Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 79

  1 [सहदेव]
      यद एतत कथितं राज्ञा धर्म एष सनातनः
      यथा तु युद्धम एव सयात तथा कार्यम अरिंदम
  2 यदि परशमम इच्छेयुः कुरवः पाण्डवैः सह
      तथापि युद्धं दाशार्ह यॊजयेथाः सहैव तैः
  3 कथं नु दृष्ट्वा पाञ्चालीं तथा कलिष्टां सभा गताम
      अवधेन परशाम्येत मम मन्युः सुयॊधने
  4 यदि भीमार्जुनौ कृष्ण धर्मराजश च धार्मिकः
      धर्मम उत्सृज्य तेनाहं यॊद्धुम इच्छामि संयुगे
  5 [सात्यकि]
      सत्यम आह महाबाहॊ सहदेवॊ महामतिः
      दुर्यॊधन वधे शान्तिस तस्य कॊपस्य मे भवेत
  6 जानासि हि यथादृष्ट्वा चीराजिनधरान वने
      तवापि मन्युर उद्भूतॊ दुःखितान परेक्ष्य पाण्डवान
  7 तस्मान माद्री सुतः शूरॊ यद आह पुरुषर्षभः
      वचनं सर्वयॊधानां तन मतं पुरुषॊत्तम
  8 [व]
      एवं वदति वाक्यं तु युयुधाने महामतौ
      सुभीमः सिंहनादॊ ऽभूद यॊधानां तत्र सर्वशः
  9 सर्वे हि सर्वतॊ वीरास तद वचः परत्यपूजयन
      साधु साध्व इति शैनेयं हर्षयन्तॊ युयुत्सवः
  1 [sahadeva]
      yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ
      yathā tu yuddham eva syāt tathā kāryam ariṃdama
  2 yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha
      tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ
  3 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhā gatām
      avadhena praśāmyeta mama manyuḥ suyodhane
  4 yadi bhīmārjunau kṛṣṇa dharmarājaś ca dhārmikaḥ
      dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge
  5 [sātyaki]
      satyam āha mahābāho sahadevo mahāmatiḥ
      duryodhana vadhe śāntis tasya kopasya me bhavet
  6 jānāsi hi yathādṛṣṭvā cīrājinadharān vane
      tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān
  7 tasmān mādrī sutaḥ śūro yad āha puruṣarṣabhaḥ
      vacanaṃ sarvayodhānāṃ tan mataṃ puruṣottama
  8 [v]
      evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau
      subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ
  9 sarve hi sarvato vīrās tad vacaḥ pratyapūjayan
      sādhu sādhv iti śaineyaṃ harṣayanto yuyutsavaḥ


Next: Chapter 80