Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 16

  1 [बृ]
      तवम अग्ने सर्वदेवानां मुखं तवम असि हव्यवाट
      तवम अन्तः सर्वभूतानां गूढश चरसि साक्षिवत
  2 तवाम आहुर एकं कवयस तवाम आहुस तरिविधं पुनः
      तवया तयक्तं जगच चेदं सद्यॊ नश्येद धुताशन
  3 कृत्वा तुभ्यं नमॊ विप्राः सवकर्म विजितां गतिम
      गच्छन्ति सह पत्नीभिः सुतैर अपि च शाश्वतीम
  4 तवम एवाग्ने हव्यवाहस तवम एव परमं हविः
      यजन्ति सत्रैस तवाम एव यज्ञैश च परमाध्वरे
  5 सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः
      सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्रे भवसि पुनः परतिष्ठा
  6 तवाम अग्ने जलदान आहुर विद्युतश च तवम एव हि
      दहन्ति सर्वभूतानि तवत्तॊ निष्क्रम्य हायनाः
  7 तवय्य आपॊ निहिताः सर्वास तवयि सर्वम इदं जगत
      न ते ऽसत्व अविदितं किं चित तरिषु लॊकेषु पावक
  8 सवयॊनिं भजते सर्वॊ विशस्वापॊ ऽविशङ्कितः
      अहं तवां वर्धयिष्यामि बराह्मैर मन्त्रैः सनातनैः
  9 एवं सतुतॊ हव्यवाहॊ भगवान कविर उत्तमः
      बृहस्पतिम अथॊवाच परीतिमान वाक्यम उत्तमम
      दर्शयिष्यामि ते शक्रं सत्यम एतद बरवीमि ते
  10 परविश्यापस ततॊ वह्निः स समुद्राः स पल्वलाः
     आजगाम सरस तच च गूढॊ यत्र शतक्रतुः
 11 अथ तत्रापि पद्मानि विचिन्वन भरतर्षभ
     अन्वपश्यत स देवेन्द्रं विसमध्यगतं सथितम
 12 आगत्य च ततस तूर्णं तम आचष्ट बृहस्पतेः
     अणु मात्रेण वपुषा पद्मतन्त्व आश्रितं परभुम
 13 गत्वा देवर्षिगन्धर्वैः सहितॊ ऽथ बृहस्पतिः
     पुराणैः कर्मभिर देवं तुष्टाव बलसूदनम
 14 महासुरॊ हतः शक्र नमुचिर दारुणस तवया
     शम्बरश च बलश चैव तथॊभौ घॊरविक्रमौ
 15 शतक्रतॊ विवर्धस्व सर्वाञ शत्रून निषूदय
     उत्तिष्ठ वज्रिन संपश्य देवर्षींश च समागतान
 16 महेन्द्र दानवान हत्वा लॊकास तरातास तवया विभॊ
     अपां फेनं समासाद्य विष्णुतेजॊपबृंहितम
     तवया वृत्रॊ हतः पूर्वं देवराजजगत्पते
 17 तवं सर्वभूतेषु वरेण्य ईड्यस; तवया समं विद्यते नेह भूतम
     तवया धार्यन्ते सर्वभूतानि शक्र; तवं देवानां महिमानं चकर्थ
 18 पाहि देवान स लॊकांश च महेन्द्र बलम आप्नुहि
     एवं संस्तूयमानश च सॊ ऽवर्धत शनैः शनैः
 19 सवं चैव वपुर आस्थाय बभूव सबलान्वितः
     अब्रवीच च गुरुं देवॊ बृहस्पतिम उपस्थितम
 20 किं कार्यम अवशिष्टं वॊ हतस तवाष्ट्रॊ महासुरः
     वृत्रश च सुमहाकायॊ गरस्तुं लॊकान इयेष यः
 21 मानुषॊ नहुषॊ राजा देवर्षिगणतेजसा
     देवराज्यम अनुप्राप्तः सर्वान नॊ बाधते भृशम
 22 कथं नु नहुषॊ राज्यं देवानां पराप दुर्लभम
     तपसा केन वा युक्तः किं वीर्यॊ वा बृहस्पते
 23 देवा भीताः शक्रम अकामयन्त; तवया तयक्तं महद ऐन्द्रं पदं तत
     तदा देवाः पितरॊ ऽथर्षयश च; गन्धर्वसंघाश च समेत्य सर्वे
 24 गत्वाब्रुवन नहुषं शक्र तत्र; तवं नॊ राजा भव भुवनस्य गॊप्ता
     तान अब्रवीन नहुषॊ नास्मि शक्र; आप्यायध्वं तपसा तेजसा च
 25 एवम उक्तैर वर्धितश चापि देवै; राजाभवन नहुषॊ घॊरवीर्यः
     तरैलॊक्ये च पराप्य राज्यं तपस्विनः; कृत्वा वाहान याति लॊकान दुरात्मा
 26 तेजॊ हरं दृष्टिविषं सुघॊरं; मा तवं पश्येर नहुषं वै कदा चित
     देवाश च सर्वे नहुषं भयार्ता; न पश्यन्तॊ गूढरूपाश चरन्ति
 27 एवं वदत्य अङ्गिरसां वरिष्ठे; बृहस्पतौ लॊकपालः कुबेरः
     वैवस्वतश चैव यमः पुराणॊ; देवश च सॊमॊ वरुणश चाजगाम
 28 ते वै समागम्य महेन्द्रम ऊचुर; दिष्ट्या तवाष्ट्रॊ निहतश चैव वृत्रः
     दिष्ट्या च तवां कुशलिनम अक्षतं च; पश्यामॊ वै निहतारिं च शक्र
 29 स तान यथावत परतिभाष्य शक्रः; संचॊदयन नहुषस्यान्तरेण
     राजा देवानां नहुषॊ घॊररूपस; तत्र साह्यं दीयतां मे भवद्भिः
 30 ते चाब्रुवन नहुषॊ घॊररूपॊ; दृष्टी विषस तस्य बिभीम देव
     तवं चेद राजन नहुषं पराजयेस; तद वै वयं भागम अर्हाम शक्र
 31 इन्द्रॊ ऽबरवीद भवतु भवान अपां पतिर; यमः कुबेरश च महाभिषेकम
     संप्राप्नुवन्त्व अद्य सहैव तेन; रिपुं जयामॊ नहुषं घॊरदृष्टिम
 32 ततः शक्रं जवलनॊ ऽपय आह भागं; परयच्छ मह्यं तव साह्यं करिष्ये
     तम आह शक्रॊ भविताग्ने तवापि; ऐन्द्राग्नॊ वै भाग एकॊ महाक्रतौ
 33 एवं संचिन्त्य भगवान महेन्द्रः पाकशासनः
     कुबेरं सर्वयक्षाणां धनानां च परभुं तथा
 34 वैवस्वतं पितॄणां च वरुणं चाप्य अपां तथा
     आधिपत्यं ददौ शक्रः सत्कृत्य वरदस तदा
  1 [bṛ]
      tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
      tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi sākṣivat
  2 tvām āhur ekaṃ kavayas tvām āhus trividhaṃ punaḥ
      tvayā tyaktaṃ jagac cedaṃ sadyo naśyed dhutāśana
  3 kṛtvā tubhyaṃ namo viprāḥ svakarma vijitāṃ gatim
      gacchanti saha patnībhiḥ sutair api ca śāśvatīm
  4 tvam evāgne havyavāhas tvam eva paramaṃ haviḥ
      yajanti satrais tvām eva yajñaiś ca paramādhvare
  5 sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
      sarvasyāsya bhuvanasya prasūtis; tvam evāgre bhavasi punaḥ pratiṣṭhā
  6 tvām agne jaladān āhur vidyutaś ca tvam eva hi
      dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
  7 tvayy āpo nihitāḥ sarvās tvayi sarvam idaṃ jagat
      na te 'stv aviditaṃ kiṃ cit triṣu lokeṣu pāvaka
  8 svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ
      ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ
  9 evaṃ stuto havyavāho bhagavān kavir uttamaḥ
      bṛhaspatim athovāca prītimān vākyam uttamam
      darśayiṣyāmi te śakraṃ satyam etad bravīmi te
  10 praviśyāpas tato vahniḥ sa samudrāḥ sa palvalāḥ
     ājagāma saras tac ca gūḍho yatra śatakratuḥ
 11 atha tatrāpi padmāni vicinvan bharatarṣabha
     anvapaśyat sa devendraṃ visamadhyagataṃ sthitam
 12 āgatya ca tatas tūrṇaṃ tam ācaṣṭa bṛhaspateḥ
     aṇu mātreṇa vapuṣā padmatantv āśritaṃ prabhum
 13 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ
     purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam
 14 mahāsuro hataḥ śakra namucir dāruṇas tvayā
     śambaraś ca balaś caiva tathobhau ghoravikramau
 15 śatakrato vivardhasva sarvāñ śatrūn niṣūdaya
     uttiṣṭha vajrin saṃpaśya devarṣīṃś ca samāgatān
 16 mahendra dānavān hatvā lokās trātās tvayā vibho
     apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam
     tvayā vṛtro hataḥ pūrvaṃ devarājajagatpate
 17 tvaṃ sarvabhūteṣu vareṇya īḍyas; tvayā samaṃ vidyate neha bhūtam
     tvayā dhāryante sarvabhūtāni śakra; tvaṃ devānāṃ mahimānaṃ cakartha
 18 pāhi devān sa lokāṃś ca mahendra balam āpnuhi
     evaṃ saṃstūyamānaś ca so 'vardhata śanaiḥ śanaiḥ
 19 svaṃ caiva vapur āsthāya babhūva sabalānvitaḥ
     abravīc ca guruṃ devo bṛhaspatim upasthitam
 20 kiṃ kāryam avaśiṣṭaṃ vo hatas tvāṣṭro mahāsuraḥ
     vṛtraś ca sumahākāyo grastuṃ lokān iyeṣa yaḥ
 21 mānuṣo nahuṣo rājā devarṣigaṇatejasā
     devarājyam anuprāptaḥ sarvān no bādhate bhṛśam
 22 kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham
     tapasā kena vā yuktaḥ kiṃ vīryo vā bṛhaspate
 23 devā bhītāḥ śakram akāmayanta; tvayā tyaktaṃ mahad aindraṃ padaṃ tat
     tadā devāḥ pitaro 'tharṣayaś ca; gandharvasaṃghāś ca sametya sarve
 24 gatvābruvan nahuṣaṃ śakra tatra; tvaṃ no rājā bhava bhuvanasya goptā
     tān abravīn nahuṣo nāsmi śakra; āpyāyadhvaṃ tapasā tejasā ca
 25 evam uktair vardhitaś cāpi devai; rājābhavan nahuṣo ghoravīryaḥ
     trailokye ca prāpya rājyaṃ tapasvinaḥ; kṛtvā vāhān yāti lokān durātmā
 26 tejo haraṃ dṛṣṭiviṣaṃ sughoraṃ; mā tvaṃ paśyer nahuṣaṃ vai kadā cit
     devāś ca sarve nahuṣaṃ bhayārtā; na paśyanto gūḍharūpāś caranti
 27 evaṃ vadaty aṅgirasāṃ variṣṭhe; bṛhaspatau lokapālaḥ kuberaḥ
     vaivasvataś caiva yamaḥ purāṇo; devaś ca somo varuṇaś cājagāma
 28 te vai samāgamya mahendram ūcur; diṣṭyā tvāṣṭro nihataś caiva vṛtraḥ
     diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca; paśyāmo vai nihatāriṃ ca śakra
 29 sa tān yathāvat pratibhāṣya śakraḥ; saṃcodayan nahuṣasyāntareṇa
     rājā devānāṃ nahuṣo ghorarūpas; tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ
 30 te cābruvan nahuṣo ghorarūpo; dṛṣṭī viṣas tasya bibhīma deva
     tvaṃ ced rājan nahuṣaṃ parājayes; tad vai vayaṃ bhāgam arhāma śakra
 31 indro 'bravīd bhavatu bhavān apāṃ patir; yamaḥ kuberaś ca mahābhiṣekam
     saṃprāpnuvantv adya sahaiva tena; ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim
 32 tataḥ śakraṃ jvalano 'py āha bhāgaṃ; prayaccha mahyaṃ tava sāhyaṃ kariṣye
     tam āha śakro bhavitāgne tavāpi; aindrāgno vai bhāga eko mahākratau
 33 evaṃ saṃcintya bhagavān mahendraḥ pākaśāsanaḥ
     kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā
 34 vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā
     ādhipatyaṃ dadau śakraḥ satkṛtya varadas tadā


Next: Chapter 17