Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 119

  1 [न]
      अथ परचलितः सथानाद आसनाच च परिच्युतः
      कम्पितेनैव मनसा धर्षितः शॊकवह्निना
  2 मलानस्रग भरष्टविज्ञानः परभ्रष्ट मुकुटाङ्गदः
      विघूर्णन सरस्तसर्वाङ्गः परभ्रष्टाभरणाम्बरः
  3 अदृश्यमानस तान पश्यन्न अपश्यंश च पुनः पुनः
      शून्यः शून्येन मनसा परपतिष्यन महीतलम
  4 किं मया मनसा धयातम अशुभं धर्मदूषणम
      येनाहं चलितः सथानाद इति राजा वयचिन्तयत
  5 ते तु तत्रैव राजानः सिद्धाश चाप्सरसस तथा
      अपश्यन्त निरालम्बं ययातिं तं परिच्युतम
  6 अथैत्य पुरुषः कश चित कषीणपुण्यनिपातकः
      ययातिम अब्रवीद राजन देवराजस्य शासनात
  7 अतीव मदमत्तस तवं न कं चिन नावमन्यसे
      मानेन भरष्टः सवर्गस ते नार्हस तवं पार्थिवात्मज
      न च परज्ञायसे गच्छ पतस्वेति तम अब्रवीत
  8 पतेयं सत्स्व इति वचस तरिर उक्त्वा नहुषात्मजः
      पतिष्यंश चिन्तयाम आस गतिं गतिमतां वरः
  9 एतस्मिन्न एव काले तु नैमिषे पार्थिवर्षभान
      चतुरॊ ऽपश्यत नृपस तेषां मध्ये पपात सः
  10 परतर्दनॊ वसु मनाः शिबिरौशीनरॊ ऽषटकः
     वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम
 11 तेषाम अध्वरजं धूमं सवर्गद्वारम उपस्थितम
     ययातिर उपजिघ्रन वै निपपात महीं परति
 12 भूमौ सवर्गे च संबद्धां नदीं धूममयीं नृपः
     स गङ्गाम इव गच्छन्तीम आलम्ब्य जगतीपतिः
 13 शरीमत्स्व अवभृथाग्र्येषु चतुर्षु परतिबन्धुषु
     मध्ये निपतितॊ राजा लॊकपालॊपमेषु च
 14 चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु
     पपात मध्ये राजर्षिर ययातिः पुण्यसंक्षये
 15 तम आहुः पार्थिवाः सर्वे परतिमानम इव शरियः
     कॊ भवान कस्य वा बन्धुर देशस्य नगरस्य वा
 16 यक्षॊ वाप्य अथ वा देवॊ गन्धर्वॊ राक्षसॊ ऽपि वा
     न हि मानुषरूपॊ ऽसि कॊ वार्थः काङ्क्षितस तवया
 17 ययातिर अस्मि राजर्षिः कषीणपुण्यश चयुतॊ दिवः
     पतेयं सत्स्व इति धयायन भवत्सु पतितस ततः
 18 सत्यम एतद भवतु ते काङ्क्षितं पुरुषर्षभ
     सर्वेषां नः करतुफलं धर्मश च परतिगृह्यताम
 19 नाहं परतिग्रह धनॊ बराह्मणः कषत्रियॊ हय अहम
     न च मे परवणा बुद्धिः परपुण्यविनाशने
 20 एतस्मिन्न एव काले तु मृगचर्या करमागताम
     माधवीं परेक्ष्य राजानस ते ऽभिवाद्येदम अब्रुवन
 21 किम आगमनकृत्यं ते किं कुर्वः शासनं तव
     आज्ञाप्या हि वयं सर्वे तव पुत्रास तपॊधने
 22 तेषां तद भाषितं शरुत्वा माधवी परया मुदा
     पितरं समुपागच्छद ययातिं सा ववन्द च
 23 दृष्ट्वा मूर्ध्ना नतान पुत्रांस तापसी वाक्यम अब्रवीत
     दौहित्रास तव राजेन्द्र मम पुत्रा न ते पराः
     इमे तवां तारयिष्यन्ति दिष्टम एतत पुरातनम
 24 अहं ते दुहिता राजन माधवी मृगचारिणी
     मयाप्य उपचितॊ धर्मस ततॊ ऽरधं परतिगृह्यताम
 25 यस्माद राजन नराः सर्वे अपत्यफलभागिनः
     तस्माद इच्छन्ति दौहित्रान यथा तवं वसुधाधिप
 26 ततस ते पार्थिवाः सर्वे शिरसा जननीं तदा
     अभिवाद्य नमस्कृत्य मातामहम अथाब्रुवन
 27 उच्चैर अनुपमैः सनिग्धैः सवरैर आपूय मेदिनीम
     मातामहं नृपतयस तारयन्तॊ दिवश चयुतम
 28 अथ तस्माद उपगतॊ गालवॊ ऽपय आह पार्थिवम
     तपसॊ मे ऽषट भागेन सवर्गम आरॊहतां भवान
  1 [n]
      atha pracalitaḥ sthānād āsanāc ca paricyutaḥ
      kampitenaiva manasā dharṣitaḥ śokavahninā
  2 mlānasrag bhraṣṭavijñānaḥ prabhraṣṭa mukuṭāṅgadaḥ
      vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ
  3 adṛśyamānas tān paśyann apaśyaṃś ca punaḥ punaḥ
      śūnyaḥ śūnyena manasā prapatiṣyan mahītalam
  4 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam
      yenāhaṃ calitaḥ sthānād iti rājā vyacintayat
  5 te tu tatraiva rājānaḥ siddhāś cāpsarasas tathā
      apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam
  6 athaitya puruṣaḥ kaś cit kṣīṇapuṇyanipātakaḥ
      yayātim abravīd rājan devarājasya śāsanāt
  7 atīva madamattas tvaṃ na kaṃ cin nāvamanyase
      mānena bhraṣṭaḥ svargas te nārhas tvaṃ pārthivātmaja
      na ca prajñāyase gaccha patasveti tam abravīt
  8 pateyaṃ satsv iti vacas trir uktvā nahuṣātmajaḥ
      patiṣyaṃś cintayām āsa gatiṃ gatimatāṃ varaḥ
  9 etasminn eva kāle tu naimiṣe pārthivarṣabhān
      caturo 'paśyata nṛpas teṣāṃ madhye papāta saḥ
  10 pratardano vasu manāḥ śibirauśīnaro 'ṣṭakaḥ
     vājapeyena yajñena tarpayanti sureśvaram
 11 teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam
     yayātir upajighran vai nipapāta mahīṃ prati
 12 bhūmau svarge ca saṃbaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ
     sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ
 13 śrīmatsv avabhṛthāgryeṣu caturṣu pratibandhuṣu
     madhye nipatito rājā lokapālopameṣu ca
 14 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu
     papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye
 15 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ
     ko bhavān kasya vā bandhur deśasya nagarasya vā
 16 yakṣo vāpy atha vā devo gandharvo rākṣaso 'pi vā
     na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitas tvayā
 17 yayātir asmi rājarṣiḥ kṣīṇapuṇyaś cyuto divaḥ
     pateyaṃ satsv iti dhyāyan bhavatsu patitas tataḥ
 18 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha
     sarveṣāṃ naḥ kratuphalaṃ dharmaś ca pratigṛhyatām
 19 nāhaṃ pratigraha dhano brāhmaṇaḥ kṣatriyo hy aham
     na ca me pravaṇā buddhiḥ parapuṇyavināśane
 20 etasminn eva kāle tu mṛgacaryā kramāgatām
     mādhavīṃ prekṣya rājānas te 'bhivādyedam abruvan
 21 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava
     ājñāpyā hi vayaṃ sarve tava putrās tapodhane
 22 teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā
     pitaraṃ samupāgacchad yayātiṃ sā vavanda ca
 23 dṛṣṭvā mūrdhnā natān putrāṃs tāpasī vākyam abravīt
     dauhitrās tava rājendra mama putrā na te parāḥ
     ime tvāṃ tārayiṣyanti diṣṭam etat purātanam
 24 ahaṃ te duhitā rājan mādhavī mṛgacāriṇī
     mayāpy upacito dharmas tato 'rdhaṃ pratigṛhyatām
 25 yasmād rājan narāḥ sarve apatyaphalabhāginaḥ
     tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa
 26 tatas te pārthivāḥ sarve śirasā jananīṃ tadā
     abhivādya namaskṛtya mātāmaham athābruvan
 27 uccair anupamaiḥ snigdhaiḥ svarair āpūya medinīm
     mātāmahaṃ nṛpatayas tārayanto divaś cyutam
 28 atha tasmād upagato gālavo 'py āha pārthivam
     tapaso me 'ṣṭa bhāgena svargam ārohatāṃ bhavān


Next: Chapter 120