Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 128

  1 [व]
      तत तु वाक्यम अनादृत्य सॊ ऽरथवन मातृभाषितम
      पुनः परतस्थे संरम्भत सकाशम अकृतात्मनाम
  2 ततः सभाया निर्गम्य मन्त्रयाम आस कौरवः
      सौबलेन मताक्षेण राज्ञा शकुनिना सह
  3 दुर्यॊधनस्य कर्णस्य शकुनेः सौबलस्य च
      दुःशासनचतुर्थानाम इदम आसीद विचेष्टितम
  4 पुरायम अस्मान गृह्णाति कषिप्रकारी जनार्दनः
      सहितॊ धृतराष्ट्रेण राज्ञा शांतनवेन च
  5 वयम एव हृषीकेशं निगृह्णीम बलाद इव
      परसह्य पुरुषव्याघ्रम इन्द्रॊ वैरॊचनिं यथा
  6 शरुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः
      निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवॊरगाः
  7 अयं हय एषां महाबाहुः सर्वेषां शर्म वर्म च
      अस्मिन गृहीते वरदे ऋषभे सर्वसात्वताम
      निरुद्यमा भविष्यन्ति पाण्डवाः सॊमकैः सह
  8 तस्माद वयम इहैवैनं केशवं कषिप्रकारिणम
      करॊशतॊ धृतराष्ट्रस्य बद्ध्वा यॊत्स्यामहे रिपून
  9 तेषां पापम अभिप्रायं पापानां दुष्टचेतसाम
      इङ्गितज्ञः कविः कषिप्रम अन्वबुध्यत सात्यकिः
  10 तदर्थम अभिनिष्क्रम्य हार्दिक्येन सहास्थितः
     अब्रवीत कृतवर्माणं कषिप्रं यॊजय वाहिनीम
 11 वयूढानीकः सभा दवारम उपतिष्ठस्व दंशितः
     यावद आख्याम्य अहं चैतत कृष्णायाक्लिष्ट कर्मणे
 12 स परविश्य सभां वीरः सिंहॊ गिरिगुहाम इव
     आचष्ट तम अभिप्रायं केशवाय महात्मने
 13 धृतराष्ट्रं ततश चैव विदुरं चान्वभाषत
     तेषाम एतम अभिप्रायम आचचक्षे समयन्न इव
 14 धर्माद अपेतम अर्थाच च कर्म साधु विगर्हितम
     मन्दाः कर्तुम इहेच्छन्ति न चावाप्यं कथं चन
 15 पुरा विकुर्वते मूढाः पापात्मानः समागताः
     धर्षिताः काममन्युभ्यां करॊधलॊभ वशानुगाः
 16 इमं हि पुण्डरीकाक्षं जिघृक्षन्त्य अल्पचेतसः
     पटेनानिगं परज्वलितं यथा बाला यथा जडाः
 17 सात्यकेस तद वचः शरुत्वा विदुरॊ दीर्घदर्शिवान
     धृतराष्ट्रं महाबाहुम अब्रवीत कुरुसंसदि
 18 राजन परीतकालास ते पुत्राः सर्वे परंतप
     अयशस्यम अशक्यं च कर्म कर्तुं समुद्यताः
 19 इमं हि पुण्डरीकाक्षम अभिभूय परसह्य च
     निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम
 20 इमं पुरुषशार्दूलम अप्रधृष्यं दुरासदम
     आसाद्य न भविष्यन्ति पतंगा इव पावकम
 21 अयम इच्छन हि तान सर्वान यतमानाञ जनार्दनः
     सिंहॊ मृगान इव करुद्धॊ गमयेद यमसादनम
 22 न तव अयं निन्तिदं कर्म कुर्यात कृष्णः कथं चन
     न च धर्माद अपक्रामेद अच्युतः पुरुषॊत्तमः
 23 विदुरेणैवम उक्ते तु केशवॊ वाक्यम अब्रवीत
     धृतराष्ट्रम अभिप्रेक्ष्य सुहृदां शृण्वतां मिथः
 24 राजन्न एते यदि करुद्धा मां निगृह्णीयुर ओजसा
     एते वा माम अहं वैनान अनुजानीहि पार्थिव
 25 एतान हि सर्वान संरब्धान नियन्तुम अहम उत्सहे
     न तव अहं निन्दितं कर्म कुर्यां पापं कथं चन
 26 पाण्डवार्थे हि लुभ्यन्तः सवार्थाद धास्यन्ति ते सुताः
     एते चेद एवम इच्छन्ति कृतकार्यॊ युधिष्ठिरः
 27 अद्यैव हय अहम एतांश च ये चैतान अनु भारत
     निगृह्य राजन पार्थेभ्यॊ दद्यां किं दुष्कृतं भवेत
 28 इदं तु न परवर्तेयं निन्दितं कर्म भारत
     संनिधौ ते महाराज करॊधजं पापबुद्धिजम
 29 एष दुर्यॊधनॊ राजन यथेच्छति तथास्तु तत
     अहं तु सर्वान समयान अनुजानामि भारत
 30 एतच छरुत्वा तु विदुरं धृतराष्ट्रॊ ऽभयभाषत
     कषिप्रम आनय तं पापं राज्यलुब्धं सुयॊधनम
 31 सह मित्रं सहामात्यं ससॊदर्यं सहानुगम
     शक्नुयां यदि पन्थानम अवतारयितुं पुनः
 32 ततॊ दुर्यॊधनं कषत्ता पुनः परावेशयत सभाम
     अकामं भरातृभिः सार्धं राजभिः परिवारितम
 33 अथ दुर्यॊधनं राजा धृतराष्ट्रॊ ऽभयभाषत
     कर्ण दुःशासनाभ्यां च राजभिश चाभिसंवृतम
 34 नृशंसपापभूयिष्ठ कषुद्रकर्म सहायवान
     पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि
 35 अशक्यम अयशस्यं च सद्भिश चापि विगर्हितम
     यथा तवादृशकॊ मूढॊ वयवस्येत कुलपांसनः
 36 तवम इमं पुण्डरीकाक्षम अप्रधृष्यं दुरासदम
     पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि
 37 यॊ न शक्यॊ बलात कर्तुं देवैर अपि सवासवैः
     तं तवं परार्थयसे मन्दबालश चन्द्रमसं यथा
 38 देवैर मनुष्यैर गन्धर्वैर असुरैर उरगैश च यः
     न सॊढुं समरे शक्यस तं न बुध्यसि केशवम
 39 दुर्ग्रहः पाणिना वायुर दुःस्पर्शः पाणिना शशी
     दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवॊ बलात
 40 इत्य उक्ते धृतराष्ट्रेण कषत्तापि विदुरॊ ऽबरवीत
     दुर्यॊधनम अभिप्रेक्ष्य धार्तराष्ट्रम अमर्षणम
 41 सौभद्वारे वानरेन्द्रॊ दविविदॊ नाम नामतः
     शिला वर्षेण महता छादयाम आस केशवम
 42 गरहीतुकामॊ विक्रम्य सर्वयत्नेन माधवम
     गरहीतुं नाशकत तत्र तं तवं परार्थयसे बलात
 43 निर्मॊचने षट सहस्राः पाशैर बद्ध्वा महासुराः
     गरहीतुं नाशकंश चैनं तं तवं परार्थयसे बलात
 44 पराग्ज्यॊतिष गतं शौरिं नरकः सह दानवैः
     गरहीतुं नाशकत तत्र तं तवं परार्थयसे बलात
 45 अनेन हि हता बाल्ये पूतना शिशुना तथा
     गॊवर्धनॊ धारितश च गवार्थे भरतर्षभ
 46 अरिष्टॊ धेनुकश चैव चाणूरश च महाबलः
     अश्वराजश च निहतः कंसश चारिष्टम आचरन
 47 जरासंधश च वक्रश च शिशुपालश च वीर्यवान
     बाणश च निहतः संख्ये राजान च निषूदिताः
 48 वरुणॊ निर्जितॊ राजा पावकश चामितौजसा
     पारिजातं च हरता जितः साक्षाच छची पतिः
 49 एकार्णवे शयानेन हतौ तौ मधुकैटभौ
     जन्मान्तरम उपागम्य हयग्रीवस तथा हतः
 50 अयं कर्ता न करियते कारणं चापि पौरुषे
     यद यद इच्छेद अयं शौरिस तत तत कुर्याद अयत्नतः
 51 तं न बुध्यसि गॊविन्दं घॊरविक्रमम अच्युतम
     आशीविषम इव करुद्धं तेजॊराशिम अनिर्जितम
 52 परधर्षयन महाबाहुं कृष्णम अक्लिष्टकारिणम
     पतंगॊ ऽगनिम इवासाद्य सामात्यॊ न भविष्यसि
  1 [v]
      tat tu vākyam anādṛtya so 'rthavan mātṛbhāṣitam
      punaḥ pratasthe saṃrambhat sakāśam akṛtātmanām
  2 tataḥ sabhāyā nirgamya mantrayām āsa kauravaḥ
      saubalena matākṣeṇa rājñā śakuninā saha
  3 duryodhanasya karṇasya śakuneḥ saubalasya ca
      duḥśāsanacaturthānām idam āsīd viceṣṭitam
  4 purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ
      sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
  5 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva
      prasahya puruṣavyāghram indro vairocaniṃ yathā
  6 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ
      nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ
  7 ayaṃ hy eṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca
      asmin gṛhīte varade ṛṣabhe sarvasātvatām
      nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha
  8 tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam
      krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn
  9 teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām
      iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ
  10 tadartham abhiniṣkramya hārdikyena sahāsthitaḥ
     abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm
 11 vyūḍhānīkaḥ sabhā dvāram upatiṣṭhasva daṃśitaḥ
     yāvad ākhyāmy ahaṃ caitat kṛṣṇāyākliṣṭa karmaṇe
 12 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva
     ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane
 13 dhṛtarāṣṭraṃ tataś caiva viduraṃ cānvabhāṣata
     teṣām etam abhiprāyam ācacakṣe smayann iva
 14 dharmād apetam arthāc ca karma sādhu vigarhitam
     mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃ cana
 15 purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ
     dharṣitāḥ kāmamanyubhyāṃ krodhalobha vaśānugāḥ
 16 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣanty alpacetasaḥ
     paṭenānigṃ prajvalitaṃ yathā bālā yathā jaḍāḥ
 17 sātyakes tad vacaḥ śrutvā viduro dīrghadarśivān
     dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi
 18 rājan parītakālās te putrāḥ sarve paraṃtapa
     ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ
 19 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca
     nigrahītuṃ kilecchanti sahitā vāsavānujam
 20 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam
     āsādya na bhaviṣyanti pataṃgā iva pāvakam
 21 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ
     siṃho mṛgān iva kruddho gamayed yamasādanam
 22 na tv ayaṃ nintidaṃ karma kuryāt kṛṣṇaḥ kathaṃ cana
     na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ
 23 vidureṇaivam ukte tu keśavo vākyam abravīt
     dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ
 24 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā
     ete vā mām ahaṃ vainān anujānīhi pārthiva
 25 etān hi sarvān saṃrabdhān niyantum aham utsahe
     na tv ahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃ cana
 26 pāṇḍavārthe hi lubhyantaḥ svārthād dhāsyanti te sutāḥ
     ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ
 27 adyaiva hy aham etāṃś ca ye caitān anu bhārata
     nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet
 28 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata
     saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam
 29 eṣa duryodhano rājan yathecchati tathāstu tat
     ahaṃ tu sarvān samayān anujānāmi bhārata
 30 etac chrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata
     kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam
 31 saha mitraṃ sahāmātyaṃ sasodaryaṃ sahānugam
     śaknuyāṃ yadi panthānam avatārayituṃ punaḥ
 32 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām
     akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam
 33 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata
     karṇa duḥśāsanābhyāṃ ca rājabhiś cābhisaṃvṛtam
 34 nṛśaṃsapāpabhūyiṣṭha kṣudrakarma sahāyavān
     pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi
 35 aśakyam ayaśasyaṃ ca sadbhiś cāpi vigarhitam
     yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ
 36 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam
     pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi
 37 yo na śakyo balāt kartuṃ devair api savāsavaiḥ
     taṃ tvaṃ prārthayase mandabālaś candramasaṃ yathā
 38 devair manuṣyair gandharvair asurair uragaiś ca yaḥ
     na soḍhuṃ samare śakyas taṃ na budhyasi keśavam
 39 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī
     durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt
 40 ity ukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt
     duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam
 41 saubhadvāre vānarendro dvivido nāma nāmataḥ
     śilā varṣeṇa mahatā chādayām āsa keśavam
 42 grahītukāmo vikramya sarvayatnena mādhavam
     grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt
 43 nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ
     grahītuṃ nāśakaṃś cainaṃ taṃ tvaṃ prārthayase balāt
 44 prāgjyotiṣa gataṃ śauriṃ narakaḥ saha dānavaiḥ
     grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt
 45 anena hi hatā bālye pūtanā śiśunā tathā
     govardhano dhāritaś ca gavārthe bharatarṣabha
 46 ariṣṭo dhenukaś caiva cāṇūraś ca mahābalaḥ
     aśvarājaś ca nihataḥ kaṃsaś cāriṣṭam ācaran
 47 jarāsaṃdhaś ca vakraś ca śiśupālaś ca vīryavān
     bāṇaś ca nihataḥ saṃkhye rājāna ca niṣūditāḥ
 48 varuṇo nirjito rājā pāvakaś cāmitaujasā
     pārijātaṃ ca haratā jitaḥ sākṣāc chacī patiḥ
 49 ekārṇave śayānena hatau tau madhukaiṭabhau
     janmāntaram upāgamya hayagrīvas tathā hataḥ
 50 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe
     yad yad icched ayaṃ śauris tat tat kuryād ayatnataḥ
 51 taṃ na budhyasi govindaṃ ghoravikramam acyutam
     āśīviṣam iva kruddhaṃ tejorāśim anirjitam
 52 pradharṣayan mahābāhuṃ kṛṣṇam akliṣṭakāriṇam
     pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi


Next: Chapter 129