम
     अमात्यानाम अथॊ हर्षम आदधात्य अचिरेण सः
 36 किं नु ते माम अपश्यन्त्याः पृथिव्या अपि सर्वया
     किम आभरणकृत्यं ते किं भॊगैर जीवितेन वा
 37 किम अद्यकानां ये लॊका दविषन्तस तान अवाप्नुयुः
     ये तव आदृतात्मनां लॊकाः सुहृदस तान वरजन्तु नः
 38 भृत्यैर विहीयमानानां परपिण्डॊपजीविनाम
     कृपणानाम असत्त्वानां मा वृत्तिम अनुवर्तिथाः
 39 अनु तवां तात जीवन्तु बराह्मणाः सुहृदस तथा
     पर्जन्यम इव भूतानि देवा इव शतक्रतुम
 40 यम आजीवन्ति पुरुषं सर्वभूतानि संजय
     पक्वं दरुमम इवासाद्य तस्य जीवितम अर्थवत
 41 यस्य शूरस्य विक्रान्तैर एधन्ते बान्धवाः सुखम
     तरिदशा इव शक्रस्य साधु तस्येह जीवितम
 42 सवबाहुबलम आश्रित्य यॊ ऽभयुज्जीवति मानवः
     स लॊके लभते कीर्तिं परत्र च शुभां गतिम
  1 [k]
      atrāpy udāharantīmam itihāsaṃ purātanam
      vidurāyāś ca saṃvādaṃ putrasya ca paraṃtapa
  2 atra śreyaś ca bhūyaś ca yathā sā vaktum arhati
      yaśasvinī manumatī kule jātā vibhāvarī
  3 kṣatradharmaratā dhanyā vidurā dīrghadarśinī
      viśrutā rājasaṃsatsu śrutavākyā bahuśrutā
  4 vidurā nāma vai satyā jagarhe putram aurasam
      nirjitaṃ sindhurājena śayānaṃ dīnacetasam
      anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam
  5 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hy asi
      nirmanyur upaśākhīyaḥ puruṣaḥ klība sādhanaḥ
  6 yāvaj jīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha
      mātmānam avamanyasva mainam alpena bībharaḥ
      manaḥ kṛtvā sukalyāṇaṃ mā bhais tvaṃ pratisaṃstabha
  7 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ
      amitrān nandayan sarvān nirmāno bandhuśokadaḥ
  8 supūrā vai kunadikā supūro mūṣikāñjaliḥ
      susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati
  9 apy arer ārujan daṃṣṭrām āśvā iva nidhanaṃ vraja
      api vā saṃśayaṃ prāpya jīvite 'pi parākrama
  10 apy areḥ śyenavac chidraṃ paśyes tvaṃ viparikraman
     vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ
 11 tvam evaṃ pretavac cheṣe kasmād vajrahato yathā
     uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ
 12 māstaṃ gamas tvaṃ kṛpaṇo viśrūyasva svakarmaṇā
     mā madhye mā jaghanye tvaṃ mādho bhūs tiṣṭha corjitaḥ
 13 alātaṃ tindukasyeva muhūrtam api vijvala
     mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ
     muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram
 14 mā ha sma kasya cid gehe janī rājñaḥ kharī mṛduḥ
     kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam
     dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate
 15 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ
     ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate
 16 udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim
     dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi
 17 iṣṭāpūrtaṃ hi te klība kīrtiś ca sakalā hatā
     vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi
 18 śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā
     viparicchinna mūlo 'pi na viṣīdet kathaṃ cana
     udyamya duram utkarṣed ājāneya kṛtaṃ smaran
 19 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ
     udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi
 20 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam
     rāśivardhana mātraṃ sa naiva strī na punaḥ pumān
 21 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ
     vidyāyām arthalābhe vā mātur uccāra eva saḥ
 22 śrutena tapasā vāpi śriyā vā vikrameṇa vā
     janān yo 'bhibhavaty anyān karṇamā hi sa vai pumān
 23 na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi
     nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām
 24 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam
     lokasya samavajñātaṃ nihītāśana vāsasam
 25 aho lābhakaraṃ dīnam alpajīvanam alpakam
     nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate
 26 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ
     sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ
 27 avarṇa kāriṇaṃ satsu kulavaṃśasya nāśanam
     kaliṃ putra pravādena saṃjaya tvām ajījanam
 28 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam
     mā sma sīmantinī kā cij janayet putram īdṛśam
 29 mā dhūmāya jvalātyantam ākramya jahi śātravān
     jvala mūrdhany amitrāṇāṃ muhūrtam api vā kṣaṇam
 30 etāvān eva puruṣo yad amarṣī yad akṣamī
     kṣamāvān niramarśaś ca naiva strī na punaḥ pumān
 31 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca
     anutthāna bhaye cobhe nirīho nāśnute mahat
 32 ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā
     āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam
 33 puraṃ viṣahate yasmāt tasmāt puruṣa ucyate
     tam āhur vyarthanāmānaṃ strīvad ya iha jīvati
 34 śūrasyorjita sattvasya siṃhavikrānta gāminaḥ
     diṣṭa bhāvaṃ gatasyāpi vighase modate prajā
 35 ya ātmanaḥ priya sukhe hitvā mṛgayate śriyam
     amātyānām atho harṣam ādadhāty acireṇa saḥ
 36 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā
     kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā
 37 kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ
     ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu naḥ
 38 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām
     kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ
 39 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā
     parjanyam iva bhūtāni devā iva śatakratum
 40 yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya
     pakvaṃ drumam ivāsādya tasya jīvitam arthavat
 41 yasya śūrasya vikrāntair edhante bāndhavāḥ sukham
     tridaśā iva śakrasya sādhu tasyeha jīvitam
 42 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ
     sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim


Next: Chapter 132