Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 12

  1 [ष]
      करुद्धं तु नहुषं जञात्वा देवाः सर्षिपुरॊगमाः
      अब्रुवन देवराजानं नहुषं घॊरदर्शनम
  2 देवराजजहि करॊधं तवयि करुद्धे जगद विभॊ
      तरस्तं सासुरगन्धर्वं स किंनरमहॊरगम
  3 जहि करॊधम इमं साधॊ न करुध्यन्ति भवद्विधाः
      परस्य पत्नी सा देवी परसीदस्व सुरेश्वर
  4 निवर्तय मनः पापात परदाराभिमर्शनात
      देवराजॊ ऽसि भद्रं ते परजा धर्मेण पालय
  5 एवम उक्तॊ न जग्राह तद वचः काममॊहितः
      अथ देवान उवाचेदम इन्द्रं परति सुराधिपः
  6 अहल्या धर्षिता पूर्वम ऋषिपत्नी यशस्विनी
      जीवतॊ भर्तुर इन्द्रेण स वः किं न निवारितः
  7 बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
      वैधर्म्याण्य उपधाश चैव स वः किं न निवारितः
  8 उपतिष्ठतु मां देवी एतद अस्या हितं परम
      युष्माकं च सदा देवाः शिवम एवं भविष्यति
  9 इन्द्राणीम आनयिष्यामॊ यथेच्छसि दिवः पते
      जहि करॊधम इमं वीर परीतॊ भव सुरेश्वर
  10 इत्य उक्त्वा ते तदा देवा ऋषिभिः सह भारत
     जग्मुर बृहस्पतिं वक्तुम इन्द्राणीं चाशुभं वचः
 11 जानीमः शरणं पराप्तम इन्द्राणीं तव वेश्मनि
     दत्ताभयां च विप्रेन्द्र तवया देवर्षिसत्तम
 12 ते तवां देवाः स गन्धर्वा ऋषयश च महाद्युते
     परसादयन्ति चेन्द्राणी नहुषाय परदीयताम
 13 इन्द्राद विशिष्टॊ नहुषॊ देवराजॊ महाद्युतिः
     वृणॊत्व इयं वरारॊहा भर्तृत्वे वरवर्णिनी
 14 एवम उक्ते तु सा देवी बाष्पम उत्सृज्य सस्वरम
     उवाच रुदती दीना बृहस्पतिम इदं वचः
 15 नाहम इच्छामि नहुषं पतिम अन्वास्य तं परभुम
     शरणागतास्मि ते बरह्मंस तराहि मां महतॊ भयात
 16 शरणागतां न तयजेयम इन्द्राणि मम निश्चितम
     धर्मज्ञां धर्मशीलां च न तयजे तवाम अनिन्दिते
 17 नाकार्यं कर्तुम इच्छामि बराह्मणः सन विशेषतः
     शरुतधर्मा सत्यशीलॊ जानन धर्मानुशासनम
 18 नाहम एतत करिष्यामि गच्छध्वं वै सुरॊत्तमाः
     अस्मिंश चार्थे पुरा गीतं बरह्मणा शरूयताम इदम
 19 न तस्य बीजं रॊहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले
     भीतं परपन्नं परददाति शत्रवे; न सॊ ऽनतरं लभते तराणम इच्छन
 20 मॊघम अन्नं विन्दति चाप्य अचेताः; सवर्गाल लॊकाद भरश्यति नष्टचेष्टः
     भीतं परपन्नं परददाति यॊ वै; न तस्य हव्यं परतिगृह्णन्ति देवाः
 21 परमीयते चास्य परजा हय अकाले; सदा विवासं पितरॊ ऽसय कुर्वते
     भीतं परपन्नं परददाति शत्रवे; सेन्द्रा देवाः परहरन्त्य अस्य वज्रम
 22 एतद एवं विजानन वै न दास्यामि शचीम इमाम
     इन्द्राणीं विश्रुतां लॊके शक्रस्य महिषीं परियाम
 23 अस्या हितं भवेद यच च मम चापि हितं भवेत
     करियतां तत सुरश्रेष्ठा न हि दास्याम्य अहं शचीम
 24 अथ देवास तम एवाहुर गुरुम अङ्गिरसां वरम
     कथं सुनीतं तु भवेन मन्त्रयस्व बृहस्पते
 25 नहुषं याचतां देवी किं चित कालान्तरं शुभा
     इन्द्राणी हितम एतद धि तथास्माकं भविष्यति
 26 बहुविघ्नकरः कालः कालः कालं नयिष्यति
     दर्पितॊ बलवांश चापि नहुषॊ वरसंश्रयात
 27 ततस तेन तथॊक्ते तु परीता देवास तम अब्रुवन
     बरह्मन साध्व इदम उक्तं ते हितं सर्वदिवौकसाम
     एवम एतद दविजश्रेष्ठ देवी चेयं परसाद्यताम
 28 ततः समस्ता इन्द्राणीं देवाः साग्निपुरॊगमाः
     ऊचुर वचनम अव्यग्रा लॊकानां हितकाम्यया
 29 तवया जगद इदं सर्वं धृतं सथावरजङ्गमम
     एकपत्न्य असि सत्या च गच्छस्व नहुषं परति
 30 कषिप्रं तवाम अभिकामश च विनशिष्यति पार्थिवः
     नहुषॊ देवि शक्रश च सुरैश्वर्यम अवाप्स्यति
 31 एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
     अभ्यगच्छत सव्रीडा नहुषं घॊरदर्शनम
 32 दृष्ट्वा तां नहुषश चापि वयॊ रूपसमन्विताम
     समहृष्यत दुष्टात्मा कामॊपहत चेतनः
  1 [ṣ]
      kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ
      abruvan devarājānaṃ nahuṣaṃ ghoradarśanam
  2 devarājajahi krodhaṃ tvayi kruddhe jagad vibho
      trastaṃ sāsuragandharvaṃ sa kiṃnaramahoragam
  3 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ
      parasya patnī sā devī prasīdasva sureśvara
  4 nivartaya manaḥ pāpāt paradārābhimarśanāt
      devarājo 'si bhadraṃ te prajā dharmeṇa pālaya
  5 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ
      atha devān uvācedam indraṃ prati surādhipaḥ
  6 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī
      jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ
  7 bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā
      vaidharmyāṇy upadhāś caiva sa vaḥ kiṃ na nivāritaḥ
  8 upatiṣṭhatu māṃ devī etad asyā hitaṃ param
      yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati
  9 indrāṇīm ānayiṣyāmo yathecchasi divaḥ pate
      jahi krodham imaṃ vīra prīto bhava sureśvara
  10 ity uktvā te tadā devā ṛṣibhiḥ saha bhārata
     jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ
 11 jānīmaḥ śaraṇaṃ prāptam indrāṇīṃ tava veśmani
     dattābhayāṃ ca viprendra tvayā devarṣisattama
 12 te tvāṃ devāḥ sa gandharvā ṛṣayaś ca mahādyute
     prasādayanti cendrāṇī nahuṣāya pradīyatām
 13 indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ
     vṛṇotv iyaṃ varārohā bhartṛtve varavarṇinī
 14 evam ukte tu sā devī bāṣpam utsṛjya sasvaram
     uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ
 15 nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum
     śaraṇāgatāsmi te brahmaṃs trāhi māṃ mahato bhayāt
 16 śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam
     dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite
 17 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ
     śrutadharmā satyaśīlo jānan dharmānuśāsanam
 18 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ
     asmiṃś cārthe purā gītaṃ brahmaṇā śrūyatām idam
 19 na tasya bījaṃ rohati bījakāle; na cāsya varṣaṃ varṣati varṣakāle
     bhītaṃ prapannaṃ pradadāti śatrave; na so 'ntaraṃ labhate trāṇam icchan
 20 mogham annaṃ vindati cāpy acetāḥ; svargāl lokād bhraśyati naṣṭaceṣṭaḥ
     bhītaṃ prapannaṃ pradadāti yo vai; na tasya havyaṃ pratigṛhṇanti devāḥ
 21 pramīyate cāsya prajā hy akāle; sadā vivāsaṃ pitaro 'sya kurvate
     bhītaṃ prapannaṃ pradadāti śatrave; sendrā devāḥ praharanty asya vajram
 22 etad evaṃ vijānan vai na dāsyāmi śacīm imām
     indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām
 23 asyā hitaṃ bhaved yac ca mama cāpi hitaṃ bhavet
     kriyatāṃ tat suraśreṣṭhā na hi dāsyāmy ahaṃ śacīm
 24 atha devās tam evāhur gurum aṅgirasāṃ varam
     kathaṃ sunītaṃ tu bhaven mantrayasva bṛhaspate
 25 nahuṣaṃ yācatāṃ devī kiṃ cit kālāntaraṃ śubhā
     indrāṇī hitam etad dhi tathāsmākaṃ bhaviṣyati
 26 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati
     darpito balavāṃś cāpi nahuṣo varasaṃśrayāt
 27 tatas tena tathokte tu prītā devās tam abruvan
     brahman sādhv idam uktaṃ te hitaṃ sarvadivaukasām
     evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām
 28 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ
     ūcur vacanam avyagrā lokānāṃ hitakāmyayā
 29 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam
     ekapatny asi satyā ca gacchasva nahuṣaṃ prati
 30 kṣipraṃ tvām abhikāmaś ca vinaśiṣyati pārthivaḥ
     nahuṣo devi śakraś ca suraiśvaryam avāpsyati
 31 evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye
     abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam
 32 dṛṣṭvā tāṃ nahuṣaś cāpi vayo rūpasamanvitām
     samahṛṣyata duṣṭātmā kāmopahata cetanaḥ


Next: Chapter 13