Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 92

  1 [व]
      तथा कथयतॊर एव तयॊर बुद्धिमतॊस तदा
      शिवा नक्षत्रसंपन्ना सा वयतीयाय शर्वरी
  2 धर्मार्थकामयुक्ताश च विचित्रार्थपदाक्षराः
      शृण्वतॊ विविधा वाचॊ विदुरस्य महात्मनः
  3 कथाभिर अनुरूपाभिः कृष्णस्यामित तेजसः
      अकामस्येव कृष्णस्य सा वयतीयाय शर्वरी
  4 ततस तु सवरसंपन्ना बहवः सूतमागधाः
      शङ्खदुन्दुभिनिर्घॊषैः केशवं परत्यबॊधयन
  5 तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम
      सर्वम आवश्यकं चक्रे परातः कार्यं जनार्दनः
  6 कृतॊद कार्यजप्यः स हुताग्निः समलंकृतः
      तत आदित्यम उद्यन्तम उपातिष्ठत माधवः
  7 अथ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः
      संध्यां तिष्ठन्तम अभ्येत्य दाशार्हम अपराजितम
  8 आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभा गतम
      कुरूंश च भीष्म परमुखान राज्ञः सर्वांश च पार्थिवान
  9 तवाम अर्थयन्ते गॊविन्द दिवि शक्रम इवामराः
      ताव अभ्यनन्दद गॊविन्दः साम्ना परमवल्गुना
  10 ततॊ विमल आदित्ये बराह्मणेभ्यॊ जनार्दनः
     ददौ हिरण्यं वासांसि गाश चाश्वांश च परंतपः
 11 विसृष्टवन्तं रत्नानि दाशार्हम अपराजितम
     तिष्ठन्तम उपसंगम्य ववन्दे सारथिस तदा
 12 तम उपस्थितम आज्ञाय रथं दिव्यं महामनाः
     महाभ्रघननिर्घॊषं सर्वरत्नविभूषितम
 13 अग्निं परदक्षिणं कृत्वा बराह्मणांश च जनार्दनः
     कौस्तुभं मणिम आमुच्य शरिया परमया जवलन
 14 कुरुभिः संवृतः कृष्णॊ वृष्णिभिश चाभिरक्षितः
     आतिष्ठत रथं शौरिः सर्वयादवनन्दनः
 15 अन्वारुरॊह दाशार्हं विदुरः सर्वधर्मवित
     सर्वप्राणभृतां शरेष्ठं सर्वधर्मभृतां वरम
 16 ततॊ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः
     दवितीयेन रथेनैनम अन्वयातां परंतपम
 17 सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः
     पृष्ठतॊ ऽनुययुः कृष्णं रथैर अश्वैर गजैर अपि
 18 तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः
     गच्छतां घॊषिणश चित्राश चारु बभ्राजिरे रथाः
 19 संमृष्टसंसिक्त रजः परतिपेदे महापथम
     राजर्षिचरितं काले कृष्णॊ धीमाञ शरिया जवलन
 20 ततः परयाते दाशार्हे परावाद्यन्तैक पुष्कराः
     शङ्खाश च दध्मिरे तत्र वाद्यान्य अन्यानि यानि च
 21 परवीराः सर्वलॊकस्य युवानः सिंहविक्रमाः
     परिवार्य रथं शौरेर अगच्छन्त परंतपाः
 22 ततॊ ऽनये बहुसाहस्रा विचित्राद्भुत वाससः
     असि परासायुध धराः कृष्णस्यासन पुरःसराः
 23 गजाः परःशतास तत्र वराश चाश्वाः सहस्रशः
     परयान्तम अन्वयुर वीरं दाशार्हम अपराजितम
 24 पुरं कुरूणां संवृत्तं दरष्टुकामं जनार्दनम
     सवृद्धबालं सस्त्रीकं रथ्या गतम अरिंदमम
 25 वेदिकापाश्रिताभिश च समाक्रान्तान्य अनेकशः
     परचलन्तीव भारेण यॊषिद्भिर भवनान्य उत
 26 संपूज्यमानः कुरुभिः संशृण्वन विविधाः कथाः
     यथार्हं परतिसत्कुर्वन परेक्षमाणः शनैर ययौ
 27 ततः सभां समासाद्य केशवस्यानुयायिनः
     सशङ्खैर वेणुनिर्घॊषैर दिशः सर्वा वयनादयन
 28 ततः सा समितिः सर्वा राज्ञाम अमिततेजसाम
     संप्राकम्पत हर्षेण कृष्णागमन काङ्क्षया
 29 ततॊ ऽभयाशगते कृष्णे समहृष्यन नराधिपाः
     शरुत्वा तं रथनिर्घॊषं पर्यज्ञ्य निनदॊपमम
 30 आसाद्य तु सभा दवारम ऋषभः सर्वसात्वताम
     अवतीर्य रथाच छौरिः कैलासशिखरॊपमात
 31 नगमेघप्रतीकाशां जवलन्तीम इव तेजसा
     महेन्द्र सदन परख्यां परविवेश सभां ततः
 32 पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः
     जयॊतींष्य आदित्यवद राजन कुरून परच्छादयञ शरिया
 33 अग्रतॊ वासुदेवस्य कर्णदुर्यॊधनाव उभौ
     वृष्णयः कृतवर्मा च आसन कृष्णस्य पृष्ठतः
 34 धृतराष्ट्रं पुरस्कृत्य भीष्मद्रॊणादयस ततः
     आसनेभ्यॊ ऽचलन सर्वे पूजयन्तॊ जनार्दनम
 35 अभ्यागच्छति दाशार्हे परज्ञा चक्षुर महामनाः
     सहैव भीष्मद्रॊणाभ्याम उदतिष्ठन महायशाः
 36 उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे
     तानि राजसहस्राणि समुत्तस्थुः समन्ततः
 37 आसनं सर्वतॊभद्रं जाम्बूनदपरिष्कृतम
     कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात
 38 समयमानस तु राजानं भीष्मद्रॊणौ च माधवः
     अभ्यभाषत धर्मात्मा राज्ञश चान्यान यथा वयः
 39 तत्र केशवम आनर्चुः सम्यग अभ्यागतं सभाम
     राजानः पार्थिवाः सर्वे कुरवश च जनार्दनम
 40 तत्र तिष्ठन स दाशार्हॊ राजमध्ये परंतपः
     अपश्यद अन्तरिक्षस्थान ऋषीन परपुरंजयः
 41 ततस तान अभिसंप्रेक्ष्य नारदप्रमुखान ऋषीन
     अभ्यभाषत दाशार्हॊ भीष्मं शांतनवं शनैः
 42 पार्थिवीं समितिं दरष्टुम ऋषयॊ ऽभयागता नृप
     निमन्त्र्यताम आसनैश च सत्कारेण च भूयसा
 43 नैतेष्व अनुपविष्टेषु शक्यं केन चिद आसितुम
     पूजा परयुज्यताम आशु मुनीनां भावितात्मनाम
 44 ऋषीञ शांतनवॊ दृष्ट्वा सभा दवारम उपस्थितान
     तवरमाणस ततॊ भृत्यान आसनानीत्य अचॊदयत
 45 आसनान्य अथ मृष्टानि महान्ति विपुलानि च
     मणिकाञ्चनचित्राणि समाजह्रुस ततस ततः
 46 तेषु तत्रॊपविष्टेषु गृहीतार्धेषु भारत
     निषसादासने कृष्णॊ राजानश च यथासनम
 47 दुःशासनः सात्यकये ददाव आसनम उत्तमम
     विविंशतिर ददौ पीठं काञ्चनं कृतवर्मणे
 48 अविदूरे ऽथ कृष्णस्य कर्णदुर्यॊधनाव उभौ
     एकासने महात्मानौ निषीदतुर अमर्षणौ
 49 गान्धारराजः शकुनिर गान्धारैर अभिरक्षितः
     निषसादासने राजा सह पुत्रॊ विशां पते
 50 विदुरॊ मणिपीठे तु शुक्लस्पर्ध्याजिनॊत्तरे
     संस्पृशन्न आसनं शौरेर महामतिर उपाविशत
 51 चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः
     अमृतस्येव नातृप्यन परेक्षमाणा जनार्दनम
 52 अतसी पुष्पसंकाशः पीतवासा जनार्दनः
     वयभ्राजत सभामध्ये हेम्नीवॊपहितॊ मणिः
 53 ततस तूष्णीं सर्वम आसीद गॊविन्द गतमानसम
     न तत्र कश चित किं चिद धि वयाजहार पुमान कव चित
  1 [v]
      tathā kathayator eva tayor buddhimatos tadā
      śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī
  2 dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ
      śṛṇvato vividhā vāco vidurasya mahātmanaḥ
  3 kathābhir anurūpābhiḥ kṛṣṇasyāmita tejasaḥ
      akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī
  4 tatas tu svarasaṃpannā bahavaḥ sūtamāgadhāḥ
      śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan
  5 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām
      sarvam āvaśyakaṃ cakre prātaḥ kāryaṃ janārdanaḥ
  6 kṛtoda kāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ
      tata ādityam udyantam upātiṣṭhata mādhavaḥ
  7 atha duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ
      saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam
  8 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhā gatam
      kurūṃś ca bhīṣma pramukhān rājñaḥ sarvāṃś ca pārthivān
  9 tvām arthayante govinda divi śakram ivāmarāḥ
      tāv abhyanandad govindaḥ sāmnā paramavalgunā
  10 tato vimala āditye brāhmaṇebhyo janārdanaḥ
     dadau hiraṇyaṃ vāsāṃsi gāś cāśvāṃś ca paraṃtapaḥ
 11 visṛṣṭavantaṃ ratnāni dāśārham aparājitam
     tiṣṭhantam upasaṃgamya vavande sārathis tadā
 12 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ
     mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam
 13 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca janārdanaḥ
     kaustubhaṃ maṇim āmucya śriyā paramayā jvalan
 14 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiś cābhirakṣitaḥ
     ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ
 15 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit
     sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam
 16 tato duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ
     dvitīyena rathenainam anvayātāṃ paraṃtapam
 17 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ
     pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api
 18 teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ
     gacchatāṃ ghoṣiṇaś citrāś cāru babhrājire rathāḥ
 19 saṃmṛṣṭasaṃsikta rajaḥ pratipede mahāpatham
     rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan
 20 tataḥ prayāte dāśārhe prāvādyantaika puṣkarāḥ
     śaṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca
 21 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ
     parivārya rathaṃ śaurer agacchanta paraṃtapāḥ
 22 tato 'nye bahusāhasrā vicitrādbhuta vāsasaḥ
     asi prāsāyudha dharāḥ kṛṣṇasyāsan puraḥsarāḥ
 23 gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ
     prayāntam anvayur vīraṃ dāśārham aparājitam
 24 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam
     savṛddhabālaṃ sastrīkaṃ rathyā gatam ariṃdamam
 25 vedikāpāśritābhiś ca samākrāntāny anekaśaḥ
     pracalantīva bhāreṇa yoṣidbhir bhavanāny uta
 26 saṃpūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ
     yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau
 27 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ
     saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan
 28 tataḥ sā samitiḥ sarvā rājñām amitatejasām
     saṃprākampata harṣeṇa kṛṣṇāgamana kāṅkṣayā
 29 tato 'bhyāśagate kṛṣṇe samahṛṣyan narādhipāḥ
     śrutvā taṃ rathanirghoṣaṃ paryajñya ninadopamam
 30 āsādya tu sabhā dvāram ṛṣabhaḥ sarvasātvatām
     avatīrya rathāc chauriḥ kailāsaśikharopamāt
 31 nagameghapratīkāśāṃ jvalantīm iva tejasā
     mahendra sadana prakhyāṃ praviveśa sabhāṃ tataḥ
 32 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ
     jyotīṃṣy ādityavad rājan kurūn pracchādayañ śriyā
 33 agrato vāsudevasya karṇaduryodhanāv ubhau
     vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ
 34 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayas tataḥ
     āsanebhyo 'calan sarve pūjayanto janārdanam
 35 abhyāgacchati dāśārhe prajñā cakṣur mahāmanāḥ
     sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ
 36 uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare
     tāni rājasahasrāṇi samuttasthuḥ samantataḥ
 37 āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam
     kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt
 38 smayamānas tu rājānaṃ bhīṣmadroṇau ca mādhavaḥ
     abhyabhāṣata dharmātmā rājñaś cānyān yathā vayaḥ
 39 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām
     rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam
 40 tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ
     apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ
 41 tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn
     abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ
 42 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa
     nimantryatām āsanaiś ca satkāreṇa ca bhūyasā
 43 naiteṣv anupaviṣṭeṣu śakyaṃ kena cid āsitum
     pūjā prayujyatām āśu munīnāṃ bhāvitātmanām
 44 ṛṣīñ śāṃtanavo dṛṣṭvā sabhā dvāram upasthitān
     tvaramāṇas tato bhṛtyān āsanānīty acodayat
 45 āsanāny atha mṛṣṭāni mahānti vipulāni ca
     maṇikāñcanacitrāṇi samājahrus tatas tataḥ
 46 teṣu tatropaviṣṭeṣu gṛhītārdheṣu bhārata
     niṣasādāsane kṛṣṇo rājānaś ca yathāsanam
 47 duḥśāsanaḥ sātyakaye dadāv āsanam uttamam
     viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe
 48 avidūre 'tha kṛṣṇasya karṇaduryodhanāv ubhau
     ekāsane mahātmānau niṣīdatur amarṣaṇau
 49 gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ
     niṣasādāsane rājā saha putro viśāṃ pate
 50 viduro maṇipīṭhe tu śuklaspardhyājinottare
     saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat
 51 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ
     amṛtasyeva nātṛpyan prekṣamāṇā janārdanam
 52 atasī puṣpasaṃkāśaḥ pītavāsā janārdanaḥ
     vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ
 53 tatas tūṣṇīṃ sarvam āsīd govinda gatamānasam
     na tatra kaś cit kiṃ cid dhi vyājahāra pumān kva cit


Next: Chapter 93