Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 283

  1 कृतपूर्वाह्णिकाः सर्वे समेयुस ते तपॊधनाः
  2 तद एव सर्वं सावित्र्या महाभाग्यं महर्षयः
      दयुमत्सेनाय नातृप्यन कथयन्तः पुनः पुनः
  3 ततः परकृतयः सर्वाः शाल्वेभ्यॊ ऽभयागता नृप
      आचख्युर निहतं चैव सवेनामात्येन तं नृपम
  4 तं मन्त्रिणा हतं शरुत्वा ससहायं सबान्धवम
      नयवेदयन यथातत्त्वं विद्रुतं च दविषद बलम
  5 ऐकमत्यं च सर्वस्य जनस्याथ नृपं परति
      सचक्षुर वाप्य अचक्षुर वा स नॊ राजा भवत्व इति
  6 अनेन निश्चयेनेह वयं परस्थापिता नृप
      पराप्तानीमानि यानानि चतुरङ्गं च ते बलम
  7 परयाहि राजन भद्रं ते घुष्टस ते नगरे जयः
      अध्यास्स्व चिररात्राय पितृपैतामहं पदम
  8 चक्षुर मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम
      मूर्धभिः पतिताः सर्वे विस्मयॊत्फुल्ललॊचनाः
  9 ततॊ ऽभिवाद्य तान वृद्धान दविजान आश्रमवासिनः
      तैश चाभिपूजितः सर्वैः परययौ नगरं परति
  10 शैब्या च सह सावित्र्या सवास्तीर्णेन सुवर्चसा
     नरयुक्तेन यानेन परययौ सेनया वृता
 11 ततॊ ऽभिषिषिचुः परीत्या दयुमत्सेनं पुरॊहिताः
     पुत्रं चास्य महात्मानं यौवराज्ये ऽभषेचयन
 12 ततः कालेन महता सावित्र्याः कीर्तिवर्धनम
     तद वै पुत्रशतं जज्ञे शूराणाम अनिवर्तिनाम
 13 भरातॄणां सॊदराणां च तथैवास्याभवच छतम
     मद्राधिपस्याश्वपतेर मालव्यां सुमहाबलम
 14 एवम आत्मा पिता माता शवश्रूः शवशुर एव च
     भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात समुद्धृतम
 15 तथैवैषापि कल्याणी दरौपदी शीलसंमता
     तारयिष्यति वः सर्वान सावित्रीव कुलाङ्गना
 16 [वै]
     एवं स पाण्डवस तेन अनुनीतॊ महात्मना
     विशॊकॊ विज्वरॊ राजन काम्यके नयवसत तदा
  1 kṛtapūrvāhṇikāḥ sarve sameyus te tapodhanāḥ
  2 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ
      dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ
  3 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa
      ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam
  4 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam
      nyavedayan yathātattvaṃ vidrutaṃ ca dviṣad balam
  5 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati
      sacakṣur vāpy acakṣur vā sa no rājā bhavatv iti
  6 anena niścayeneha vayaṃ prasthāpitā nṛpa
      prāptānīmāni yānāni caturaṅgaṃ ca te balam
  7 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ
      adhyāssva cirarātrāya pitṛpaitāmahaṃ padam
  8 cakṣur mantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam
      mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ
  9 tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ
      taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati
  10 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā
     narayuktena yānena prayayau senayā vṛtā
 11 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ
     putraṃ cāsya mahātmānaṃ yauvarājye 'bhaṣecayan
 12 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam
     tad vai putraśataṃ jajñe śūrāṇām anivartinām
 13 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavac chatam
     madrādhipasyāśvapater mālavyāṃ sumahābalam
 14 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca
     bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam
 15 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā
     tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā
 16 [vai]
     evaṃ sa pāṇḍavas tena anunīto mahātmanā
     viśoko vijvaro rājan kāmyake nyavasat tadā


Next: Chapter 284