Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 2

  1 [बलदेव]
      शरुतं भवद्भिर गद पूर्वजस्य; वाक्यं यथा धर्मवद अर्थवच च
      अजातशत्रॊश च हितं हितं च; दुर्यॊधनस्यापि तथैव राज्ञः
  2 अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास तस्य कृते यतन्ते
      परदाय चार्धं धृतराष्ट्र पुत्रः; सुखी सहास्माभिर अतीव मॊदेत
  3 लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक परवृत्तेषु परेषु चैव
      धरुवं परशान्ताः सुखम आविशेयुस; तेषां परशान्तिश च हितं परजानाम
  4 दुर्यॊधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य
      परियं मम सयाद यदि तत्र कश चिद; वरजेच छमार्थं कुरुपाण्डवानाम
  5 स भीष्मम आमन्त्र्य कुरुप्रवीरं; वैचित्र वीर्यं च महानुभावम
      दरॊणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम
  6 सर्वे च ये ऽनये धृतराष्ट्र पुत्रा; बलप्रधाना निगम परधानाः
      सथिताश च धर्मेषु यथा सवकेषु; लॊकप्रवीराः शरुतकालवृद्धाः
  7 एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु
      बरवीतु वाक्यं परणिपात युक्तं; कुन्तीसुतस्यार्थ करं यथा सयात
  8 सर्वास्व अवस्थासु च ते न कौट्याद; गरस्तॊ हि सॊ ऽरथॊ बलम आश्रितैस तैः
      परियाभ्युपेतस्य युधिष्ठिरस्य; दयूते परमत्तस्य हृतं च राज्यम
  9 निवार्यमाणश च कुरुप्रवीरैः; सर्वैः सुहृद्भिर हय अयम अप्य अतज्ज्ञः
      गान्धारराजस्य सुतं मताक्षं; समाह्वयेद देवितुम आजमीढः
  10 दुरॊदरास तत्र सहस्रशॊ ऽनये; युधिष्ठिरॊ यान विषहेत जेतुम
     उत्सृज्य तान सौबलम एव चायं; समाह्वयत तेन जितॊ ऽकषवत्याम
 11 स दीव्यमानः परतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु
     संरम्भमाणॊ विजितः परसह्य; तत्रापराधः शकुनेर न कश चित
 12 तस्मात परणम्यैव वचॊ बरवीतु; वैचित्रवीर्यं बहु साम युक्तम
     तथा हि शक्यॊ धृतराष्ट्र पुत्रः; सवार्थे नियॊक्तुं पुरुषेण तेन
 13 [व]
     एवं बरुवत्य एव मधु परवीरे; शिनिप्रवीरः सहसॊत्पपात
     तच चापि वाक्यं परिनिन्द्य तस्य; समाददे वक्यम इदं समन्युः
  1 [baladeva]
      śrutaṃ bhavadbhir gada pūrvajasya; vākyaṃ yathā dharmavad arthavac ca
      ajātaśatroś ca hitaṃ hitaṃ ca; duryodhanasyāpi tathaiva rājñaḥ
  2 ardhaṃ hi rājyasya visṛjya vīrāḥ; kuntīsutās tasya kṛte yatante
      pradāya cārdhaṃ dhṛtarāṣṭra putraḥ; sukhī sahāsmābhir atīva modet
  3 labdhvā hi rājyaṃ puruṣapravīrāḥ; samyak pravṛtteṣu pareṣu caiva
      dhruvaṃ praśāntāḥ sukham āviśeyus; teṣāṃ praśāntiś ca hitaṃ prajānām
  4 duryodhanasyāpi mataṃ ca vettuṃ; vaktuṃ ca vākyāni yudhiṣṭhirasya
      priyaṃ mama syād yadi tatra kaś cid; vrajec chamārthaṃ kurupāṇḍavānām
  5 sa bhīṣmam āmantrya kurupravīraṃ; vaicitra vīryaṃ ca mahānubhāvam
      droṇaṃ saputraṃ viduraṃ kṛpaṃ ca; gāndhārarājaṃ ca sasūtaputram
  6 sarve ca ye 'nye dhṛtarāṣṭra putrā; balapradhānā nigama pradhānāḥ
      sthitāś ca dharmeṣu yathā svakeṣu; lokapravīrāḥ śrutakālavṛddhāḥ
  7 eteṣu sarveṣu samāgateṣu; paureṣu vṛddheṣu ca saṃgateṣu
      bravītu vākyaṃ praṇipāta yuktaṃ; kuntīsutasyārtha karaṃ yathā syāt
  8 sarvāsv avasthāsu ca te na kauṭyād; grasto hi so 'rtho balam āśritais taiḥ
      priyābhyupetasya yudhiṣṭhirasya; dyūte pramattasya hṛtaṃ ca rājyam
  9 nivāryamāṇaś ca kurupravīraiḥ; sarvaiḥ suhṛdbhir hy ayam apy atajjñaḥ
      gāndhārarājasya sutaṃ matākṣaṃ; samāhvayed devitum ājamīḍhaḥ
  10 durodarās tatra sahasraśo 'nye; yudhiṣṭhiro yān viṣaheta jetum
     utsṛjya tān saubalam eva cāyaṃ; samāhvayat tena jito 'kṣavatyām
 11 sa dīvyamānaḥ pratidevanena; akṣeṣu nityaṃ suparāṅmukheṣu
     saṃrambhamāṇo vijitaḥ prasahya; tatrāparādhaḥ śakuner na kaś cit
 12 tasmāt praṇamyaiva vaco bravītu; vaicitravīryaṃ bahu sāma yuktam
     tathā hi śakyo dhṛtarāṣṭra putraḥ; svārthe niyoktuṃ puruṣeṇa tena
 13 [v]
     evaṃ bruvaty eva madhu pravīre; śinipravīraḥ sahasotpapāta
     tac cāpi vākyaṃ parinindya tasya; samādade vakyam idaṃ samanyuḥ


Next: Chapter 3