Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 53

  1 [स]
      एवम एतन महाराज यथा वदसि भारत
      युद्धे विनाशः कषत्रस्य गाण्डीवेन परदृश्यते
  2 इदं तु नाभिजानामि तव धीरस्य नित्यशः
      यत पुत्र वशम आगच्छेः सत्त्वज्ञः सव्यसाचिनः
  3 नैष कालॊ महाराज तव शश्वत कृतागमः
      तवया हय एवादितः पार्था निकृता भरतर्षभ
  4 पिता शरेष्ठः सुहृद यश च सम्यक परणिहितात्मवान
      आस्थ्येयं हि हितं तेन न दरॊग्धा गुरुर उच्यते
  5 इदं जितम इदं लब्धम इति शरुत्वा पराजितान
      दयूतकाले महाराज समयसे सम कुमारवत
  6 परुषाण्य उच्यमानान सम पुरा पार्थान उपेक्षसे
      कृत्स्नं राज्यं जयन्तीति परपातं नानुपश्यसि
  7 पित्र्यं राज्यं महाराज कुरवस ते स जाङ्गलाः
      अथ वीरैर जितां भूमिम अखिलां परत्यपद्यथाः
  8 बाहुवीर्यार्जिता भूमिस तव पार्थैर निवेदिता
      मयेदं कृतम इत्य एव मन्यसे राजसत्तम
  9 गरस्तान गन्धर्वराजेन मज्जतॊ हय अप्लवे ऽमभसि
      आनिनाय पुनः पार्थः पुत्रांस ते राजसत्तम
  10 कुमारवच च समयसे दयूते विनिकृतेषु यत
     पाण्डवेषु वनं राजन परव्रजत्सु पुनः पुनः
 11 परवर्षतः शरव्रातान अर्जुनस्य शितान बहून
     अप्य अर्णवा विशुष्येयुः किं पुनर मांसयॊनयः
 12 अस्यतां फल्गुनः शरेष्ठॊ गाण्डीवं धनुषां वरम
     केशवः सर्वभूतानां चक्राणां च सुदर्शनम
 13 वानरॊ रॊचमानश च केतुः केतुमतां वरः
     एवम एतानि स रथॊ वहञ शवेतहयॊ रणे
     कषपयिष्यति नॊ राजन कालचक्रम इवॊद्यतम
 14 तस्याद्य वसुधा राजन निखिला भरतर्षभ
     यस्य भीमार्जुनौ यॊधौ स राजा राजसत्तम
 15 तथा भीम हतप्रायां मज्जन्तीं तव वाहिनीम
     दुर्यॊधनमुखा दृष्ट्वा कषयं यास्यन्ति कौरवाः
 16 न हि भीम भयाद भीता लप्स्यन्ते विजयं विभॊ
     तव पुत्रा महाराज राजानश चानुसारिणः
 17 मत्स्यास तवाम अद्य नार्जन्ति पाञ्चालाश च स केकयाः
     शाल्वेयाः शरसेनाश च सर्वे तवाम अवजानते
     पार्थं हय एते गताः सर्वे वीर्यज्ञास तस्य धीमतः
 18 अनर्हान एव तु वधे धर्मयुक्तान विकर्मणा
     सर्वॊपायैर नियन्तव्यः सानुगः पापपूरुषः
     तव पुत्रॊ महाराज नात्र शॊचितुम अर्हसि
 19 दयूतकाले मया चॊक्तं विदुरेण च धीमता
     यद इदं ते विलपितं पाण्डवान परति भारत
     अनीशेनेव राजेन्द्र सर्वम एतन निरर्थकम
  1 [s]
      evam etan mahārāja yathā vadasi bhārata
      yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate
  2 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ
      yat putra vaśam āgaccheḥ sattvajñaḥ savyasācinaḥ
  3 naiṣa kālo mahārāja tava śaśvat kṛtāgamaḥ
      tvayā hy evāditaḥ pārthā nikṛtā bharatarṣabha
  4 pitā śreṣṭhaḥ suhṛd yaś ca samyak praṇihitātmavān
      āsthyeyaṃ hi hitaṃ tena na drogdhā gurur ucyate
  5 idaṃ jitam idaṃ labdham iti śrutvā parājitān
      dyūtakāle mahārāja smayase sma kumāravat
  6 paruṣāṇy ucyamānān sma purā pārthān upekṣase
      kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi
  7 pitryaṃ rājyaṃ mahārāja kuravas te sa jāṅgalāḥ
      atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ
  8 bāhuvīryārjitā bhūmis tava pārthair niveditā
      mayedaṃ kṛtam ity eva manyase rājasattama
  9 grastān gandharvarājena majjato hy aplave 'mbhasi
      ānināya punaḥ pārthaḥ putrāṃs te rājasattama
  10 kumāravac ca smayase dyūte vinikṛteṣu yat
     pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ
 11 pravarṣataḥ śaravrātān arjunasya śitān bahūn
     apy arṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ
 12 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
     keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam
 13 vānaro rocamānaś ca ketuḥ ketumatāṃ varaḥ
     evam etāni sa ratho vahañ śvetahayo raṇe
     kṣapayiṣyati no rājan kālacakram ivodyatam
 14 tasyādya vasudhā rājan nikhilā bharatarṣabha
     yasya bhīmārjunau yodhau sa rājā rājasattama
 15 tathā bhīma hataprāyāṃ majjantīṃ tava vāhinīm
     duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ
 16 na hi bhīma bhayād bhītā lapsyante vijayaṃ vibho
     tava putrā mahārāja rājānaś cānusāriṇaḥ
 17 matsyās tvām adya nārjanti pāñcālāś ca sa kekayāḥ
     śālveyāḥ śarasenāś ca sarve tvām avajānate
     pārthaṃ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ
 18 anarhān eva tu vadhe dharmayuktān vikarmaṇā
     sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ
     tava putro mahārāja nātra śocitum arhasi
 19 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā
     yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata
     anīśeneva rājendra sarvam etan nirarthakam


Next: Chapter 54