Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 287

  1 [जनम]
      किं तद गुह्यं न चाख्यातं कर्णायेहॊष्ण रश्मिना
      कीदृशे कुण्डले ते च कवचं चैव कीदृशम
  2 कुतश च कवचं तस्य कुण्डले चैव सत्तम
      एतद इच्छाम्य अहं शरॊतुं तन मे बरूहि तपॊधन
  3 [वषम्पायन]
      अयं राजन बरवीम्य एतद यत तद गुह्यं विभावसॊः
      यादृशे कुण्डले चैव कवचं चैव यादृशम
  4 कुन्तिभॊजं पुरा राजन बराह्मणः समुपस्थितः
      तिग्मतेजा महाप्रांशुः शमश्रुदण्डजटा धरः
  5 दर्शनीयॊ ऽनवद्याङ्गस तेजसा परज्वलन्न इव
      मधु पिङ्गॊ मधुरवाक तपः सव्याध्याय भूषणः
  6 स राजानं कुन्तिभॊजम अब्रवीत सुमहातपाः
      भिक्षाम इच्छाम्य अहं भॊक्तुं तव गेहे विमत्सर
  7 न मे वयलीकं कर्तव्यं तवया वा तव चानुगैः
      एवं वत्स्यामि ते गेहे यदि ते रॊचते ऽनघ
  8 यथाकामं च गच्छेयम आगच्छेयं तथैव च
      शय्यासने च मे राजन नापराध्येत कश चन
  9 तम अब्रवीत कुन्तिभॊजः परीतियुक्तम इदं वचः
      एवम अस्तु परं चेति पुनश चैनम अथाब्रवीत
  10 मम कन्या महाब्रह्मन पृथा नाम यशस्विनी
     शीलवृत्तान्विता साध्वी नियता न च मानिनी
 11 उपस्थास्यति सा तवां वै पूजयानवमन्य च
     तस्याश च शीलवृत्तेन तुष्टिं समुपयास्यसि
 12 एवम उक्त्वा तु तं विप्रम अभिपूज्य यथाविधि
     उवाच कन्याम अभ्येत्य पृथां पृथुल लॊचनाम
 13 अयं वत्से महाभागॊ बराह्मणॊ वस्तुम इच्छति
     मम गेहे मया चास्य तथेत्य एवं परतिश्रुतम
 14 तवयि वत्से पराश्वस्य बराह्मणस्याभिराधनम
     तन मे वाक्यं न मिथ्या तवं कर्तुम अर्हसि कर्हि चित
 15 अयं तपस्वी भगवान सवाध्यायनियतॊ दविजः
     यद यद बरूयान महातेजास तत तद देयम अमत्सरात
 16 बराह्मणा हि परं तेजॊ बराह्मणा हि परंतपः
     बराह्मणानां नमः कारैर सूर्यॊ दिवि विराजते
 17 अमानयन हि मानार्हान वातापिश च महासुरः
     निहतॊ बरह्मदण्डेन तालजङ्घस तथैव च
 18 सॊ ऽयं वत्से महाभार आहितस तवयि सांप्रतम
     तवं सदा नियता कुर्या बराह्मणस्याभिराधनम
 19 जानामि परणिधानं ते बाल्यात परभृति नन्दिनि
     बराह्मणेष्व इह सर्वेषु गुरु बन्धुषु चैव ह
 20 तथा परेष्येषु सर्वेषु मित्र संबन्धिमातृषु
     मयि चैव यथावत तवं सर्वम आदृत्य वर्तसे
 21 न हय अतुष्टॊ जनॊ ऽसतीह परे चान्तःपुरे च ते
     सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्व अपि
 22 संदेष्टव्यां तु मन्ये तवां दविजातिं कॊपनं परति
     पृथे बालेति कृत्वा वै सुता चासि ममेति च
 23 वृष्णीनां तवं कुले जाता शूरस्य दयिता सुता
     दत्ता परीतिमता मह्यं पित्रा बाला पुरा सवयम
 24 वसुदेवस्य भगिनी सुतानां परवरा मम
     अग्र्यम अग्रे परतिज्ञाय तेनासि दुहिता मम
 25 तादृशे हि कुले जाता कुले चैव विवर्धिता
     सुखात सुखम अनुप्राप्ता हरदाद धरदम इवागता
 26 दौष्कुलेया विशेषेण कथं चित परग्रहं गताः
     बालभावाद विकुर्वन्ति परायशः परमदाः शुभे
 27 पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम
     तेन तेनासि संपन्ना समुपेता च भामिनी
 28 सा तवं दर्पं परित्यज्य दम्भं मानं च भामिनि
     आराध्य वरदं विप्रं शरेयसा यॊक्ष्यसे पृथे
 29 एवं पराप्स्यसि कल्याणि कल्याणम अनघे धरुवम
     कॊपिते तु दविजश्रेष्ठे कृत्स्नं दह्येत मे कुलम
  1 [janam]
      kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇa raśminā
      kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam
  2 kutaś ca kavacaṃ tasya kuṇḍale caiva sattama
      etad icchāmy ahaṃ śrotuṃ tan me brūhi tapodhana
  3 [vaṣampāyana]
      ayaṃ rājan bravīmy etad yat tad guhyaṃ vibhāvasoḥ
      yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam
  4 kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ
      tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭā dharaḥ
  5 darśanīyo 'navadyāṅgas tejasā prajvalann iva
      madhu piṅgo madhuravāk tapaḥ svyādhyāya bhūṣaṇaḥ
  6 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ
      bhikṣām icchāmy ahaṃ bhoktuṃ tava gehe vimatsara
  7 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ
      evaṃ vatsyāmi te gehe yadi te rocate 'nagha
  8 yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca
      śayyāsane ca me rājan nāparādhyeta kaś cana
  9 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ
      evam astu paraṃ ceti punaś cainam athābravīt
  10 mama kanyā mahābrahman pṛthā nāma yaśasvinī
     śīlavṛttānvitā sādhvī niyatā na ca māninī
 11 upasthāsyati sā tvāṃ vai pūjayānavamanya ca
     tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi
 12 evam uktvā tu taṃ vipram abhipūjya yathāvidhi
     uvāca kanyām abhyetya pṛthāṃ pṛthula locanām
 13 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati
     mama gehe mayā cāsya tathety evaṃ pratiśrutam
 14 tvayi vatse parāśvasya brāhmaṇasyābhirādhanam
     tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhi cit
 15 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ
     yad yad brūyān mahātejās tat tad deyam amatsarāt
 16 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃtapaḥ
     brāhmaṇānāṃ namaḥ kārair sūryo divi virājate
 17 amānayan hi mānārhān vātāpiś ca mahāsuraḥ
     nihato brahmadaṇḍena tālajaṅghas tathaiva ca
 18 so 'yaṃ vatse mahābhāra āhitas tvayi sāṃpratam
     tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam
 19 jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini
     brāhmaṇeṣv iha sarveṣu guru bandhuṣu caiva ha
 20 tathā preṣyeṣu sarveṣu mitra saṃbandhimātṛṣu
     mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase
 21 na hy atuṣṭo jano 'stīha pare cāntaḥpure ca te
     samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣv api
 22 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati
     pṛthe bāleti kṛtvā vai sutā cāsi mameti ca
 23 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā
     dattā prītimatā mahyaṃ pitrā bālā purā svayam
 24 vasudevasya bhaginī sutānāṃ pravarā mama
     agryam agre pratijñāya tenāsi duhitā mama
 25 tādṛśe hi kule jātā kule caiva vivardhitā
     sukhāt sukham anuprāptā hradād dhradam ivāgatā
 26 dauṣkuleyā viśeṣeṇa kathaṃ cit pragrahaṃ gatāḥ
     bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe
 27 pṛthe rājakule janma rūpaṃ cādbhutadarśanam
     tena tenāsi saṃpannā samupetā ca bhāminī
 28 sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini
     ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe
 29 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam
     kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam


Next: Chapter 288