Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 123

  1 [व]
      ततः शांतनवॊ भीष्मॊ दुर्यॊधनम अमर्षणम
      केशवस्य वचः शरुत्वा परॊवाच भरतर्षभ
  2 कृष्णेन वाक्यम उक्तॊ ऽसि सुहृदां शमम इच्छता
      अनुपश्यस्व तत तात मा मन्युवशम अन्वगाः
  3 अकृत्वा वचनं तात केशवस्य महात्मनः
      शरेयॊ न जातु न सुखं न कल्याणम अवाप्स्यसि
  4 धर्म्यम अर्थं महाबाहुर आह तवां तात केशवः
      तम अर्थम अभिपद्यस्व मा राजन नीनशः परजाः
  5 इमां शरियं परज्वलितां भारतीं सर्वराजसु
      जीवतॊ धृतराष्ट्रस्य दौरात्म्याद भरंशयिष्यसि
  6 आत्मानं च सहामात्यं सपुत्रपशुबान्धवम
      सह मित्रम असद बुद्ध्या जीविताद भरंशयिष्यसि
  7 अतिक्रामन केशवस्य तथ्यं वचनम अर्थवत
      पितुश च भतर शरेष्ठ विदुरस्य च धीमतः
  8 मा कुलघ्नॊ ऽनतपुरुषॊ दुर्मतिः कापथं गमः
      पितरं मातरं चैव वृद्धौ शॊकाय मा ददः
  9 अथ दरॊणॊ ऽबरवीत तत्र दुर्यॊधनम इदं वचः
      अमर्षवशम आपन्नॊ निःश्वसन्तं पुनः पुनः
  10 धर्मार्थयुक्तं वचनम आह तवां तात केशवः
     तथा भीष्मः शांतनवस तज जुषस्व नराधिप
 11 पराज्ञौ मेधाविनौ दान्ताव अर्थकामौ बहुश्रुतौ
     आहतुस तवां हितं वाक्यं तद आदत्स्व परंतप
 12 अनुतिष्ठ महाप्राज्ञ कृष्ण भीष्मौ यद ऊचतुः
     मा वचॊ लघु बुद्धीनां समास्थास तवं परंतप
 13 ये तवां परॊत्साहयन्त्य एते नैते कृत्याय कर्हि चित
     वैरं परेषां गरीवायां परतिमॊक्ष्यन्ति संयुगे
 14 मा कुरूञ जीघनः सर्वान पुत्रान भरातॄंस तथैव च
     वासुदेवार्जुनौ यत्र विद्ध्य अजेयं बलं हि तत
 15 एतच चैव मतं सत्यं सुहृदॊः कृष्ण भीष्मयॊः
     यदि नादास्यसे तात पश्चात तप्स्यसि भारत
 16 यथॊक्तं जामदग्न्येन भूयान एव ततॊ ऽरजुनः
     कृष्णॊ हि देवकीपुत्रॊ देवैर अपि दुरुत्सहः
 17 किं ते सुखप्रियेणेह परॊक्तेन भरतर्षभ
     एतत ते सर्वम आख्यातं यथेच्छसि तथा कुरु
     न हि तवाम उत्सहे वक्तुं भूयॊ भरतसत्तम
 18 तस्मिन वाक्यान्तरे वाक्यं कषत्तापि विदुरॊ ऽबरवीत
     दुर्यॊधनम अभिप्रेक्ष्य धार्तराष्ट्रम अमर्षणम
 19 दुर्यॊधन न शॊचामि तवाम अहं भरतर्षभ
     इमौ तु वृद्धौ शॊचामि गान्धारीं पितरं च ते
 20 याव अनाथौ चरिष्येते तवया नाथेन दुर्हृदा
     हतमित्रौ हतामात्यौ लूनपक्षाव इव दविजौ
 21 भिक्षुकौ विचरिष्येते शॊचन्तौ पृथिवीम इमाम
     कुलघ्नम ईदृशं पापं जनयित्वा कुपूरुषम
 22 अथ दुर्यॊधनं राजा धृतराष्ट्रॊ ऽभयभाषत
     आसीनं भरातृभिः सार्धं राजभिः परिवारितम
 23 दुर्यॊधन निबॊधेदं शौरिणॊक्तं महात्मना
     आदत्स्व शिवम अत्यन्तं यॊगक्षेमवद अव्ययम
 24 अनेन हि सहायेन कृष्णेनाक्लिष्ट कर्मणा
     इष्टान सर्वान अभिप्रायान पराप्स्यामः सर्वराजसु
 25 सुसंहितः केशवेन गच्छ तात युधिष्ठिरम
     चर सवस्त्ययनं कृत्ष्णं भारतानाम अनामयम
 26 वासुदेवेन तीर्थेन तात गच्छस्व संगमम
     कालप्राप्तम इदं मन्ये मा तवं दुर्यॊधनातिगाः
 27 शमं चेद याचमानं तवं परत्याख्यास्यसि केशवम
     तवदर्थम अभिजल्पन्तं न तवास्त्य अपराभवः
  1 [v]
      tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam
      keśavasya vacaḥ śrutvā provāca bharatarṣabha
  2 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā
      anupaśyasva tat tāta mā manyuvaśam anvagāḥ
  3 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ
      śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi
  4 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ
      tam artham abhipadyasva mā rājan nīnaśaḥ prajāḥ
  5 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu
      jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi
  6 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam
      saha mitram asad buddhyā jīvitād bhraṃśayiṣyasi
  7 atikrāman keśavasya tathyaṃ vacanam arthavat
      pituś ca bhatara śreṣṭha vidurasya ca dhīmataḥ
  8 mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ
      pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ
  9 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ
      amarṣavaśam āpanno niḥśvasantaṃ punaḥ punaḥ
  10 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ
     tathā bhīṣmaḥ śāṃtanavas taj juṣasva narādhipa
 11 prājñau medhāvinau dāntāv arthakāmau bahuśrutau
     āhatus tvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa
 12 anutiṣṭha mahāprājña kṛṣṇa bhīṣmau yad ūcatuḥ
     mā vaco laghu buddhīnāṃ samāsthās tvaṃ paraṃtapa
 13 ye tvāṃ protsāhayanty ete naite kṛtyāya karhi cit
     vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge
 14 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃs tathaiva ca
     vāsudevārjunau yatra viddhy ajeyaṃ balaṃ hi tat
 15 etac caiva mataṃ satyaṃ suhṛdoḥ kṛṣṇa bhīṣmayoḥ
     yadi nādāsyase tāta paścāt tapsyasi bhārata
 16 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ
     kṛṣṇo hi devakīputro devair api durutsahaḥ
 17 kiṃ te sukhapriyeṇeha proktena bharatarṣabha
     etat te sarvam ākhyātaṃ yathecchasi tathā kuru
     na hi tvām utsahe vaktuṃ bhūyo bharatasattama
 18 tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt
     duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam
 19 duryodhana na śocāmi tvām ahaṃ bharatarṣabha
     imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te
 20 yāv anāthau cariṣyete tvayā nāthena durhṛdā
     hatamitrau hatāmātyau lūnapakṣāv iva dvijau
 21 bhikṣukau vicariṣyete śocantau pṛthivīm imām
     kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam
 22 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata
     āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam
 23 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā
     ādatsva śivam atyantaṃ yogakṣemavad avyayam
 24 anena hi sahāyena kṛṣṇenākliṣṭa karmaṇā
     iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu
 25 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram
     cara svastyayanaṃ kṛtṣṇaṃ bhāratānām anāmayam
 26 vāsudevena tīrthena tāta gacchasva saṃgamam
     kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ
 27 śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam
     tvadartham abhijalpantaṃ na tavāsty aparābhavaḥ


Next: Chapter 124