Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 113

  1 [न]
      एवम उक्तः सुपर्णेन तथ्यं वचनम उत्तमम
      विमृश्यावहितॊ राजा निश्चित्य च पुनः पुनः
  2 यष्टा करतुसहस्राणां दाता दानपतिः परभुः
      ययातिर वत्स काशीश इदं वचनम अब्रवीत
  3 दृष्ट्वा परियसखं तार्क्ष्यं गालवं च दविजर्षभम
      निदर्शनं च तपसॊ भिक्षां शलाघ्यां च कीर्तिताम
  4 अतीत्य च नृपान अन्यान आदित्यकुलसंभवान
      मत्सकाशम अनुप्राप्ताव एतौ बुद्धिम अवेक्ष्य च
  5 अद्य मे सफलं जन्म तारितं चाद्य मे कुलम
      अद्यायं तारितॊ देशॊ मम तार्क्ष्य तवयानघ
  6 वक्तुम इच्छामि तु सखे यथा जानासि मां पुरा
      न तथा वित्तवान अस्मि कषीणं वित्तं हि मे सखे
  7 न च शक्तॊ ऽसमि ते कर्तुं मॊघम आगमनं खग
      न चाशाम अस्य विप्रर्षेर वितथां कर्तुम उत्सहे
  8 तत तु दास्यामि यत कार्यम इदं संपादयिष्यति
      अभिगम्य हताशॊ हि निवृत्तॊ दहते कुलम
  9 नातः परं वैनतेय किं चित पापिष्ठम उच्यते
      यथाशा नाशनम लॊके देहि नास्तीति वा वचः
  10 हताशॊ हय अकृतार्थः सन हतः संभावितॊ नरः
     हिनस्ति तस्य पुत्रांश च पौत्रांश चाकुर्वतॊ ऽरथिनाम
 11 तस्माच चतुर्णां वंशानां सथापयित्री सुता मम
     इयं सुरसुत परख्या सर्वधर्मॊपचायिनी
 12 सदा देवमनुष्याणाम असुराणां च गालव
     काङ्क्षिता रूपतॊ बाला सुता मे परतिगृह्यताम
 13 अस्याः शुल्कं परदास्यन्ति नृपा राज्यम अपि धरुवम
     किं पुनः शयाम कर्णानां हयानां दवे चतुःशते
 14 स भवान परतिगृह्णातु ममेमां माधवीं सुताम
     अहं दौहित्रवान सयां वै वर एष मम परभॊ
 15 परतिगृह्य च तां कन्यां गालवः सह पक्षिणा
     पुनर दरक्ष्याव इत्य उक्त्वा परतस्थे सह कन्यया
 16 उपलब्धम इदं दवारम अश्वानाम इति चाण्डजः
     उक्त्वा गालवम आपृच्छ्य जगाम भवनं सवकम
 17 गते पतगराजे तु गालवः सह कन्यया
     चिन्तयानः कषमं दाने राज्ञां वै शुल्कतॊ ऽगमत
 18 सॊ ऽगच्छन मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम
     अयॊध्यायां महावीर्यं चतुरङ्ग बलान्वितम
 19 कॊशधान्य बलॊपेतं परिय पौरं दविज परियम
     परजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम
 20 तम उपागम्य विप्रः स हर्यश्वं गालवॊ ऽबरवीत
     कन्येयं मम राजेन्द्र परसवैः कुलवर्धिनी
 21 इयं शुक्लेन भार्यार्थे हर्यश्वप्रतिगृह्यताम
     शुल्कं ते कीर्तयिष्यामि तच छरुत्वा संप्रधार्यताम
  1 [n]
      evam uktaḥ suparṇena tathyaṃ vacanam uttamam
      vimṛśyāvahito rājā niścitya ca punaḥ punaḥ
  2 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ
      yayātir vatsa kāśīśa idaṃ vacanam abravīt
  3 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham
      nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām
  4 atītya ca nṛpān anyān ādityakulasaṃbhavān
      matsakāśam anuprāptāv etau buddhim avekṣya ca
  5 adya me saphalaṃ janma tāritaṃ cādya me kulam
      adyāyaṃ tārito deśo mama tārkṣya tvayānagha
  6 vaktum icchāmi tu sakhe yathā jānāsi māṃ purā
      na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe
  7 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga
      na cāśām asya viprarṣer vitathāṃ kartum utsahe
  8 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati
      abhigamya hatāśo hi nivṛtto dahate kulam
  9 nātaḥ paraṃ vainateya kiṃ cit pāpiṣṭham ucyate
      yathāśā nāśanam loke dehi nāstīti vā vacaḥ
  10 hatāśo hy akṛtārthaḥ san hataḥ saṃbhāvito naraḥ
     hinasti tasya putrāṃś ca pautrāṃś cākurvato 'rthinām
 11 tasmāc caturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama
     iyaṃ surasuta prakhyā sarvadharmopacāyinī
 12 sadā devamanuṣyāṇām asurāṇāṃ ca gālava
     kāṅkṣitā rūpato bālā sutā me pratigṛhyatām
 13 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam
     kiṃ punaḥ śyāma karṇānāṃ hayānāṃ dve catuḥśate
 14 sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām
     ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho
 15 pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā
     punar drakṣyāva ity uktvā pratasthe saha kanyayā
 16 upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ
     uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam
 17 gate patagarāje tu gālavaḥ saha kanyayā
     cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat
 18 so 'gacchan manasekṣvākuṃ haryaśvaṃ rājasattamam
     ayodhyāyāṃ mahāvīryaṃ caturaṅga balānvitam
 19 kośadhānya balopetaṃ priya pauraṃ dvija priyam
     prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam
 20 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt
     kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī
 21 iyaṃ śuklena bhāryārthe haryaśvapratigṛhyatām
     śulkaṃ te kīrtayiṣyāmi tac chrutvā saṃpradhāryatām


Next: Chapter 114