Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 81

  1 [अर्जुन]
      कुरूणाम अद्य सर्वेषां भवान सुहृद अनुत्तमः
      संबन्धी दयितॊ नित्यम उभयॊः पक्षयॊर अपि
  2 पाण्डवैर धार्तराष्ट्राणां परतिपाद्यम अनामयम
      समर्थ परशमं चैषां कर्तुं तवम असि केशव
  3 तवम इतः पुण्डरीकाक्ष सुयॊधनम अमर्षणम
      शान्त्य अर्थं भारतं बरूया यत तद वाच्यम अमित्रहन
  4 तवया धर्मार्थयुक्तं चेद उक्तं शिवम अनामयम
      हितं नादास्यते बालॊ दिष्टस्य वशम एष्यति
  5 [भ]
      धर्म्यम अस्मद्धितं चैव कुरूणां यद अनामयम
      एष यास्यामि राजानं धृतराष्ट्रम अभीष्प्सया
  6 [व]
      ततॊ वयपेते तमसि सूर्ये विमल उद्गते
      मैत्रे मुहूर्ते संप्राप्ते मृद्व अर्चिषि दिवाकरे
  7 कौमुदे मासि रेवत्यां शरद अन्ते हिमागमे
      सफीतसस्यमुखे काले कल्यः सत्त्ववतां वरः
  8 मङ्गल्याः पुण्यनिर्घॊषा वाचः शृण्वंश च सूनृताः
      बराह्मणानां परतीतानाम ऋषीणाम इव वासवः
  9 कृत्वा पौर्वाह्णिकं कृत्यं सनातः शुचिर अलंकृतः
      उपतस्थे विवस्वन्तं पावकं च जनार्दनः
  10 ऋषभं पृष्ठ आलभ्य बराह्मणान अभिवाद्य च
     अग्निं परदक्षिणं कृत्वा पश्यन कल्याणम अग्रतः
 11 तत परतिज्ञाय वचनं पाण्डवस्य जनार्दनः
     शिनेर नप्तारम आसीनम अभ्यभाषत सात्यकिम
 12 रथ आरॊप्यतां शङ्खश चक्रं च गदया सह
     उपासङ्गाश च शक्त्यश च सर्वप्रहरणानि च
 13 दुर्यॊधनॊ हि दुष्टात्मा कर्णश च सह सौबलः
     न च शत्रुर अवज्ञेयः पराकृतॊ ऽपि बलीयसा
 14 ततस तन मतम आज्ञाय केशवस्य पुरःसराः
     परसस्रुर यॊजयिष्यन्तॊ रथं चक्रगदाभृतः
 15 तं दीप्तम इव कालाग्निम आकाशगम इवाध्वगम
     चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम
 16 अर्धचन्द्रैश च चन्द्रैश च मत्स्यैः समृगपक्षिभिः
     पुष्पैश च विविधैश चित्रं मणिरत्नैश च सर्वशः
 17 तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम
     मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम
 18 सूपस्करम अनाधृष्यं वैयाघ्रपरिवारणम
     यशॊघ्नं परत्यमित्राणां यदूनां नन्दिवर्धनम
 19 वाजिभिः सैन्यसुग्रीवम एध पुष्पबलाहकैः
     सनातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा
 20 महिमानं तु कृष्णस्य भूय एवाभिवर्धयन
     सुघॊषः पतगेन्द्रेण धवजेन युयुजे रथः
 21 तं मेरुशिखरप्रख्यं मेघदुन्दुभि निस्वनम
     आरुरॊह रथं शौरिर विमानम इव पुण्यकृत
 22 ततः सात्यकिम आरॊप्य परययौ पुरुषॊत्तमः
     पृथिवीं चान्तरिक्षं च रथगॊषेण नादयन
 23 वयपॊढाभ्र घनः कालः कषणेन समपद्यत
     शिवश चानुववौ वायुः परशान्तम अभवद रविः
 24 परदक्षिणानुलॊमाश च मङ्गल्या मृगपक्षिणः
     परयाणे वासुदेवस्य बभूवुर अनुयायिनः
 25 मङ्गल्यार्थ पदैः शब्दैर अन्ववर्तन्त सर्वशः
     सारसाः शतपत्राश च हंसाश च मधुसूदनम
 26 मन्त्राहुति महाहॊमैर हूयमानश च पावकः
     परदक्षिणशिखॊ भूत्वा विधूमः समपद्यत
 27 वसिष्ठॊ वामदेवश च भूरिद्युम्नॊ गयः करथः
     शुक्रनारद वाल्मीका मरुतः कुशिकॊ भृगुः
 28 बरह्म देवर्षयश चैव कृष्णं यदुसुखावहम
     परदक्षिणम अवर्तन्त सहिता वासवानुजम
 29 एवम एतैर महाभागैर महर्षिगणसाधुभिः
     पूजितः परययौ कृष्णः कुरूणां सदनं परति
 30 तं परयान्तम अनुप्रायात कुन्तीपुत्रॊ युधिष्ठिरः
     भीमसेनार्जुनौ चॊभौ माद्रीपुत्रौ च पाण्डवौ
 31 चेकितानश च विक्रान्तॊ धृष्टकेतुश च चेदिपः
     दरुपदः काशिराजश च शिखण्डी च महारथः
 32 धृष्टद्युम्नः सपुत्रश च विराटः केकयैः सह
     संसाधनार्थं परययुः कषत्रियाः कषत्रियर्षभम
 33 ततॊ ऽनुव्रज्य गॊविन्दं धर्मराजॊ युधिष्ठिरः
     राज्ञां सकाशे दयुतिमान उवाचेदं वचस तदा
 34 यॊ नैव कामान न भयान न लॊभान नार्थकारणात
     अन्यायम अनुवर्तेत सथिरबुद्धिर अलॊलुपः
 35 धर्मज्ञॊ धृतिमान पराज्ञः सर्वभूतेषु केशवः
     ईश्वरः सर्वभूतानां देवदेवः परतापवान
 36 तं सर्वगुणसंपन्नं शरीवत्स कृतलक्षणम
     संपरिष्वज्य कौन्तेयः संदेष्टुम उपचक्रमे
 37 या सा बाल्यात परभृत्य अस्मान पर्यवर्धयताबला
     उपवासतपः शीला सदा सवस्त्ययने रता
 38 देवतातिथिपूजासु गुरुशुश्रूषणे रता
     वत्सला परियपुत्रा च परियास्माकं जनार्दन
 39 सुयॊधन भयाद या नॊ ऽतरायतामित्रकर्शन
     महतॊ मृत्युसंबाधाद उत्तरन नौर इवार्णवात
 40 अस्मत कृते च सततं यया दुःखानि माधव
     अनुभूतान्य अदुःखार्हा तां सम पृच्छेर अनामयम
 41 भृशम आश्वासयेश चैनां पुत्रशॊकपरिप्लुताम
     अभिवाद्य सवजेथाश च पाण्डवान परिकीर्तयन
 42 ऊढात परभृति दुःखानि शवशुराणाम अरिंदम
     निकारान अतदर्हा च पश्यन्ती दुःखम अश्नुते
 43 अपि जातु स कालः सयात कृष्ण दुःखविपर्ययः
     यद अहं मातरं कलिष्टां सुखे दध्याम अरिंदम
 44 परव्रजन्तॊ ऽनवधावत सा कृपणा पुत्रगृद्धिनी
     रुदतीम अपहायैनाम उपगच्छाम यद वनम
 45 न नूनं मरियते दुःखैः सा चेज जीवति केशव
     तथा पुत्राधिभिर गाढम आर्ता हय आनर्त सत्कृता
 46 अभिवाद्या तु सा कृष्ण तवया मद्वचनाद विभॊ
     धृतराष्ट्रश च कौरव्यॊ राजानश च वयॊ ऽधिकाः
 47 भीष्मं दरॊणं कृपं चैव महाराजं च बाह्लिकम
     दरौणिं च सॊमदत्तं च सर्वांश च भरतान पृथक
 48 विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम
     अगाध बुद्धिं धर्मज्ञं सवजेथा मधुसूदन
 49 इत्य उक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः
     अनुज्ञातॊ निववृते कृष्णं कृत्वा परदक्षिणम
 50 वरजन्न एव तु बीभत्सुः सखायं पुरुषर्षभम
     अब्रवीत परवीरघ्नं दाशार्हम अपराजितम
 51 यद अस्माकं विभॊ वृत्तं पुरा वै मन्त्रनिश्चये
     अर्धराज्यस्य गॊविन्द विदितं सर्वराजसु
 52 तच चेद दद्याद असङ्गेन सत्कृत्यानवमन्य च
     परियं मे सयान महाबाहॊ मुच्येरन महतॊ भयात
 53 अतश चेद अन्यथा कर्ता धार्तराष्ट्रॊ ऽनुपायवित
     अन्तं नूनं करिष्यामि कषत्रियाणां जनार्दन
 54 एवम उक्ते पाण्डवेन पर्यहृष्यद वृकॊदरः
     मुहुर मुहुः करॊधवशात परवेपत च पाण्डवः
 55 वेपमानश च कौन्तेयः पराक्रॊशन महतॊ रवान
     धनंजय वचः शरुत्वा हर्षॊत्सिक मना भृशम
 56 तस्य तं निनदं शरुत्वा संप्रावेपन्त धन्विनः
     वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः
 57 इत्य उक्त्वा केशवं तत्र तथा चॊक्त्वा विनिश्चयम
     अनुज्ञातॊ निववृते परिष्वज्य जनार्दनम
 58 तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः
     तूर्णम अभ्यपतद धृष्टः सैन्यसुग्रीव वाहनः
 59 ते हया वासुदेवस्य दारुकेण परचॊदिताः
     पन्थानम आचेमुर इव गरसमाना इवाम्बरम
 60 अथापश्यन महाबाहुर ऋषीन अध्वनि केशवः
     बराह्म्या शरिया दीप्यमानान सथितान उभयतः पथि
 61 सॊ ऽवतीर्य रथात तूर्णम अभिवाद्य जनार्दनः
     यथावत तान ऋषीन सर्वान अभ्यभाषत पूजयन
 62 कच चिल लॊकेषु कुशलं कच चिद धर्मः सवनुष्ठितः
     बराह्मणानां तरयॊ वर्णाः कच चित तिष्ठन्ति शासने
 63 तेभ्यः परयुज्य तां पूजां परॊवाच मधुसूदनः
     भगवन्तः कव संसिद्धाः का वीथी भवताम इह
 64 किं वा भगवतां कार्यम अहं किं करवाणि वः
     केनार्थेनॊपसंप्राप्ता भगवन्तॊ महीतलम
 65 तम अब्रवीज जामदग्न्य उपेत्य मधुसूदनम
     परिष्वज्य च गॊविन्दं पुरा सुचरिते सखा
 66 देवर्षयः पुण्यकृतॊ बराह्मणाश च बहुश्रुताः
     राजर्षयश च दाशार्ह मानयन्तस तपस्विनः
 67 देवासुरस्य दरष्टारः पुराणस्य महाद्युते
     समेतं पार्थिवं कषत्रं दिदृक्षन्तश च सर्वतः
 68 सभासदश च राजानस तवां च सत्यं जनार्दन
     एतन महत परेक्षणीयं दरष्टुं गच्छाम केशव
 69 धर्मार्थसहिता वाचः शरॊतुम इच्छामि माधव
     तवयॊच्यमानाः कुरुषु राजमध्ये परंतप
 70 भीष्मद्रॊणादयश चैव विदुरश च महामतिः
     तवं च यादव शार्दूलसभायां वै समेष्यथ
 71 तव वाक्यानि दिव्यानि तत्र तेषां च माधव
     शरॊतुम इच्छामि गॊविन्द सत्यानि च शुभानि च
 72 आपृष्टॊ ऽसि महाबाहॊ पुनर दरक्ष्यामहे वयम
     याह्य अविघ्नेन वै वीर दरक्ष्यामस तवां सभा गतम
  1 [arjuna]
      kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ
      saṃbandhī dayito nityam ubhayoḥ pakṣayor api
  2 pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam
      samartha praśamaṃ caiṣāṃ kartuṃ tvam asi keśava
  3 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam
      śānty arthaṃ bhārataṃ brūyā yat tad vācyam amitrahan
  4 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam
      hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati
  5 [bha]
      dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam
      eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīṣpsayā
  6 [v]
      tato vyapete tamasi sūrye vimala udgate
      maitre muhūrte saṃprāpte mṛdv arciṣi divākare
  7 kaumude māsi revatyāṃ śarad ante himāgame
      sphītasasyamukhe kāle kalyaḥ sattvavatāṃ varaḥ
  8 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃś ca sūnṛtāḥ
      brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ
  9 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ
      upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ
  10 ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca
     agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ
 11 tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ
     śiner naptāram āsīnam abhyabhāṣata sātyakim
 12 ratha āropyatāṃ śaṅkhaś cakraṃ ca gadayā saha
     upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca
 13 duryodhano hi duṣṭātmā karṇaś ca saha saubalaḥ
     na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā
 14 tatas tan matam ājñāya keśavasya puraḥsarāḥ
     prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ
 15 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam
     candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam
 16 ardhacandraiś ca candraiś ca matsyaiḥ samṛgapakṣibhiḥ
     puṣpaiś ca vividhaiś citraṃ maṇiratnaiś ca sarvaśaḥ
 17 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam
     maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam
 18 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam
     yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam
 19 vājibhiḥ sainyasugrīvam edha puṣpabalāhakaiḥ
     snātaiḥ saṃpādayāṃ cakruḥ saṃpannaiḥ sarvasaṃpadā
 20 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan
     sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ
 21 taṃ meruśikharaprakhyaṃ meghadundubhi nisvanam
     āruroha rathaṃ śaurir vimānam iva puṇyakṛt
 22 tataḥ sātyakim āropya prayayau puruṣottamaḥ
     pṛthivīṃ cāntarikṣaṃ ca rathagoṣeṇa nādayan
 23 vyapoḍhābhra ghanaḥ kālaḥ kṣaṇena samapadyata
     śivaś cānuvavau vāyuḥ praśāntam abhavad raviḥ
 24 pradakṣiṇānulomāś ca maṅgalyā mṛgapakṣiṇaḥ
     prayāṇe vāsudevasya babhūvur anuyāyinaḥ
 25 maṅgalyārtha padaiḥ śabdair anvavartanta sarvaśaḥ
     sārasāḥ śatapatrāś ca haṃsāś ca madhusūdanam
 26 mantrāhuti mahāhomair hūyamānaś ca pāvakaḥ
     pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata
 27 vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ
     śukranārada vālmīkā marutaḥ kuśiko bhṛguḥ
 28 brahma devarṣayaś caiva kṛṣṇaṃ yadusukhāvaham
     pradakṣiṇam avartanta sahitā vāsavānujam
 29 evam etair mahābhāgair maharṣigaṇasādhubhiḥ
     pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati
 30 taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ
     bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau
 31 cekitānaś ca vikrānto dhṛṣṭaketuś ca cedipaḥ
     drupadaḥ kāśirājaś ca śikhaṇḍī ca mahārathaḥ
 32 dhṛṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha
     saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham
 33 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ
     rājñāṃ sakāśe dyutimān uvācedaṃ vacas tadā
 34 yo naiva kāmān na bhayān na lobhān nārthakāraṇāt
     anyāyam anuvarteta sthirabuddhir alolupaḥ
 35 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ
     īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān
 36 taṃ sarvaguṇasaṃpannaṃ śrīvatsa kṛtalakṣaṇam
     saṃpariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame
 37 yā sā bālyāt prabhṛty asmān paryavardhayatābalā
     upavāsatapaḥ śīlā sadā svastyayane ratā
 38 devatātithipūjāsu guruśuśrūṣaṇe ratā
     vatsalā priyaputrā ca priyāsmākaṃ janārdana
 39 suyodhana bhayād yā no 'trāyatāmitrakarśana
     mahato mṛtyusaṃbādhād uttaran naur ivārṇavāt
 40 asmat kṛte ca satataṃ yayā duḥkhāni mādhava
     anubhūtāny aduḥkhārhā tāṃ sma pṛccher anāmayam
 41 bhṛśam āśvāsayeś caināṃ putraśokapariplutām
     abhivādya svajethāś ca pāṇḍavān parikīrtayan
 42 ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama
     nikārān atadarhā ca paśyantī duḥkham aśnute
 43 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ
     yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama
 44 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī
     rudatīm apahāyainām upagacchāma yad vanam
 45 na nūnaṃ mriyate duḥkhaiḥ sā cej jīvati keśava
     tathā putrādhibhir gāḍham ārtā hy ānarta satkṛtā
 46 abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho
     dhṛtarāṣṭraś ca kauravyo rājānaś ca vayo 'dhikāḥ
 47 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam
     drauṇiṃ ca somadattaṃ ca sarvāṃś ca bharatān pṛthak
 48 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam
     agādha buddhiṃ dharmajñaṃ svajethā madhusūdana
 49 ity uktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ
     anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam
 50 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham
     abravīt paravīraghnaṃ dāśārham aparājitam
 51 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye
     ardharājyasya govinda viditaṃ sarvarājasu
 52 tac ced dadyād asaṅgena satkṛtyānavamanya ca
     priyaṃ me syān mahābāho mucyeran mahato bhayāt
 53 ataś ced anyathā kartā dhārtarāṣṭro 'nupāyavit
     antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana
 54 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ
     muhur muhuḥ krodhavaśāt pravepata ca pāṇḍavaḥ
 55 vepamānaś ca kaunteyaḥ prākrośan mahato ravān
     dhanaṃjaya vacaḥ śrutvā harṣotsika manā bhṛśam
 56 tasya taṃ ninadaṃ śrutvā saṃprāvepanta dhanvinaḥ
     vāhanāni ca sarvāṇi śakṛn mūtraṃ prasusruvuḥ
 57 ity uktvā keśavaṃ tatra tathā coktvā viniścayam
     anujñāto nivavṛte pariṣvajya janārdanam
 58 teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ
     tūrṇam abhyapatad dhṛṣṭaḥ sainyasugrīva vāhanaḥ
 59 te hayā vāsudevasya dārukeṇa pracoditāḥ
     panthānam ācemur iva grasamānā ivāmbaram
 60 athāpaśyan mahābāhur ṛṣīn adhvani keśavaḥ
     brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi
 61 so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ
     yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan
 62 kac cil lokeṣu kuśalaṃ kac cid dharmaḥ svanuṣṭhitaḥ
     brāhmaṇānāṃ trayo varṇāḥ kac cit tiṣṭhanti śāsane
 63 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ
     bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha
 64 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ
     kenārthenopasaṃprāptā bhagavanto mahītalam
 65 tam abravīj jāmadagnya upetya madhusūdanam
     pariṣvajya ca govindaṃ purā sucarite sakhā
 66 devarṣayaḥ puṇyakṛto brāhmaṇāś ca bahuśrutāḥ
     rājarṣayaś ca dāśārha mānayantas tapasvinaḥ
 67 devāsurasya draṣṭāraḥ purāṇasya mahādyute
     sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaś ca sarvataḥ
 68 sabhāsadaś ca rājānas tvāṃ ca satyaṃ janārdana
     etan mahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava
 69 dharmārthasahitā vācaḥ śrotum icchāmi mādhava
     tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa
 70 bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ
     tvaṃ ca yādava śārdūlasabhāyāṃ vai sameṣyatha
 71 tava vākyāni divyāni tatra teṣāṃ ca mādhava
     śrotum icchāmi govinda satyāni ca śubhāni ca
 72 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam
     yāhy avighnena vai vīra drakṣyāmas tvāṃ sabhā gatam


Next: Chapter 82