Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 103

  1 [कण्व]
      गरुडस तत तु शुश्राव यथावृत्तं महाबलः
      आयुः परदानं शक्रेण कृतं नागस्य भारत
  2 पक्षवातेन महता रुद्ध्वा तरिभुवनं खगः
      सुपर्णः परमक्रुद्धॊ वासवं समुपाद्रवत
  3 भगवन किम अवज्ञानात कषुधां परति भये मम
      कामकार वरं दत्त्वा पुनश चलितवान असि
  4 निसर्गात सर्वभूतानां सर्वभूतेश्वरेण मे
      आहारॊ विहितॊ धात्रा किमर्थं वार्यते तवया
  5 वृतश चैष महानागः सथापितः समयश च मे
      अनेन च मया देव भर्तव्यः परसवॊ महान
  6 एतस्मिंस तव अन्यथा भूते नान्यं हिंसितुम उत्सहे
      करीडसे कामकारेण देवराजयथेच्छकम
  7 सॊ ऽहं पराणान विमॊक्ष्यामि तथा परिजनॊ मम
      ये च भृत्या मम गृहे परीतिमान भव वासव
  8 एतच चैवाहम अर्हामि भूयश च बलवृत्रहन
      तरैलॊक्यस्येश्वरॊ यॊ ऽहं परभृत्यत्वम आगतः
  9 तवयि तिष्ठति देवेश न विष्णुः कारणं मम
      तरैलॊक्या राजराज्यं हि तवयि वासव शाश्वतम
  10 ममापि दक्षस्य सुता जननी कश्यपः पिता
     अहम अप्य उत्सहे लॊकान समस्तान वॊढुम अञ्जसा
 11 असह्यं सर्वभूतानां ममापि विपुलं बलम
     मयापि सुमहत कर्मकृतं दैतेय विग्रहे
 12 शरुतश्रीः शरुतसेनश च विवस्वान रॊचना मुखः
     परसभः कालकाक्षाश च मयापि दितिजा हताः
 13 यत तु धवजस्थान गतॊ यत्नात परिचराम्य अहम
     वहामि चैवानुजं ते तेन माम अवमन्यसे
 14 कॊ ऽनयॊ भारसहॊ हय अस्ति कॊ ऽनयॊ ऽसति बलवत्तरः
     मया यॊ ऽहं विशिष्टः सन वहामीमं सबान्धवम
 15 अवज्ञाय तु यत ते ऽहं भॊजनाद वयपरॊपितः
     तेन मे गौरवं नष्टं तवत्तश चास्माच च वासव
 16 अदित्यां य इमे जाता बलविक्रम शालिनः
     तवम एषां किल सर्वेषां विशेषाद बलवत्तरः
 17 सॊ ऽहं पक्षैक देशेन वहामि तवां गतक्लमः
     विमृश तवं शनैस तात कॊ नव अत्र बलवान इति
 18 तस्य तद वचनं शरुत्वा खगस्यॊदर्क दारुणम
     अक्षॊभ्यं कषॊभयंस तार्क्ष्यम उवाच रथचक्रभृत
 19 गरुत्मन मन्यस आत्मानं बलवन्तं सुदुर्बलम
     अलम अस्मत समक्षं ते सतॊतुम आत्मानम अण्डज
 20 तरैलॊक्यम अपि मे कृत्स्नम अशक्तं देहधारणे
     अहम एवात्मनात्मानं वहामि तवां च धारये
 21 इमं तावन ममैकं तवं बाहुं सव्येतरं वह
     यद्य एनं धारयस्य एकं सफलं ते विकत्थितम
 22 ततः स भगवांस तस्य सकन्धे बाहुं समासजत
     निपपात स भारार्तॊ विह्वलॊ नष्टचेतनः
 23 यावान हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह
     एकस्या देहशाखायास तावद भारम अमन्यत
 24 न तव एनं पीडयाम आस बलेन बलवत्तरः
     ततॊ हि जीवितं तस्य न वयनीनशद अच्युतः
 25 विपक्षः सरस्तकायश च विचेता विह्वलः खगः
     मुमॊच पत्राणि तदा गुरुभारप्रपीडितः
 26 स विष्णुं शिरसा पक्षी परणम्य विनतासुतः
     विचेता विह्वलॊ दीनः किं चिद वचनम अब्रवीत
 27 भगवँल लॊकसारस्य सदृशेन वपुष्मता
     भुजेन सवैरमुक्तेन निष्पिष्टॊ ऽसमि महीतले
 28 कषन्तुम अर्हसि मे देव विह्वलस्याल्प चेतसः
     बलदाह विदग्धस्य पक्षिणॊ धवजवासिनः
 29 न विज्ञातं बलं देव मया ते परमं विभॊ
     तेन मन्याम्य अहं वीर्यम आत्मनॊ ऽसदृशं परैः
 30 ततश चक्रे स भगवान परसादं वै गरुत्मतः
     मैवं भूय इति सनेहात तदा चैनम उवाच ह
 31 तथा तवम अपि गान्धारे यावत पाण्डुसुतान रणे
     नासादयसि तान वीरांस तावज जीवसि पुत्रक
 32 भीमः परहरतां शरेष्ठॊ वायुपुत्रॊ महाबलः
     धनंजयश चेन्द्र सुतॊ न हन्यातां तु कं रणे
 33 विष्णुर वायुश च शक्रश च धर्मस तौ चाश्विनाव उभौ
     एते देवास तवया केन हेतुना शक्यम ईक्षितुम
 34 तद अलं ते विरॊधेन शमं गच्छ नृपात्मज
     वासुदेवेन तीर्थेन कुलं रक्षितुम अर्हसि
 35 परत्यक्षॊ हय अस्य सर्वस्य नारदॊ ऽयं महातपाः
     माहात्म्यं यत तदा विष्णुर यॊ ऽयं चक्रगदाधरः
 36 दुर्यॊधनस तु तच छरुत्वा निःश्वसन भृकुटी मुखः
     राधेयम अभिसंप्रेक्ष्य जहास सवनवत तदा
 37 कदर्थी कृत्यतद वाक्यम ऋषेः कण्वस्य दुर्मतिः
     ऊरुं गजकराकारं ताडयन्न इदम अब्रवीत
 38 यथैवेश्वर सृष्टॊ ऽसमि यद भावि या च मे गतिः
     तथा महर्षे वर्तामि किं परलापः करिष्यति
  1 [kaṇva]
      garuḍas tat tu śuśrāva yathāvṛttaṃ mahābalaḥ
      āyuḥ pradānaṃ śakreṇa kṛtaṃ nāgasya bhārata
  2 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ
      suparṇaḥ paramakruddho vāsavaṃ samupādravat
  3 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama
      kāmakāra varaṃ dattvā punaś calitavān asi
  4 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me
      āhāro vihito dhātrā kimarthaṃ vāryate tvayā
  5 vṛtaś caiṣa mahānāgaḥ sthāpitaḥ samayaś ca me
      anena ca mayā deva bhartavyaḥ prasavo mahān
  6 etasmiṃs tv anyathā bhūte nānyaṃ hiṃsitum utsahe
      krīḍase kāmakāreṇa devarājayathecchakam
  7 so 'haṃ prāṇān vimokṣyāmi tathā parijano mama
      ye ca bhṛtyā mama gṛhe prītimān bhava vāsava
  8 etac caivāham arhāmi bhūyaś ca balavṛtrahan
      trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ
  9 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama
      trailokyā rājarājyaṃ hi tvayi vāsava śāśvatam
  10 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā
     aham apy utsahe lokān samastān voḍhum añjasā
 11 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam
     mayāpi sumahat karmakṛtaṃ daiteya vigrahe
 12 śrutaśrīḥ śrutasenaś ca vivasvān rocanā mukhaḥ
     prasabhaḥ kālakākṣāś ca mayāpi ditijā hatāḥ
 13 yat tu dhvajasthāna gato yatnāt paricarāmy aham
     vahāmi caivānujaṃ te tena mām avamanyase
 14 ko 'nyo bhārasaho hy asti ko 'nyo 'sti balavattaraḥ
     mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam
 15 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ
     tena me gauravaṃ naṣṭaṃ tvattaś cāsmāc ca vāsava
 16 adityāṃ ya ime jātā balavikrama śālinaḥ
     tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ
 17 so 'haṃ pakṣaika deśena vahāmi tvāṃ gataklamaḥ
     vimṛśa tvaṃ śanais tāta ko nv atra balavān iti
 18 tasya tad vacanaṃ śrutvā khagasyodarka dāruṇam
     akṣobhyaṃ kṣobhayaṃs tārkṣyam uvāca rathacakrabhṛt
 19 garutman manyasa ātmānaṃ balavantaṃ sudurbalam
     alam asmat samakṣaṃ te stotum ātmānam aṇḍaja
 20 trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe
     aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye
 21 imaṃ tāvan mamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha
     yady enaṃ dhārayasy ekaṃ saphalaṃ te vikatthitam
 22 tataḥ sa bhagavāṃs tasya skandhe bāhuṃ samāsajat
     nipapāta sa bhārārto vihvalo naṣṭacetanaḥ
 23 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha
     ekasyā dehaśākhāyās tāvad bhāram amanyata
 24 na tv enaṃ pīḍayām āsa balena balavattaraḥ
     tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ
 25 vipakṣaḥ srastakāyaś ca vicetā vihvalaḥ khagaḥ
     mumoca patrāṇi tadā gurubhāraprapīḍitaḥ
 26 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ
     vicetā vihvalo dīnaḥ kiṃ cid vacanam abravīt
 27 bhagavaṁl lokasārasya sadṛśena vapuṣmatā
     bhujena svairamuktena niṣpiṣṭo 'smi mahītale
 28 kṣantum arhasi me deva vihvalasyālpa cetasaḥ
     baladāha vidagdhasya pakṣiṇo dhvajavāsinaḥ
 29 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho
     tena manyāmy ahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ
 30 tataś cakre sa bhagavān prasādaṃ vai garutmataḥ
     maivaṃ bhūya iti snehāt tadā cainam uvāca ha
 31 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe
     nāsādayasi tān vīrāṃs tāvaj jīvasi putraka
 32 bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ
     dhanaṃjayaś cendra suto na hanyātāṃ tu kaṃ raṇe
 33 viṣṇur vāyuś ca śakraś ca dharmas tau cāśvināv ubhau
     ete devās tvayā kena hetunā śakyam īkṣitum
 34 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja
     vāsudevena tīrthena kulaṃ rakṣitum arhasi
 35 pratyakṣo hy asya sarvasya nārado 'yaṃ mahātapāḥ
     māhātmyaṃ yat tadā viṣṇur yo 'yaṃ cakragadādharaḥ
 36 duryodhanas tu tac chrutvā niḥśvasan bhṛkuṭī mukhaḥ
     rādheyam abhisaṃprekṣya jahāsa svanavat tadā
 37 kadarthī kṛtyatad vākyam ṛṣeḥ kaṇvasya durmatiḥ
     ūruṃ gajakarākāraṃ tāḍayann idam abravīt
 38 yathaiveśvara sṛṣṭo 'smi yad bhāvi yā ca me gatiḥ
     tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati


Next: Chapter 104