Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 7

  1 [व]
      गते दवारवतीं कृष्णे बलदेवे च माधवे
      सह वृष्ण्यन्धकैः सर्वैर भॊजैश च शतशस तथा
  2 सर्वम आगमयाम आस पाण्डवानां विचेष्टितम
      धृतराष्ट्रात्मजॊ राजा दूतैः परणिहितैश चरैः
  3 स शरुत्वा माधवं यातं सदश्वैर अनिलॊपमैः
      बलेन नातिमहता दवारकाम अभ्ययात पुरीम
  4 तम एव दिवसं चापि कौन्तेयः पाण्डुनन्दनः
      आनर्तनगरीं रम्यां जगामाशु धनंजयः
  5 तौ यात्वा पुरुषव्याघ्रौ दवारकां कुरुनन्दनौ
      सुप्तं ददृशतुः कृष्णं शयानं चॊपजग्मतुः
  6 ततः शयाने गॊविन्दे परविवेश सुयॊधनः
      उच्छीर्षतश च कृष्णस्य निषसाद वरासने
  7 ततः किरीटी तस्यानु परविवेश महामनाः
      परश्चार्धे च स कृष्णस्य परह्वॊ ऽतिष्ठत कृताञ्जलिः
  8 परतिबुद्धः स वार्ष्णेयॊ ददर्शाग्रे किरीटिनम
      स तयॊः सवागतं कृत्वा यथार्थं परतिपूज्य च
      तद आगमनजं हेतुं पप्रच्छ मधुसूदनः
  9 ततॊ दुर्यॊधनः कृष्णम उवाच परहसन्न इव
      विग्रहे ऽसमिन भवान साह्यं मम दातुम इहार्हति
  10 समं हि भवतः सख्यं मयि चैवार्जुने ऽपि च
     तथा संबन्धकं तुल्यम अस्माकं तवयि माधव
 11 अहं चाभिगतः पूर्वं तवाम अद्य मधुसूदन
     पूर्वं चाभिगतं सन्तॊ भजन्ते पूर्वसारिणः
 12 तवं च शरेष्ठतमॊ लॊके सताम अद्य जनार्दन
     सततं संमतश चैव सद्वृत्तम अनुपालय
 13 भवान अभिगतः पूर्वम अत्र मे नास्ति संशयः
     दृष्टस तु परथमं राजन मया पार्थॊ धनंजयः
 14 तव पूर्वाभिगमनात पूर्वं चाप्य अस्य दर्शनात
     साहाय्यम उभयॊर एव करिष्यामि सुयॊधन
 15 परवारणं तु बालानां पूर्वं कार्यम इति शरुतिः
     तस्मात परवारणं पूर्वम अर्हः पार्थॊ धनंजयः
 16 मत संहनन तुल्यानां गॊपानाम अर्बुदं महत
     नारायणा इति खयाताः सर्वे संग्रामयॊधिनः
 17 ते वा युधि दुराधर्षा भवन्त्व एकस्य सैनिकाः
     अयुध्यमानः संग्रामे नयस्तशस्त्रॊ ऽहम एकतः
 18 आभ्याम अन्यतरं पार्थ यत ते हृद्यतरं मतम
     तद वृणीतां भवान अग्रे परवार्यस तवं हि धर्मतः
 19 एवम उक्तस तु कृष्णेन कुन्तीपुत्रॊ धनंजयः
     अयुध्यमानं संग्रामे वरयाम आस केशवम
 20 सहस्राणां सहस्रं तु यॊधानां पराप्य भारत
     कृष्णं चापहृतं जञात्वा संप्राप परमां मुदम
 21 दुर्यॊधनस तु तत सैन्यं सर्वम आदाय पार्थिवः
     ततॊ ऽभययाद भीमबलॊ रौहिणेयं महाबलम
 22 सर्वं चागमने हेतुं स तस्मै संन्यवेदयत
     परत्युवाच ततः शौरिर धार्तराष्ट्रम इदं वचः
 23 विदितं ते नरव्याघ्र सर्वं भवितुम अर्हति
     यन मयॊक्तं विराटस्य पुरा वैवाहिके तदा
 24 निगृह्यॊक्तॊ हृषीकेशस तवदर्थं कुरुनन्दन
     मया संबन्धकं तुल्यम इति राजन पुनः पुनः
 25 न च तद वाक्यम उक्तं वै केशवः परत्यपद्यत
     न चाहम उत्सहे कृष्णं विना सथातुम अपि कषणम
 26 नाहं सहायः पार्थानां नापि दुर्यॊधनस्य वै
     इति मे निश्चिता बुद्दिर वासुदेवम अवेक्ष्य ह
 27 जातॊ ऽसि भारते वंशे सर्वपार्थिवपूजिते
     गच्छ युध्यस्व धर्मेण कषात्रेण भरतर्षभ
 28 इत्य एवम उक्तः स तदा परिष्वज्य हलायुधम
     कृष्णं चापहृतं जञात्वा युद्धान मेने जितं जयम
 29 सॊ ऽभययात कृतवर्माणं धृतराष्ट्र सुतॊ नृपः
     कृतवर्मा ददौ तस्य सेनाम अक्षौहिणीं तदा
 30 स तेन सर्वसैन्येन भीमेन कुरुनन्दनः
     वृतः परतिययौ हृष्टः सुहृदः संप्रहर्षयन
 31 गते दुर्यॊधने कृष्णः किरीटिनम अथाब्रवीत
     अयुध्यमानः कां बुद्धिम आस्थायाहं तवया वृतः
 32 भवान समर्थस तान सर्वान निहन्तुं नात्र संशयः
     निहन्तुम अहम अप्य एकः समर्थः पुरुषॊत्तम
 33 भवांस तु कीर्तिमाँल लॊके तद यशस तवां गमिष्यति
     यशसा चाहम अप्य अर्थी तस्माद असि मया वृतः
 34 सारथ्यं तु तवया कार्यम इति मे मानसं सदा
     चिररात्रेप्सितं कामं तद भवान कर्तुम अर्हति
 35 उपपन्नम इदं पार्थ यत सपर्धेथा मया सह
     सारथ्यं ते करिष्यामि कामः संपद्यतां तव
 36 एवं परमुदितः पार्थः कृष्णेन सहितस तदा
     वृतॊ दाशार्ह परवरैः पुनर आयाद युधिष्ठिरम
  1 [v]
      gate dvāravatīṃ kṛṣṇe baladeve ca mādhave
      saha vṛṣṇyandhakaiḥ sarvair bhojaiś ca śataśas tathā
  2 sarvam āgamayām āsa pāṇḍavānāṃ viceṣṭitam
      dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiś caraiḥ
  3 sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ
      balena nātimahatā dvārakām abhyayāt purīm
  4 tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ
      ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ
  5 tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau
      suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ
  6 tataḥ śayāne govinde praviveśa suyodhanaḥ
      ucchīrṣataś ca kṛṣṇasya niṣasāda varāsane
  7 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ
      praścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ
  8 pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam
      sa tayoḥ svāgataṃ kṛtvā yathārthaṃ pratipūjya ca
      tad āgamanajaṃ hetuṃ papraccha madhusūdanaḥ
  9 tato duryodhanaḥ kṛṣṇam uvāca prahasann iva
      vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati
  10 samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca
     tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava
 11 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana
     pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ
 12 tvaṃ ca śreṣṭhatamo loke satām adya janārdana
     satataṃ saṃmataś caiva sadvṛttam anupālaya
 13 bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ
     dṛṣṭas tu prathamaṃ rājan mayā pārtho dhanaṃjayaḥ
 14 tava pūrvābhigamanāt pūrvaṃ cāpy asya darśanāt
     sāhāyyam ubhayor eva kariṣyāmi suyodhana
 15 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ
     tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ
 16 mat saṃhanana tulyānāṃ gopānām arbudaṃ mahat
     nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ
 17 te vā yudhi durādharṣā bhavantv ekasya sainikāḥ
     ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ
 18 ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam
     tad vṛṇītāṃ bhavān agre pravāryas tvaṃ hi dharmataḥ
 19 evam uktas tu kṛṣṇena kuntīputro dhanaṃjayaḥ
     ayudhyamānaṃ saṃgrāme varayām āsa keśavam
 20 sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata
     kṛṣṇaṃ cāpahṛtaṃ jñātvā saṃprāpa paramāṃ mudam
 21 duryodhanas tu tat sainyaṃ sarvam ādāya pārthivaḥ
     tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam
 22 sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat
     pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ
 23 viditaṃ te naravyāghra sarvaṃ bhavitum arhati
     yan mayoktaṃ virāṭasya purā vaivāhike tadā
 24 nigṛhyokto hṛṣīkeśas tvadarthaṃ kurunandana
     mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ
 25 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata
     na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam
 26 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai
     iti me niścitā buddir vāsudevam avekṣya ha
 27 jāto 'si bhārate vaṃśe sarvapārthivapūjite
     gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha
 28 ity evam uktaḥ sa tadā pariṣvajya halāyudham
     kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhān mene jitaṃ jayam
 29 so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭra suto nṛpaḥ
     kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā
 30 sa tena sarvasainyena bhīmena kurunandanaḥ
     vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan
 31 gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt
     ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ
 32 bhavān samarthas tān sarvān nihantuṃ nātra saṃśayaḥ
     nihantum aham apy ekaḥ samarthaḥ puruṣottama
 33 bhavāṃs tu kīrtimāṁl loke tad yaśas tvāṃ gamiṣyati
     yaśasā cāham apy arthī tasmād asi mayā vṛtaḥ
 34 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā
     cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati
 35 upapannam idaṃ pārtha yat spardhethā mayā saha
     sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava
 36 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitas tadā
     vṛto dāśārha pravaraiḥ punar āyād yudhiṣṭhiram


Next: Chapter 8