Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 43

  1 [धृ]
      ऋचॊ यजूंष्य अधीते यः सामवेदं च यॊ दविजः
      पापानि कुर्वन पापेन लिप्यते न स लिप्यते
  2 [सन]
      नैनं सामान्य ऋचॊ वापि न यजूंषि विचक्षण
      तरायन्ते कर्मणः पापान न ते मिथ्या बरवीम्य अहम
  3 न छन्दांसि वृजिनात तारयन्ति; मायाविनं मायया वर्तमानम
      नीडं शकुन्ता इव जातपक्षाश; छन्दांस्य एनं परजहत्य अन्तकाले
  4 न चेद वेदा वेदविदं शक्तास तरातुं विचक्षण
      अथ कस्मात परलापॊ ऽयं बराह्मणानां सनातनः
  5 [सन]
      अस्मिँल लॊके तपस तप्तं फलम अन्यत्र दृश्यते
      बराह्मणानाम इमे लॊका ऋद्धे तपसि संयताः
  6 कथं समृद्धम अप्य ऋद्धं तपॊ भवति केवलम
      सनत्सुजात तद बरूहि यथा विद्याम तद वयम
  7 [सन]
      करॊधादयॊ दवादश यस्य दॊषास; तथा नृशंसादि षड अत्र राजन
      धर्मादयॊ दवादश चाततानाः; शास्त्रे गुणा ये विदिता दविजानाम
  8 करॊधः कामॊ लॊभमॊहौ विवित्सा; कृपासूया मानशॊकौ सपृहा च
      ईर्ष्या जुगुप्सा च मनुष्यदॊषा; वर्ज्याः सदा दवादशैते नरेण
  9 एकैकम एत राजेन्द्र मनुष्यान पर्युपासते
      लिप्समानॊ ऽनतरं तेषां मृगाणाम इव लुब्धकः
  10 विकत्थनः सपृहयालुर मनस्वी; बिभ्रत कॊपं चपलॊ ऽरक्षणश च
     एते पराप्ताः षण नरान पापधर्मान; परकुर्वते नॊत सन्तः सुदुर्गे
 11 संभॊगसंविद दविषम एधमानॊ; दत्तानुतापी कृपणॊ ऽबलीयान
     वर्ग परशंसी वनितासु दवेष्टा; एते ऽपरे सप्त नृशंसधर्माः
 12 धर्मश च सत्यं च दमस तपश च; अमात्सर्यं हरीस तितिक्षानसूया
     यज्ञश च दानं च धृतिः शरुतं च; महाव्रता दवादश बराह्मणस्य
 13 यस तव एतभ्यः परवसेद दवादशेभ्यः; सर्वाम अपीमां पृथिवीं परशिष्यात
     तरिभिर दवाभ्याम एकतॊ वा विशिष्टॊ; नास्य सवम अस्तीति स वेदितव्यः
 14 दमस तयागॊ ऽपरमादश च एतेष्व अमृतम आहितम
     तानि सत्यमुखान्य आहुर बराह्मणा ये मनीषिणः
 15 दमॊ ऽषटादश दॊषः सयात परतिकूलं कृताकृते
     अनृतं चाभ्यसूया च कामार्थौ च तथा सपृहा
 16 करॊधः शॊकस तथा तृष्णा लॊभः पैशुन्यम एव च
     मत्सरश च विवित्सा च परितापस तथा रतिः
 17 अपस्मारः सातिवादस तथा संभावनात्मनि
     एतैर विमुक्तॊ दॊषैर यः स दमः सद्भिर उच्यते
 18 शरेयांस तु षड विधस तयागः परियं पराप्य न हृष्यति
     अप्रिये तु समुत्पन्ने वयथां जातु न चार्च्छति
 19 इष्टान दारांश च पुत्रांश च न चान्यं यद वचॊ भवेत
     अर्हते याचमानाय परदेयं तद वचॊ भवेत
     अप्य अवाच्यं वदत्य एव स तृतीयॊ गुणः समृतः
 20 तयक्तैर दरव्यैर यॊ भवति नॊपयुङ्क्ते च कामतः
     न च कर्मसु तद धीनः शिष्यबुद्धिर नरॊ यथा
     सर्वैर एव गुणैर युक्तॊ दरव्यवान अपि यॊ भवेत
 21 अप्रमादॊ ऽषट दॊषः सयात तान दॊषान परिवर्जयेत
     इन्द्रियेभ्यश च पञ्चभ्यॊ मनसश चैव भारत
     अतीतानागतेभ्यश च मुक्तॊ हय एतैः सुखी भवेत
 22 दॊषैर एतैर विमुक्तं तु गुणैर एतैः समन्वितम
     एतत समृद्धम अप्य ऋद्धं तपॊ भवति केवलम
     यन मां पृच्छसि राजेन्द्र किं भूयः शरॊतुम इच्छसि
 23 आख्यान पञ्चमैर वेदैर भूयिष्ठं कथ्यते जनः
     तथैवान्ये चतुर्वेदास तरिवेदाश च तथापरे
 24 दविवेदाश चैकवेदाश च अनृचश च तथापरे
     तेषां तु कतमः स सयाद यम अहं वेद बराह्मणम
 25 [सन]
     एकस्य वेदस्याज्ञानाद वेदास ते बहवॊ ऽभवन
     सत्यस्यैकस्य राजेन्द्र सत्ये कश चिद अवस्थितः
     एवं वेदम अनुत्साद्य परज्ञां महति कुर्वते
 26 दानम अध्ययनं यज्ञॊ लॊभाद एतत परवर्तते
     सत्यात परच्यवमानानां संकल्पॊ वितथॊ भवेत
 27 ततॊ यज्ञः परतायेत सत्यस्यैवावधारणात
     मनसान्यस्य भवति वाचान्यस्यॊत कर्मणा
     संकल्पसिद्धः पुरुषः संकल्पान अधितिष्ठति
 28 अनैभृत्येन वै तस्य दीक्षित वरतम आचरेत
     नामैतद धातुनिर्वृत्तं सत्यम एव सतां परम
     जञानं वै नाम परत्यक्षं परॊक्षं जायते तपः
 29 विद्याद बहु पठन्तं तु बहु पाठीति बराह्मणम
     तस्मात कषत्रिय मा मंस्था जल्पितेनैव बराह्मणम
     य एव सत्यान नापैति स जञेयॊ बराह्मणस तवया
 30 छन्दांसि नाम कषत्रिय तान्य अथर्वा; जगौ पुरस्ताद ऋषिसर्ग एषः
     छन्दॊविदस ते य उ तान अधीत्य; न वेद्य वेदस्य विदुर न वेद्यम
 31 न वेदानां वेदिता कश चिद अस्ति; कश चिद वेदान बुध्यते वापि राजन
     यॊ वेद वेदान न स वेद वेद्यं; सत्ये सथितॊ यस तु स वेद वेद्यम
 32 अभिजानामि बराह्मणम आख्यातारं विचक्षणम
     यश छिन्नविचिकित्सः सन्न आचष्टे सर्वसंशयान
 33 तस्य पर्येषणं गच्छेत पराचीनं नॊत दक्षिणम
     नार्वाचीनं कुतस तिर्यङ नादिशं तु कथं चन
 34 तूष्णींभूत उपासीत न चेष्टेन मनसा अपि
     अभ्यावर्तेत बरह्मास्य अन्तरात्मनि वै शरितम
 35 मौनाद धि स मुनिर भवति नारण्य वसनान मुनिः
     अक्षरं तत तु यॊ वेद स मुनिः शरेष्ठ उच्यते
 36 सर्वार्थानां वयाकरणाद वैयाकरण उच्यते
     परत्यक्षदर्शी लॊकानां सर्वदर्शी भवेन नरः
 37 सत्ये वै बराह्मणस तिष्ठन बरह्म पश्यति कषत्रिय
     वेदानां चानुपूर्व्येण एतद विद्वन बरवीमि ते
  1 [dhṛ]
      ṛco yajūṃṣy adhīte yaḥ sāmavedaṃ ca yo dvijaḥ
      pāpāni kurvan pāpena lipyate na sa lipyate
  2 [san]
      nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa
      trāyante karmaṇaḥ pāpān na te mithyā bravīmy aham
  3 na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam
      nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle
  4 na ced vedā vedavidaṃ śaktās trātuṃ vicakṣaṇa
      atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ
  5 [san]
      asmiṁl loke tapas taptaṃ phalam anyatra dṛśyate
      brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ
  6 kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam
      sanatsujāta tad brūhi yathā vidyāma tad vayam
  7 [san]
      krodhādayo dvādaśa yasya doṣās; tathā nṛśaṃsādi ṣaḍ atra rājan
      dharmādayo dvādaśa cātatānāḥ; śāstre guṇā ye viditā dvijānām
  8 krodhaḥ kāmo lobhamohau vivitsā; kṛpāsūyā mānaśokau spṛhā ca
      īrṣyā jugupsā ca manuṣyadoṣā; varjyāḥ sadā dvādaśaite nareṇa
  9 ekaikam eta rājendra manuṣyān paryupāsate
      lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ
  10 vikatthanaḥ spṛhayālur manasvī; bibhrat kopaṃ capalo 'rakṣaṇaś ca
     ete prāptāḥ ṣaṇ narān pāpadharmān; prakurvate nota santaḥ sudurge
 11 saṃbhogasaṃvid dviṣam edhamāno; dattānutāpī kṛpaṇo 'balīyān
     varga praśaṃsī vanitāsu dveṣṭā; ete 'pare sapta nṛśaṃsadharmāḥ
 12 dharmaś ca satyaṃ ca damas tapaś ca; amātsaryaṃ hrīs titikṣānasūyā
     yajñaś ca dānaṃ ca dhṛtiḥ śrutaṃ ca; mahāvratā dvādaśa brāhmaṇasya
 13 yas tv etabhyaḥ pravased dvādaśebhyaḥ; sarvām apīmāṃ pṛthivīṃ praśiṣyāt
     tribhir dvābhyām ekato vā viśiṣṭo; nāsya svam astīti sa veditavyaḥ
 14 damas tyāgo 'pramādaś ca eteṣv amṛtam āhitam
     tāni satyamukhāny āhur brāhmaṇā ye manīṣiṇaḥ
 15 damo 'ṣṭādaśa doṣaḥ syāt pratikūlaṃ kṛtākṛte
     anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā
 16 krodhaḥ śokas tathā tṛṣṇā lobhaḥ paiśunyam eva ca
     matsaraś ca vivitsā ca paritāpas tathā ratiḥ
 17 apasmāraḥ sātivādas tathā saṃbhāvanātmani
     etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate
 18 śreyāṃs tu ṣaḍ vidhas tyāgaḥ priyaṃ prāpya na hṛṣyati
     apriye tu samutpanne vyathāṃ jātu na cārcchati
 19 iṣṭān dārāṃś ca putrāṃś ca na cānyaṃ yad vaco bhavet
     arhate yācamānāya pradeyaṃ tad vaco bhavet
     apy avācyaṃ vadaty eva sa tṛtīyo guṇaḥ smṛtaḥ
 20 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ
     na ca karmasu tad dhīnaḥ śiṣyabuddhir naro yathā
     sarvair eva guṇair yukto dravyavān api yo bhavet
 21 apramādo 'ṣṭa doṣaḥ syāt tān doṣān parivarjayet
     indriyebhyaś ca pañcabhyo manasaś caiva bhārata
     atītānāgatebhyaś ca mukto hy etaiḥ sukhī bhavet
 22 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam
     etat samṛddham apy ṛddhaṃ tapo bhavati kevalam
     yan māṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi
 23 ākhyāna pañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ
     tathaivānye caturvedās trivedāś ca tathāpare
 24 dvivedāś caikavedāś ca anṛcaś ca tathāpare
     teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam
 25 [san]
     ekasya vedasyājñānād vedās te bahavo 'bhavan
     satyasyaikasya rājendra satye kaś cid avasthitaḥ
     evaṃ vedam anutsādya prajñāṃ mahati kurvate
 26 dānam adhyayanaṃ yajño lobhād etat pravartate
     satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet
 27 tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt
     manasānyasya bhavati vācānyasyota karmaṇā
     saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati
 28 anaibhṛtyena vai tasya dīkṣita vratam ācaret
     nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param
     jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ
 29 vidyād bahu paṭhantaṃ tu bahu pāṭhīti brāhmaṇam
     tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam
     ya eva satyān nāpaiti sa jñeyo brāhmaṇas tvayā
 30 chandāṃsi nāma kṣatriya tāny atharvā; jagau purastād ṛṣisarga eṣaḥ
     chandovidas te ya u tān adhītya; na vedya vedasya vidur na vedyam
 31 na vedānāṃ veditā kaś cid asti; kaś cid vedān budhyate vāpi rājan
     yo veda vedān na sa veda vedyaṃ; satye sthito yas tu sa veda vedyam
 32 abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam
     yaś chinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān
 33 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam
     nārvācīnaṃ kutas tiryaṅ nādiśaṃ tu kathaṃ cana
 34 tūṣṇīṃbhūta upāsīta na ceṣṭen manasā api
     abhyāvarteta brahmāsya antarātmani vai śritam
 35 maunād dhi sa munir bhavati nāraṇya vasanān muniḥ
     akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate
 36 sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate
     pratyakṣadarśī lokānāṃ sarvadarśī bhaven naraḥ
 37 satye vai brāhmaṇas tiṣṭhan brahma paśyati kṣatriya
     vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te


Next: Chapter 44