Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 100

  1 [न]
      इदं रसातलं नाम सप्तमं पृथिवीतलम
      यत्रास्ते सुरभिर माता गवाम अमृतसंभवा
  2 कषरन्ती सततं कषीरं पृथिवी सारसंभवम
      षण्णां रसानां सारेण रसम एकम अनुत्तमम
  3 अमृतेनाभितृप्तस्य सारम उद्गिरतः पुरा
      पितामहस्य वदनाद उदतिष्ठद अनिन्दिता
  4 यस्याः कषीरस्य धाराया निपतन्त्या महीतले
      हरदः कृतः कषीरनिधिः पवित्रं परम उत्तमम
  5 पुष्पितस्येव फेनस्य पर्यन्तम अनुवेष्टितम
      पिबन्तॊ निवसन्त्य अत्र फेनपा मुनिसत्तमाः
  6 फेनपा नाम नाम्ना ते फेनाहाराश च मातले
      उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः
  7 अस्याश चतस्रॊ धेन्वॊ ऽनया दिक्षु सर्वासु मातले
      निवसन्ति दिशापाल्यॊ धारयन्त्यॊ दिशः समृताः
  8 पूर्वां दिशं धारयते सुरूपा नाम सौरभी
      दक्षिणां हंसका नाम धारयत्य अपरां दिशम
  9 पश्चिमा वारुणी दिक च धार्यते वै सुभद्रया
      महानुभावया नित्यं मातले विश्वरूपया
  10 सर्वकामदुघा नाम धेनुर धारयते दिशम
     उत्तरां मातले धर्म्यां तथैलविल संज्ञिताम
 11 आसां तु पयसा मिश्रं पयॊ निर्मथ्य सागरे
     मन्थानं मन्दरं कृत्वा देवैर असुरसंहितैः
 12 उद्धृता वारुणी लक्ष्मीर अमृतं चापि मातले
     उच्चैःश्रवाश चाश्वराजॊ मणिरत्नं च कौस्तुभम
 13 सुधा हारेषु च सुधां सवधा भॊजिषु च सवधाम
     अमृतं चामृताशेषु सुरभिः कषरते पयः
 14 अत्र गाथा पुरा गीता रसातलनिवासिभिः
     पौराणी शरूयते लॊके गीयते या मनीषिभिः
 15 न नागलॊके न सवर्गे न विमाने तरिविष्टपे
     परिवासः सुखस तादृग रसातलतले यथा
  1 [n]
      idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam
      yatrāste surabhir mātā gavām amṛtasaṃbhavā
  2 kṣarantī satataṃ kṣīraṃ pṛthivī sārasaṃbhavam
      ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam
  3 amṛtenābhitṛptasya sāram udgirataḥ purā
      pitāmahasya vadanād udatiṣṭhad aninditā
  4 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale
      hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam
  5 puṣpitasyeva phenasya paryantam anuveṣṭitam
      pibanto nivasanty atra phenapā munisattamāḥ
  6 phenapā nāma nāmnā te phenāhārāś ca mātale
      ugre tapasi vartante yeṣāṃ bibhyati devatāḥ
  7 asyāś catasro dhenvo 'nyā dikṣu sarvāsu mātale
      nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ
  8 pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī
      dakṣiṇāṃ haṃsakā nāma dhārayaty aparāṃ diśam
  9 paścimā vāruṇī dik ca dhāryate vai subhadrayā
      mahānubhāvayā nityaṃ mātale viśvarūpayā
  10 sarvakāmadughā nāma dhenur dhārayate diśam
     uttarāṃ mātale dharmyāṃ tathailavila saṃjñitām
 11 āsāṃ tu payasā miśraṃ payo nirmathya sāgare
     manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ
 12 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale
     uccaiḥśravāś cāśvarājo maṇiratnaṃ ca kaustubham
 13 sudhā hāreṣu ca sudhāṃ svadhā bhojiṣu ca svadhām
     amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ
 14 atra gāthā purā gītā rasātalanivāsibhiḥ
     paurāṇī śrūyate loke gīyate yā manīṣibhiḥ
 15 na nāgaloke na svarge na vimāne triviṣṭape
     parivāsaḥ sukhas tādṛg rasātalatale yathā


Next: Chapter 101