Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 31

  1 [य]
      उत सन्तम असन्तं च बालं वृद्धं च संजय
      उताबलं बलीयांसं धाता परकुरुते वशे
  2 उत बालाय पाण्डित्यं पण्डितायॊत बालताम
      ददाति सर्वम ईशानः पुरस्ताच छुक्रम उच्चरन
  3 अलं विज्ञापनाय सयाद आचक्षीथा यथातथम
      अथॊ मन्त्रं मन्त्रयित्वा नयॊन्येनातिहृष्टवत
  4 गावल्गणे कुरून गत्वा धृतराष्ट्रं महाबलम
      अभिवाद्यॊपसंगृह्य ततः पृच्छेर अनामयम
  5 बरूयाश चैनं तवम आसीनं कुरुभिः परिवारितम
      तवैव राजन वीर्येण सुखं जीवन्ति पाण्डवाः
  6 तव परसादाद बालास ते पराप्ता राज्यम अरिंदम
      राज्ये तान सथापयित्वाग्रे नॊपेक्षीर विनशिष्यतः
  7 सर्वम अप्य एतद एकस्य नालं संजय कस्य चित
      तात संहत्य जीवामॊ मा दविषद्भ्यॊ वशं गमः
  8 तथाभीष्मं शांतनवं भारतानां पितामहम
      शिरसाभिवदेथास तवं मम नाम परकीर्तयन
  9 अभिवाद्य च वक्तव्यस ततॊ ऽसमाकं पितामह
      भवता शंतनॊर वंशॊ निमग्नः पुनर उद्धृतः
  10 स तवं कुरु तथा तात सवमतेन पितामह
     यथा जीवन्ति ते पौत्राः परीतिमन्तः परस्परम
 11 तथैव विदुरं बरूयाः कुरूणाम मन्त्रधारिणम
     अयुद्धं सौम्य भाषस्व हितकामॊ युधिष्ठिरः
 12 अथॊ सुयॊधनं बरूया राजपुत्रम अमर्षणम
     मध्ये कुरूणाम आसीनम अनुनीय पुनः पुनः
 13 अपश्यन माम उपेक्षन्तं कृष्णाम एकां सभा गताम
     तद्दुःखम अतितिक्षाम मा वधीष्म कुरून इति
 14 एवं पूर्वापरान कलेशान अतितिक्षन्त पाण्डवाः
     यथाबलीयसः सन्तस तत सर्वं कुरवॊ विदुः
 15 यन नः पराव्राजयः सौम्य अजिनैः परतिवासितान
     तद्दुःखम अतितिक्षाम मा वधीष्म कुरून इति
 16 यत तत सभायाम आक्रम्य कृष्णां केशेष्व अधर्षयत
     दुःशासनस ते ऽनुमते तच चास्माभिर उपेक्षितम
 17 यथॊचितं सवकं भागं लभेमहि परंतप
     निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ
 18 शान्तिर एवं भवेद राजन परीतिश चैव परस्परम
     राज्यैक देशम अपि नः परयच्छ शमम इच्छताम
 19 कुश सथलं वृकस्थलम आसन्दी वारणावतम
     अवसानं भवेद अत्र किं चिद एव तु पञ्चमम
 20 भरातॄणां देहि पञ्चानां गरामान पञ्च सुयॊधन
     शान्तिर नॊ ऽसतु महाप्राज्ञ जञातिभिः सह संजय
 21 भराता भरातरम अन्वेतु पिता पुत्रेण युज्यताम
     समयमानाः समायान्तु पाञ्चालाः कुरुभिः सह
 22 अक्षतान कुरुपाञ्चालान पश्येम इति कामये
     सर्वे सुमनसस तात शाम्याम भरतर्षभ
 23 अलम एव शमायास्मि तथा युद्धाय संजय
     धर्मार्थयॊर अलं चाहं मृदवे दारुणाय च
  1 [y]
      uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya
      utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe
  2 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām
      dadāti sarvam īśānaḥ purastāc chukram uccaran
  3 alaṃ vijñāpanāya syād ācakṣīthā yathātatham
      atho mantraṃ mantrayitvā nayonyenātihṛṣṭavat
  4 gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam
      abhivādyopasaṃgṛhya tataḥ pṛccher anāmayam
  5 brūyāś cainaṃ tvam āsīnaṃ kurubhiḥ parivāritam
      tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ
  6 tava prasādād bālās te prāptā rājyam ariṃdama
      rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ
  7 sarvam apy etad ekasya nālaṃ saṃjaya kasya cit
      tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ
  8 tathābhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham
      śirasābhivadethās tvaṃ mama nāma prakīrtayan
  9 abhivādya ca vaktavyas tato 'smākaṃ pitāmaha
      bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ
  10 sa tvaṃ kuru tathā tāta svamatena pitāmaha
     yathā jīvanti te pautrāḥ prītimantaḥ parasparam
 11 tathaiva viduraṃ brūyāḥ kurūṇām mantradhāriṇam
     ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ
 12 atho suyodhanaṃ brūyā rājaputram amarṣaṇam
     madhye kurūṇām āsīnam anunīya punaḥ punaḥ
 13 apaśyan mām upekṣantaṃ kṛṣṇām ekāṃ sabhā gatām
     tadduḥkham atitikṣāma mā vadhīṣma kurūn iti
 14 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ
     yathābalīyasaḥ santas tat sarvaṃ kuravo viduḥ
 15 yan naḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān
     tadduḥkham atitikṣāma mā vadhīṣma kurūn iti
 16 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣv adharṣayat
     duḥśāsanas te 'numate tac cāsmābhir upekṣitam
 17 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa
     nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha
 18 śāntir evaṃ bhaved rājan prītiś caiva parasparam
     rājyaika deśam api naḥ prayaccha śamam icchatām
 19 kuśa sthalaṃ vṛkasthalam āsandī vāraṇāvatam
     avasānaṃ bhaved atra kiṃ cid eva tu pañcamam
 20 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana
     śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya
 21 bhrātā bhrātaram anvetu pitā putreṇa yujyatām
     smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha
 22 akṣatān kurupāñcālān paśyema iti kāmaye
     sarve sumanasas tāta śāmyāma bharatarṣabha
 23 alam eva śamāyāsmi tathā yuddhāya saṃjaya
     dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca


Next: Chapter 32