Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 61

  1 [व]
      तथा तु पृच्छन्तम अतीव पार्थान; वैचित्रवीर्यं तम अचिन्तयित्वा
      उवाच कर्णॊ धृतराष्ट्र पुत्रं; परहर्षयन संसदि कौरवाणाम
  2 मिथ्याप्रतिज्ञाय मया यद अस्त्रं; रामाद धृतं बरह्म पुरं पुरस्तात
      विज्ञाय तेनास्मि तदैवम उक्तस; तवान्त काले ऽपरतिभास्यतीति
  3 महापराधे हय अपि संनतेन; महर्षिणाहं गुरुणा च शप्तः
      शक्तः परदग्धुं हय अपि तिग्मतेजाः; स सागराम अप्य अवनिं महर्षिः
  4 परसादितं हय अस्य मया मनॊ ऽभूच; छुश्रूषया सवेन च पौरुषेण
      ततस तद अस्त्रं मम सावशेषं; तस्मात समर्थॊ ऽसमि ममैष भारः
  5 निमेष मात्रं तम ऋषिप्रसादम; अवाप्य पाञ्चाल करूषमत्स्यान
      निहत्य पार्थांश च सपुत्रपौत्राँल; लॊकान अहं शस्त्रजितान परपत्स्ये
  6 पितामहस तिष्ठतु ते समीपे; दरॊणश च सर्वे च नरेन्द्रमुख्याः
      यथाप्रधानेन बलेन यात्वा; पार्थान हनिष्यामि ममैष भारः
  7 एवं बरुवाणं तम उवाच भीष्मः; किं कत्थसे कालपरीत बुद्धे
      न कर्ण जानासि यथा परधाने; हते हताः सयुर धृतराष्ट्र पुत्राः
  8 यत खाण्डवं दाहयता कृतं हि; कृष्ण दवितीयेन धनंजयेन
      शरुत्वैव तत कर्म नियन्तुम आत्मा; शक्यस तवया वै सह बान्धवेन
  9 यां चापि शक्तिं तरिदशाधिपस ते; ददौ महामा भगवान महेन्द्रः
      भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां दरक्ष्यसि केशवेन
  10 यस ते शरः सर्पमुखॊ विभाति; सदाग्र्य माल्यैर महितः परयत्नात
     स पाण्डुपुत्राभिहतः शरौघैः; सह तवया यास्यति कर्ण नाशम
 11 बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः
     यस तवादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले परगाढे
 12 [कर्ण]
     असंशयं वृष्णिपतिर यथॊक्तस; तथा च भूयश च ततॊ महात्मा
     अहं यद उक्तः परुषं तु किं चित; पितामहस तस्य फलं शृणॊतु
 13 नयस्यामि शस्त्राणि न जातु संख्ये; पितामहॊ दरक्ष्यति मां सभायाम
     तवयि परशान्ते तु मम परभावं; दरक्ष्यन्ति सर्वे भुवि भूमिपालाः
 14 इत्य एवम उक्त्वा स महाधनुष्मान; हित्वा सभां सवं भवनं जगाम
     भीष्मस तु दुर्यॊधनम एव राजन; मध्ये कुरूणां परहसन्न उवाच
 15 सत्यप्रतिज्ञः किल सूतपुत्रस; तथा स भारं विषहेत कस्मात
     वयूहं परतिव्यूह्य शिरांसि भित्त्वा; लॊकक्षयं पश्यत भीमसेनात
 16 आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च
     अहं हनिष्यामि सदा परेषां; सहस्रशश चायुतशश च यॊधान
 17 यदैव रामे भगवत्य अनिन्द्ये; बरह्म बरुवाणः कृतवांस तद अस्त्रम
     तदैव धर्मश च तपश च नष्टं; वैकर्तनस्याधम पुरुषस्य
 18 अथॊक्त वाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे
     वैचित्रवीर्यस्य सुतॊ ऽलपबुद्धिर; दुर्यॊधनः शांतनवं बभाषे
  1 [v]
      tathā tu pṛcchantam atīva pārthān; vaicitravīryaṃ tam acintayitvā
      uvāca karṇo dhṛtarāṣṭra putraṃ; praharṣayan saṃsadi kauravāṇām
  2 mithyāpratijñāya mayā yad astraṃ; rāmād dhṛtaṃ brahma puraṃ purastāt
      vijñāya tenāsmi tadaivam uktas; tavānta kāle 'pratibhāsyatīti
  3 mahāparādhe hy api saṃnatena; maharṣiṇāhaṃ guruṇā ca śaptaḥ
      śaktaḥ pradagdhuṃ hy api tigmatejāḥ; sa sāgarām apy avaniṃ maharṣiḥ
  4 prasāditaṃ hy asya mayā mano 'bhūc; chuśrūṣayā svena ca pauruṣeṇa
      tatas tad astraṃ mama sāvaśeṣaṃ; tasmāt samartho 'smi mamaiṣa bhāraḥ
  5 nimeṣa mātraṃ tam ṛṣiprasādam; avāpya pāñcāla karūṣamatsyān
      nihatya pārthāṃś ca saputrapautrāṁl; lokān ahaṃ śastrajitān prapatsye
  6 pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ
      yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāraḥ
  7 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ; kiṃ katthase kālaparīta buddhe
      na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhṛtarāṣṭra putrāḥ
  8 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇa dvitīyena dhanaṃjayena
      śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena
  9 yāṃ cāpi śaktiṃ tridaśādhipas te; dadau mahāmā bhagavān mahendraḥ
      bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena
  10 yas te śaraḥ sarpamukho vibhāti; sadāgrya mālyair mahitaḥ prayatnāt
     sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam
 11 bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ
     yas tvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe
 12 [karṇa]
     asaṃśayaṃ vṛṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā
     ahaṃ yad uktaḥ paruṣaṃ tu kiṃ cit; pitāmahas tasya phalaṃ śṛṇotu
 13 nyasyāmi śastrāṇi na jātu saṃkhye; pitāmaho drakṣyati māṃ sabhāyām
     tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ
 14 ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṃ svaṃ bhavanaṃ jagāma
     bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṃ prahasann uvāca
 15 satyapratijñaḥ kila sūtaputras; tathā sa bhāraṃ viṣaheta kasmāt
     vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt
 16 āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca
     ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaś cāyutaśaś ca yodhān
 17 yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kṛtavāṃs tad astram
     tadaiva dharmaś ca tapaś ca naṣṭaṃ; vaikartanasyādhama puruṣasya
 18 athokta vākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe
     vaicitravīryasya suto 'lpabuddhir; duryodhanaḥ śāṃtanavaṃ babhāṣe


Next: Chapter 62