Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 69

  1 [धृ]
      चक्षुष्मतां वै सपृहयामि संजय; दरक्ष्यन्ति ये वासुदेवं समीपे
      विभ्राजमानं वपुषा परेण; परकाशयन्तं पर्दिशॊ दिशश च
  2 ईरयन्तं भारतीं भारतानाम; अभ्यर्चनीयां शंकरीं सृञ्जयानाम
      बुभूषद्भिर गरहणीयाम अनिन्द्यां; परासूनाम अग्रहणीय रूपाम
  3 समुद्यन्तं सात्वतम एकवीरं; परणेतारम ऋषभं यादवानाम
      निहन्तारं कषॊभणं शात्रवाणां; मुष्णन्तं च दविषतां वै यशांसि
  4 दरष्टारॊ हि कुरवस तं समेता; महात्मानं शत्रुहणं वरेण्यम
      बरुवन्तं वाचम अनृशंस रूपां; वृष्णिश्रेष्ठं मॊहयन्तं मदीयान
  5 ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम
      अरिष्टनेमिं गरुडं सुपर्णं; पतिं परजानां भुवनस्य धाम
  6 सहस्रशीर्षं पुरुषं पुराणम; अनादिमध्यान्तम अनन्त कीर्तिम
      शुक्रस्य धातारम अजं जनित्रं; परं परेभ्यः शरणं परपद्ये
  7 तरैलॊक्यनिर्माण करं जनित्रं; देवासुराणाम अथ नागरक्षसाम
      नराधिपानां विदुषां परधानम; इन्द्रानुजं तं शरणं परपद्ये
  1 [dhṛ]
      cakṣuṣmatāṃ vai spṛhayāmi saṃjaya; drakṣyanti ye vāsudevaṃ samīpe
      vibhrājamānaṃ vapuṣā pareṇa; prakāśayantaṃ pardiśo diśaś ca
  2 īrayantaṃ bhāratīṃ bhāratānām; abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām
      bubhūṣadbhir grahaṇīyām anindyāṃ; parāsūnām agrahaṇīya rūpām
  3 samudyantaṃ sātvatam ekavīraṃ; praṇetāram ṛṣabhaṃ yādavānām
      nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ; muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi
  4 draṣṭāro hi kuravas taṃ sametā; mahātmānaṃ śatruhaṇaṃ vareṇyam
      bruvantaṃ vācam anṛśaṃsa rūpāṃ; vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān
  5 ṛṣiṃ sanātanatamaṃ vipaścitaṃ; vācaḥ samudraṃ kalaśaṃ yatīnām
      ariṣṭanemiṃ garuḍaṃ suparṇaṃ; patiṃ prajānāṃ bhuvanasya dhāma
  6 sahasraśīrṣaṃ puruṣaṃ purāṇam; anādimadhyāntam ananta kīrtim
      śukrasya dhātāram ajaṃ janitraṃ; paraṃ parebhyaḥ śaraṇaṃ prapadye
  7 trailokyanirmāṇa karaṃ janitraṃ; devāsurāṇām atha nāgarakṣasām
      narādhipānāṃ viduṣāṃ pradhānam; indrānujaṃ taṃ śaraṇaṃ prapadye


Next: Chapter 70